< 1 Timothy 1 >

1 Paul, an apostle of Jesus Christ according to the commandment of God our Savior and the Lord Jesus Christ our hope,
asmaaka. m traa. nakartturii"svarasyaasmaaka. m pratyaa"saabhuume. h prabho ryii"sukhrii. s.tasya caaj naanusaarato yii"sukhrii. s.tasya prerita. h paula. h svakiiya. m satya. m dharmmaputra. m tiimathiya. m prati patra. m likhati|
2 to Timothy, my true child in faith: Grace, mercy, and peace from God our Father and Christ Jesus our Lord.
asmaaka. m taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi anugraha. m dayaa. m "saanti nca kuryyaastaa. m|
3 As I urged you when I was going into Macedonia, stay at Ephesus that you might command certain men not to teach a different doctrine,
maakidaniyaade"se mama gamanakaale tvam iphi. sanagare ti. s.than itara"sik. saa na grahiitavyaa, anante. suupaakhyaane. su va. m"saavali. su ca yu. smaabhi rmano na nive"sitavyam
4 and not to pay attention to myths and endless genealogies, which cause disputes rather than God’s stewardship, which is in faith.
iti kaa. m"scit lokaan yad upadi"seretat mayaadi. s.to. abhava. h, yata. h sarvvairetai rvi"svaasayukte"svariiyani. s.thaa na jaayate kintu vivaado jaayate|
5 But the goal of this command is love from a pure heart, a good conscience, and sincere faith,
upade"sasya tvabhipreta. m phala. m nirmmalaanta. hkara. nena satsa. mvedena ni. skapa. tavi"svaasena ca yukta. m prema|
6 from which things some, having missed the mark, have turned away to vain talking,
kecit janaa"sca sarvvaa. nyetaani vihaaya nirarthakakathaanaam anugamanena vipathagaamino. abhavan,
7 desiring to be teachers of the law, though they understand neither what they say nor about what they strongly affirm.
yad bhaa. sante yacca ni"scinvanti tanna budhyamaanaa vyavasthopade. s.taaro bhavitum icchanti|
8 But we know that the law is good if a person uses it lawfully,
saa vyavasthaa yadi yogyaruupe. na g. rhyate tarhyuttamaa bhavatiiti vaya. m jaaniima. h|
9 as knowing this, that law is not made for a righteous person, but for the lawless and insubordinate, for the ungodly and sinners, for the unholy and profane, for murderers of fathers and murderers of mothers, for manslayers,
apara. m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko. avaadhyo du. s.ta. h paapi. s.tho. apavitro. a"suci. h pit. rhantaa maat. rhantaa narahantaa
10 for the sexually immoral, for homosexuals, for slave-traders, for liars, for perjurers, and for any other thing contrary to the sound doctrine,
ve"syaagaamii pu. mmaithunii manu. syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve. saamete. saa. m viruddhaa,
11 according to the Good News of the glory of the blessed God, which was committed to my trust.
tathaa saccidaanande"svarasya yo vibhavayukta. h susa. mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita. m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi. naa j naatavya. m|
12 I thank him who enabled me, Christ Jesus our Lord, because he counted me faithful, appointing me to service,
mahya. m "saktidaataa yo. asmaaka. m prabhu. h khrii. s.tayii"sustamaha. m dhanya. m vadaami|
13 although I used to be a blasphemer, a persecutor, and insolent. However, I obtained mercy because I did it ignorantly in unbelief.
yata. h puraa nindaka upadraavii hi. msaka"sca bhuutvaapyaha. m tena vi"svaasyo. amanye paricaarakatve nyayujye ca| tad avi"svaasaacara. nam aj naanena mayaa k. rtamiti hetoraha. m tenaanukampito. abhava. m|
14 The grace of our Lord abounded exceedingly with faith and love which is in Christ Jesus.
apara. m khrii. s.te yii"sau vi"svaasapremabhyaa. m sahito. asmatprabhoranugraho. atiiva pracuro. abhat|
15 The saying is faithful and worthy of all acceptance, that Christ Jesus came into the world to save sinners, of whom I am chief.
paapina. h paritraatu. m khrii. s.to yii"su rjagati samavatiir. no. abhavat, e. saa kathaa vi"svaasaniiyaa sarvvai graha. niiyaa ca|
16 However, for this cause I obtained mercy, that in me first, Jesus Christ might display all his patience for an example of those who were going to believe in him for eternal life. (aiōnios g166)
te. saa. m paapinaa. m madhye. aha. m prathama aasa. m kintu ye maanavaa anantajiivanapraaptyartha. m tasmin vi"svasi. syanti te. saa. m d. r.s. taante mayi prathame yii"sunaa khrii. s.tena svakiiyaa k. rtsnaa cirasahi. s.nutaa yat prakaa"syate tadarthamevaaham anukampaa. m praaptavaan| (aiōnios g166)
17 Now to the King eternal, immortal, invisible, to God who alone is wise, be honor and glory forever and ever. Amen. (aiōn g165)
anaadirak. sayo. ad. r"syo raajaa yo. advitiiya. h sarvvaj na ii"svarastasya gaurava. m mahimaa caanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
18 I commit this instruction to you, my child Timothy, according to the prophecies which were given to you before, that by them you may wage the good warfare,
he putra tiimathiya tvayi yaani bhavi. syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa. m tvayi samarpayaami, tasyaabhipraayo. aya. m yattva. m tai rvaakyairuttamayuddha. m karo. si
19 holding faith and a good conscience, which some having thrust away made a shipwreck concerning the faith,
vi"svaasa. m satsa. mveda nca dhaarayasi ca| anayo. h parityaagaat ke. saa ncid vi"svaasatarii bhagnaabhavat|
20 of whom are Hymenaeus and Alexander, whom I delivered to Satan that they might be taught not to blaspheme.
huminaayasikandarau te. saa. m yau dvau janau, tau yad dharmmanindaa. m puna rna karttu. m "sik. sete tadartha. m mayaa "sayataanasya kare samarpitau|

< 1 Timothy 1 >