< 2 Corinthians 8 >

1 Moreover, brothers, we make known to you the grace of God which has been given in the assemblies of Macedonia,
he bhraatara. h, maakidaniyaade"sasthaasu samiti. su prakaa"sito ya ii"svarasyaanugrahastamaha. m yu. smaan j naapayaami|
2 how in a severe ordeal of affliction, the abundance of their joy and their deep poverty abounded to the riches of their generosity.
vastuto bahukle"sapariik. saasamaye te. saa. m mahaanando. atiivadiinataa ca vadaanyataayaa. h pracuraphalam aphalayataa. m|
3 For according to their power, I testify, yes and beyond their power, they gave of their own accord,
te svecchayaa yathaa"sakti ki ncaati"sakti daana udyuktaa abhavan iti mayaa pramaa. niikriyate|
4 begging us with much entreaty to receive this grace and the fellowship in the service to the saints.
vaya nca yat pavitralokebhyaste. saa. m daanam upakaaraarthakam a. m"sana nca g. rhlaamastad bahununayenaasmaan praarthitavanta. h|
5 This was not as we had expected, but first they gave their own selves to the Lord, and to us through the will of God.
vaya. m yaad. rk pratyaiQk. saamahi taad. rg ak. rtvaa te. agre prabhave tata. h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|
6 So we urged Titus, that as he had made a beginning before, so he would also complete in you this grace.
ato hetostva. m yathaarabdhavaan tathaiva karinthinaa. m madhye. api tad daanagraha. na. m saadhayeti yu. smaan adhi vaya. m tiita. m praarthayaamahi|
7 But as you abound in everything—in faith, utterance, knowledge, all earnestness, and in your love to us—see that you also abound in this grace.
ato vi"svaaso vaakpa. tutaa j naana. m sarvvotsaaho. asmaasu prema caitai rgu. nai ryuuya. m yathaaparaan ati"sedhve tathaivaitena gu. nenaapyati"sedhva. m|
8 I speak not by way of commandment, but as proving through the earnestness of others the sincerity also of your love.
etad aham aaj nayaa kathayaamiiti nahi kintvanye. saam utsaahakaara. naad yu. smaakamapi premna. h saaralya. m pariik. situmicchataa mayaitat kathyate|
9 For you know the grace of our Lord Jesus Christ, that though he was rich, yet for your sakes he became poor, that you through his poverty might become rich.
yuuya ncaasmatprabho ryii"sukhrii. s.tasyaanugraha. m jaaniitha yatastasya nirdhanatvena yuuya. m yad dhanino bhavatha tadartha. m sa dhanii sannapi yu. smatk. rte nirdhano. abhavat|
10 I give advice in this: it is expedient for you who were the first to start a year ago, not only to do, but also to be willing.
etasmin aha. m yu. smaan svavicaara. m j naapayaami| gata. m sa. mvatsaram aarabhya yuuya. m kevala. m karmma kartta. m tannahi kintvicchukataa. m prakaa"sayitumapyupaakraabhyadhva. m tato heto ryu. smatk. rte mama mantra. naa bhadraa|
11 But now complete the doing also, that as there was the readiness to be willing, so there may be the completion also out of your ability.
ato. adhunaa tatkarmmasaadhana. m yu. smaabhi. h kriyataa. m tena yadvad icchukataayaam utsaahastadvad ekaikasya sampadanusaare. na karmmasaadhanam api jani. syate|
12 For if the readiness is there, it is acceptable according to what you have, not according to what you don’t have.
yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so. anug. rhyata iti nahi kintu yad dhaaryyate tasmaadeva|
13 For this is not that others may be eased and you distressed,
yata itare. saa. m viraame. na yu. smaaka nca kle"sena bhavitavya. m tannahi kintu samatayaiva|
14 but for equality. Your abundance at this present time supplies their lack, that their abundance also may become a supply for your lack, that there may be equality.
varttamaanasamaye yu. smaaka. m dhanaadhikyena te. saa. m dhananyuunataa puurayitavyaa tasmaat te. saamapyaadhikyena yu. smaaka. m nyuunataa puurayi. syate tena samataa jani. syate|
15 As it is written, “He who gathered much had nothing left over, and he who gathered little had no lack.”
tadeva "saastre. api likhitam aaste yathaa, yenaadhika. m sa. mg. rhiita. m tasyaadhika. m naabhavat yena caalpa. m sa. mg. rhiita. m tasyaalpa. m naabhavat|
16 But thanks be to God, who puts the same earnest care for you into the heart of Titus.
yu. smaaka. m hitaaya tiitasya manasi ya ii"svara imam udyoga. m janitavaan sa dhanyo bhavatu|
17 For he indeed accepted our exhortation, but being himself very earnest, he went out to you of his own accord.
tiito. asmaaka. m praarthanaa. m g. rhiitavaan ki nca svayam udyukta. h san svecchayaa yu. smatsamiipa. m gatavaan|
18 We have sent together with him the brother whose praise in the Good News is known throughout all the assemblies.
tena saha yo. apara eko bhraataasmaabhi. h pre. sita. h susa. mvaadaat tasya sukhyaatyaa sarvvaa. h samitayo vyaaptaa. h|
19 Not only so, but he was also appointed by the assemblies to travel with us in this grace, which is served by us to the glory of the Lord himself, and to show our readiness.
prabho rgauravaaya yu. smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka. m sa"ngitve nyayojyata|
20 We are avoiding this, that any man should blame us concerning this abundance which is administered by us.
yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya. m yat kenaapi na nindyaamahe tadartha. m yataamahe|
21 Having regard for honorable things, not only in the sight of the Lord, but also in the sight of men.
yata. h kevala. m prabho. h saak. saat tannahi kintu maanavaanaamapi saak. saat sadaacaara. m karttum aalocaamahe|
22 We have sent with them our brother whom we have many times proved earnest in many things, but now much more earnest, by reason of the great confidence which he has in you.
taabhyaa. m sahaapara eko yo bhraataasmaabhi. h pre. sita. h so. asmaabhi rbahuvi. saye. su bahavaaraan pariik. sita udyogiiva prakaa"sita"sca kintvadhunaa yu. smaasu d. r.dhavi"svaasaat tasyotsaaho bahu vav. rdhe|
23 As for Titus, he is my partner and fellow worker for you. As for our brothers, they are the apostles of the assemblies, the glory of Christ.
yadi ka"scit tiitasya tattva. m jij naasate tarhi sa mama sahabhaagii yu. smanmadhye sahakaarii ca, aparayo rbhraatrostattva. m vaa yadi jij naasate tarhi tau samitiinaa. m duutau khrii. s.tasya pratibimbau ceti tena j naayataa. m|
24 Therefore show the proof of your love to them before the assemblies, and of our boasting on your behalf.
ato heto. h samitiinaa. m samak. sa. m yu. smatpremno. asmaaka. m "slaaghaayaa"sca praamaa. nya. m taan prati yu. smaabhi. h prakaa"sayitavya. m|

< 2 Corinthians 8 >