< 1 Thessalonians 5 >

1 But concerning the times and the seasons, brothers, you have no need that anything be written to you.
he bhraatara. h, kaalaan samayaa. m"scaadhi yu. smaan prati mama likhana. m ni. sprayojana. m,
2 For you yourselves know well that the day of the Lord comes like a thief in the night.
yato raatrau yaad. rk taskarastaad. rk prabho rdinam upasthaasyatiiti yuuya. m svayameva samyag jaaniitha|
3 For when they are saying, “Peace and safety,” then sudden destruction will come on them, like birth pains on a pregnant woman. Then they will in no way escape.
"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi. syanti tadaa prasavavedanaa yadvad garbbhiniim upati. s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|
4 But you, brothers, aren’t in darkness, that the day should overtake you like a thief.
kintu he bhraatara. h, yuuyam andhakaare. naav. rtaa na bhavatha tasmaat taddina. m taskara iva yu. smaan na praapsyati|
5 You are all children of light and children of the day. We don’t belong to the night, nor to darkness,
sarvve yuuya. m diipte. h santaanaa divaayaa"sca santaanaa bhavatha vaya. m ni"saava. m"saastimirava. m"saa vaa na bhavaama. h|
6 so then let’s not sleep, as the rest do, but let’s watch and be sober.
ato. apare yathaa nidraagataa. h santi tadvad asmaabhi rna bhavitavya. m kintu jaagaritavya. m sacetanai"sca bhavitavya. m|
7 For those who sleep, sleep in the night; and those who are drunk are drunk in the night.
ye nidraanti te ni"saayaameva nidraanti te ca mattaa bhavanti te rajanyaameva mattaa bhavanti|
8 But since we belong to the day, let’s be sober, putting on the breastplate of faith and love, and for a helmet, the hope of salvation.
kintu vaya. m divasasya va. m"saa bhavaama. h; ato. asmaabhi rvak. sasi pratyayapremaruupa. m kavaca. m "sirasi ca paritraa. naa"saaruupa. m "sirastra. m paridhaaya sacetanai rbhavitavya. m|
9 For God didn’t appoint us to wrath, but to the obtaining of salvation through our Lord Jesus Christ,
yata ii"svaro. asmaan krodhe na niyujyaasmaaka. m prabhunaa yii"sukhrii. s.tena paritraa. nasyaadhikaare niyuktavaan,
10 who died for us, that, whether we wake or sleep, we should live together with him.
jaagrato nidraagataa vaa vaya. m yat tena prabhunaa saha jiivaamastadartha. m so. asmaaka. m k. rte praa. naan tyaktavaan|
11 Therefore exhort one another, and build each other up, even as you also do.
ataeva yuuya. m yadvat kurutha tadvat paraspara. m saantvayata susthiriikurudhva nca|
12 But we beg you, brothers, to know those who labor among you, and are over you in the Lord and admonish you,
he bhraatara. h, yu. smaaka. m madhye ye janaa. h pari"srama. m kurvvanti prabho rnaamnaa yu. smaan adhiti. s.thantyupadi"santi ca taan yuuya. m sammanyadhva. m|
13 and to respect and honor them in love for their work’s sake. Be at peace among yourselves.
svakarmmahetunaa ca premnaa taan atiivaad. ryadhvamiti mama praarthanaa, yuuya. m paraspara. m nirvvirodhaa bhavata|
14 We exhort you, brothers: Admonish the disorderly; encourage the faint-hearted; support the weak; be patient toward all.
he bhraatara. h, yu. smaan vinayaamahe yuuyam avihitaacaari. no lokaan bhartsayadhva. m, k. sudramanasa. h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi. s.navo bhavata ca|
15 See that no one returns evil for evil to anyone, but always follow after that which is good for one another and for all.
apara. m kamapi pratyani. s.tasya phalam ani. s.ta. m kenaapi yanna kriyeta tadartha. m saavadhaanaa bhavata, kintu paraspara. m sarvvaan maanavaa. m"sca prati nitya. m hitaacaari. no bhavata|
16 Always rejoice.
sarvvadaanandata|
17 Pray without ceasing.
nirantara. m praarthanaa. m kurudhva. m|
18 In everything give thanks, for this is the will of God in Christ Jesus toward you.
sarvvavi. saye k. rtaj nataa. m sviikurudhva. m yata etadeva khrii. s.tayii"sunaa yu. smaan prati prakaa"sitam ii"svaraabhimata. m|
19 Don’t quench the Spirit.
pavitram aatmaana. m na nirvvaapayata|
20 Don’t despise prophecies.
ii"svariiyaade"sa. m naavajaaniita|
21 Test all things, and hold firmly that which is good.
sarvvaa. ni pariik. sya yad bhadra. m tadeva dhaarayata|
22 Abstain from every form of evil.
yat kimapi paaparuupa. m bhavati tasmaad duura. m ti. s.thata|
23 May the God of peace himself sanctify you completely. May your whole spirit, soul, and body be preserved blameless at the coming of our Lord Jesus Christ.
"saantidaayaka ii"svara. h svaya. m yu. smaan sampuur. natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii. s.tasyaagamana. m yaavad yu. smaakam aatmaana. h praa. naa. h "sariiraa. ni ca nikhilaani nirddo. satvena rak. syantaa. m|
24 He who calls you is faithful, who will also do it.
yo yu. smaan aahvayati sa vi"svasaniiyo. ata. h sa tat saadhayi. syati|
25 Brothers, pray for us.
he bhraatara. h, asmaaka. m k. rte praarthanaa. m kurudhva. m|
26 Greet all the brothers with a holy kiss.
pavitracumbanena sarvvaan bhraat. rn prati satkurudhva. m|
27 I solemnly command you by the Lord that this letter be read to all the holy brothers.
patramida. m sarvve. saa. m pavitraa. naa. m bhraat. r.naa. m "srutigocare yu. smaabhi. h pa. thyataamiti prabho rnaamnaa yu. smaan "sapayaami|
28 The grace of our Lord Jesus Christ be with you. Amen.
asmaaka. m prabho ryii"sukhrii. s.tasyaanugrate yu. smaasu bhuuyaat| aamen|

< 1 Thessalonians 5 >