< 2 Thessalonians 1 >

1 Paul, Silvanus, and Timothy, to the assembly of the Thessalonians in God our Father and the Lord Jesus Christ:
paula. h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara. m prabhu. m yii"sukhrii. s.ta ncaa"sritaa. m thi. salaniikinaa. m samiti. m prati patra. m likhaama. h|
2 Grace to you and peace from God our Father and the Lord Jesus Christ.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaasvanugraha. m "saanti nca kriyaastaa. m|
3 We are bound to always give thanks to God for you, brothers, even as it is appropriate, because your faith grows exceedingly, and the love of each and every one of you toward one another abounds,
he bhraatara. h, yu. smaaka. m k. rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado. asmaabhi. h karttavya. h, yato heto ryu. smaaka. m vi"svaasa uttarottara. m varddhate parasparam ekaikasya prema ca bahuphala. m bhavati|
4 so that we ourselves boast about you in the assemblies of God for your perseverance and faith in all your persecutions and in the afflictions which you endure.
tasmaad yu. smaabhi ryaavanta upadravakle"saa. h sahyante te. su yad dheryya. m ya"sca vi"svaasa. h prakaa"syate tatkaara. naad vayam ii"svariiyasamiti. su yu. smaabhi. h "slaaghaamahe|
5 This is an obvious sign of the righteous judgment of God, to the end that you may be counted worthy of God’s Kingdom, for which you also suffer.
tacce"svarasya nyaayavicaarasya pramaa. na. m bhavati yato yuuya. m yasya k. rte du. hkha. m sahadhva. m tasye"svariiyaraajyasya yogyaa bhavatha|
6 For it is a righteous thing with God to repay affliction to those who afflict you,
yata. h svakiiyasvargaduutaanaa. m balai. h sahitasya prabho ryii"so. h svargaad aagamanakaale yu. smaaka. m kle"sakebhya. h kle"sena phaladaana. m saarddhamasmaabhi"sca
7 and to give relief to you who are afflicted with us when the Lord Jesus is revealed from heaven with his mighty angels in flaming fire,
kli"syamaanebhyo yu. smabhya. m "saantidaanam ii"svare. na nyaayya. m bhotsyate;
8 punishing those who don’t know God, and to those who don’t obey the Good News of our Lord Jesus,
tadaaniim ii"svaraanabhij nebhyo. asmatprabho ryii"sukhrii. s.tasya susa. mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita. m phala. m yii"sunaa daasyate;
9 who will pay the penalty: eternal destruction from the face of the Lord and from the glory of his might, (aiōnios g166)
te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa. m da. n.da. m lapsyante, (aiōnios g166)
10 when he comes in that day to be glorified in his saints and to be admired among all those who have believed, because our testimony to you was believed.
kintu tasmin dine svakiiyapavitraloke. su viraajitu. m yu. smaan aparaa. m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami. syati yato. asmaaka. m pramaa. ne yu. smaabhi rvi"svaaso. akaari|
11 To this end we also pray always for you that our God may count you worthy of your calling, and fulfill every desire of goodness and work of faith with power,
ato. asmaakam ii"svaro yu. smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala. m vi"svaasasya gu. na nca paraakrame. na saadhayatviti praarthanaasmaabhi. h sarvvadaa yu. smannimitta. m kriyate,
12 that the name of our Lord Jesus may be glorified in you, and you in him, according to the grace of our God and the Lord Jesus Christ.
yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii. s.tasya caanugrahaad asmatprabho ryii"sukhrii. s.tasya naamno gaurava. m yu. smaasu yu. smaakamapi gaurava. m tasmin prakaa"si. syate|

< 2 Thessalonians 1 >