< mārkaḥ 2 >

1 tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,
And when he entered again into Capernaum after some days, it was heard that he was in the house.
2 tasmād gṛhamadhye sarvveṣāṁ kṛte sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkāle sa tān prati kathāṁ pracārayāñcakre|
And many were gathered together, so that there was no more room, not even around the door; and he spoke the word to them.
3 tataḥ paraṁ lokāścaturbhi rmānavairekaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
And four people came, carrying a paralytic to him.
4 kintu janānāṁ bahutvāt taṁ yīśoḥ sammukhamānetuṁ na śaknuvanto yasmin sthāne sa āste taduparigṛhapṛṣṭhaṁ khanitvā chidraṁ kṛtvā tena mārgeṇa saśayyaṁ pakṣāghātinam avarohayāmāsuḥ|
And when they could not bring him because of the crowd, they removed the roof above him. When they had broken it up, they let down the mat that the paralytic was lying on.
5 tato yīśusteṣāṁ viśvāsaṁ dṛṣṭvā taṁ pakṣāghātinaṁ babhāṣe he vatsa tava pāpānāṁ mārjanaṁ bhavatu|
And Jesus, seeing their faith, said to the paralytic, "Son, your sins are forgiven you."
6 tadā kiyanto'dhyāpakāstatropaviśanto manobhi rvitarkayāñcakruḥ, eṣa manuṣya etādṛśīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
But there were some of the scribes sitting there, and reasoning in their hearts,
7 īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?
"Why does this man speak like that? He is blaspheming; who can forgive sins but God alone?"
8 itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?
And immediately Jesus, perceiving in his spirit that they so reasoned within themselves, said to them, "Why do you reason these things in your hearts?
9 tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
Which is easier, to tell the paralytic, 'Your sins are forgiven;' or to say, 'Arise, and take up your bed, and walk?'
10 kintu pṛthivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, etad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātine kathayāmāsa)
But that you may know that the Son of Man has authority on earth to forgive sins", he said to the paralytic,
11 uttiṣṭha tava śayyāṁ gṛhītvā svagṛhaṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
"I tell you, arise, take up your mat, and go to your house."
12 tataḥ sa tatkṣaṇam utthāya śayyāṁ gṛhītvā sarvveṣāṁ sākṣāt jagāma; sarvve vismitā etādṛśaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitveśvaraṁ dhanyamabruvan|
And he arose immediately, and took up the mat, and went out in front of them all; so that they were all amazed, and glorified God, saying, "We never saw anything like this."
13 tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
And he went out again by the seaside. All the crowd came to him, and he taught them.
14 atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
And as he passed by, he saw Levi, the son of Alphaeus, sitting at the tax office, and he said to him, "Follow me." And he arose and followed him.
15 anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|
It happened, that he was reclining at the table in his house, and many tax collectors and sinners sat down with Jesus and his disciples, for there were many, and they followed him.
16 tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dṛṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kuto bhuṁkte pivati ca?
And the scribes of the Pharisees, when they saw him eating with the tax collectors and sinners, said to his disciples, "Why is it that he eats and drinks with tax collectors and sinners?"
17 tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arogilokānāṁ cikitsakena prayojanaṁ nāsti, kintu rogiṇāmeva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu mano vyāvarttayituṁ pāpina eva|
And when Jesus heard it, he said to them, "Those who are healthy have no need for a physician, but those who are sick. I came not to call the righteous, but sinners."
18 tataḥ paraṁ yohanaḥ phirūśināñcopavāsācāriśiṣyā yīśoḥ samīpam āgatya kathayāmāsuḥ, yohanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nopavasanti kiṁ kāraṇamasya?
And John's disciples and the Pharisees were fasting, and they came and asked him, "Why do the disciples of John and those of the Pharisees fast, but your disciples do not fast?"
19 tadā yīśustān babhāṣe yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ te kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
And Jesus said to them, "Can the groomsmen fast while the bridegroom is with them? As long as they have the bridegroom with them, they cannot fast.
20 yasmin kāle tebhyaḥ sakāśād varo neṣyate sa kāla āgacchati, tasmin kāle te janā upavatsyanti|
But the days will come when the bridegroom will be taken away from them, and then will they fast in that day.
21 kopi janaḥ purātanavastre nūtanavastraṁ na sīvyati, yato nūtanavastreṇa saha sevane kṛte jīrṇaṁ vastraṁ chidyate tasmāt puna rmahat chidraṁ jāyate|
No one sews a piece of unshrunk cloth on an old garment, or else the patch shrinks and the new tears away from the old, and a worse hole is made.
22 kopi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yato nūtanadrākṣārasasya tejasā tāḥ kutvo vidīryyante tato drākṣārasaśca patati kutvaśca naśyanti, ataeva nūtanadrākṣāraso nūtanakutūṣu sthāpanīyaḥ|
And no one puts new wine into old wineskins, or else the wine will burst the skins, and the wine is lost, and the skins will be destroyed; but one puts new wine into fresh wineskins."
23 tadanantaraṁ yīśu ryadā viśrāmavāre śasyakṣetreṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchettuṁ pravṛttāḥ|
And it happened that he was going on the Sabbath day through the grain fields, and his disciples began, as they went, to pluck the ears of grain.
24 ataḥ phirūśino yīśave kathayāmāsuḥ paśyatu viśrāmavāsare yat karmma na karttavyaṁ tad ime kutaḥ kurvvanti?
And the Pharisees said to him, "Look, why do they do that which is not lawful on the Sabbath day?"
25 tadā sa tebhyo'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santo yat karmma kṛtavantastat kiṁ yuṣmābhi rna paṭhitam?
And he said to them, "Did you never read what David did, when he had need, and was hungry—he, and those who were with him?
26 abiyātharnāmake mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya ye darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstāneva bubhuje saṅgilokebhyo'pi dadau|
How he entered into the house of God in the time of Abiathar the high priest, and ate the show bread, which is not lawful to eat except for the priests, and gave also to those who were with him?"
27 so'paramapi jagāda, viśrāmavāro manuṣyārthameva nirūpito'sti kintu manuṣyo viśrāmavārārthaṁ naiva|
And he said to them, "The Sabbath was made for people, not people for the Sabbath.
28 manuṣyaputro viśrāmavārasyāpi prabhurāste|
Therefore the Son of Man is lord even of the Sabbath."

< mārkaḥ 2 >