< mārkaḥ 3 >

1 anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
And he entered again into the synagogue, and there was a man there who had his hand withered.
2 sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
And They watched him, whether he would heal him on the Sabbath day, that they might accuse him.
3 tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
And he said to the man with the withered hand, "Stand up in the middle."
4 tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
And he said to them, "Is it lawful on the Sabbath day to do good, or to do harm? To save a life, or to kill?" But they were silent.
5 tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
And when he had looked around at them with anger, being grieved at the hardening of their hearts, he said to the man, "Stretch out your hand." He stretched it out, and his hand was restored.
6 atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
And the Pharisees went out, and immediately conspired with the Herodians against him, how they might destroy him.
7 ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
And Jesus withdrew to the sea with his disciples, and a large crowd followed from Galilee, and from Judea,
8 tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
and from Jerusalem, and from Idumea, and beyond the Jordan, and those from around Tyre and Sidon. A large crowd, when they heard what great things he did, came to him.
9 tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
And he told his disciples that a small boat should stay near him because of the crowd, so that they would not press on him.
10 yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
For he had healed many, so that as many as had diseases pressed on him that they might touch him.
11 aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
And the unclean spirits, whenever they saw him, fell down before him, and shouted, saying, "You are the Son of God."
12 kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
And he sternly warned them that they should not make him known.
13 anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
And he went up into the mountain, and called to himself those whom he wanted, and they went to him.
14 tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
And he appointed twelve, that they might be with him, and that he might send them out to preach,
15 sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
to have authority to heal sicknesses and to cast out demons.
16 teṣāṁ nāmānīmāni, śimon sivadiputro
And he appointed the twelve. And to Simon he gave the name Peter;
17 yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
and James the son of Zebedee; and John the brother of James (and he gave them the names Boanerges, which is to say, Sons of Thunder);
18 mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
and Andrew, and Philip, and Bartholomew, and Matthew, and Thomas, and James the son of Alphaeus, and Thaddaeus, and Simon the Zealot;
19 sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
and Judas Iscariot, who also betrayed him.
20 anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
And he came into a house, and the crowd came together again, so that they could not so much as eat bread.
21 tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
And when his family heard it, they went out to take charge of him: for they said, "He is out of his mind."
22 aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
And the scribes who came down from Jerusalem said, "He has Beelzebul," and, "By the prince of the demons he casts out the demons."
23 tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
And so he summoned them, and said to them in parables, "How can Satan cast out Satan?
24 kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
And if a kingdom is divided against itself, that kingdom cannot stand.
25 tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
And if a house is divided against itself, that house will not be able to stand.
26 tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
And if Satan has risen up against himself, and is divided, he will not be able to stand, but has an end.
27 aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
But no one can enter into the house of the strong man to plunder, unless he first binds the strong man; and then he will plunder his house.
28 atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
Truly I tell you, all human sins will be forgiven, including their blasphemies with which they may blaspheme;
29 kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
but whoever may blaspheme against the Holy Spirit never has forgiveness, but is guilty of an everlasting sin"— (aiōn g165, aiōnios g166)
30 tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
because they said, "He has an unclean spirit."
31 atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
And his mother and his brothers came, and standing outside, they sent to him, calling him.
32 tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
And a crowd was sitting around him, and they told him, "Look, your mother and your brothers are outside looking for you."
33 tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
And he answered them, saying, "Who are my mother and my brothers?"
34 paśyataite mama mātā bhrātaraśca|
And looking around at those who sat around him, he said, "Look, my mother and my brothers.
35 yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|
For whoever does the will of God, the same is my brother, and my sister, and mother."

< mārkaḥ 3 >