< 1 Corinthians 1 >

1 Paul, called to be an apostle of Jesus Christ through the will of God, and our brother Sosthenes,
yaavanta. h pavitraa lokaa. h sve. saam asmaaka nca vasatisthaane. svasmaaka. m prabho ryii"so. h khrii. s.tasya naamnaa praarthayante tai. h sahaahuutaanaa. m khrii. s.tena yii"sunaa pavitriik. rtaanaa. m lokaanaa. m ya ii"svariiyadharmmasamaaja. h karinthanagare vidyate
2 to the assembly of God which is at Corinth—those who are sanctified in Christ Jesus, called saints, with all who call on the name of our Lord Jesus Christ in every place, both theirs and ours:
ta. m pratii"svarasyecchayaahuuto yii"sukhrii. s.tasya prerita. h paula. h sosthininaamaa bhraataa ca patra. m likhati|
3 Grace to you and peace from God our Father and the Lord Jesus Christ.
asmaaka. m pitre"svare. na prabhunaa yii"sukhrii. s.tena ca prasaada. h "saanti"sca yu. smabhya. m diiyataa. m|
4 I always thank my God concerning you for the grace of God which was given you in Christ Jesus,
ii"svaro yii"sukhrii. s.tena yu. smaan prati prasaada. m prakaa"sitavaan, tasmaadaha. m yu. smannimitta. m sarvvadaa madiiye"svara. m dhanya. m vadaami|
5 that in everything you were enriched in him, in all speech and all knowledge—
khrii. s.tasambandhiiya. m saak. sya. m yu. smaaka. m madhye yena prakaare. na sapramaa. nam abhavat
6 even as the testimony of Christ was confirmed in you—
tena yuuya. m khrii. s.taat sarvvavidhavakt. rtaaj naanaadiini sarvvadhanaani labdhavanta. h|
7 so that you come behind in no gift, waiting for the revelation of our Lord Jesus Christ,
tato. asmatprabho ryii"sukhrii. s.tasya punaraagamana. m pratiik. samaa. naanaa. m yu. smaaka. m kasyaapi varasyaabhaavo na bhavati|
8 who will also confirm you until the end, blameless in the day of our Lord Jesus Christ.
aparam asmaaka. m prabho ryii"sukhrii. s.tasya divase yuuya. m yannirddo. saa bhaveta tadartha. m saeva yaavadanta. m yu. smaan susthiraan kari. syati|
9 God is faithful, through whom you were called into the fellowship of his Son, Jesus Christ our Lord.
ya ii"svara. h svaputrasyaasmatprabho ryii"sukhrii. s.tasyaa. m"sina. h karttu. m yu. smaan aahuutavaan sa vi"svasaniiya. h|
10 Now I beg you, brothers, through the name of our Lord, Jesus Christ, that you all speak the same thing, and that there be no divisions among you, but that you be perfected together in the same mind and in the same judgment.
he bhraatara. h, asmaaka. m prabhuyii"sukhrii. s.tasya naamnaa yu. smaan vinaye. aha. m sarvvai ryu. smaabhirekaruupaa. ni vaakyaani kathyantaa. m yu. smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu. smaaka. m siddhatva. m bhavatu|
11 For it has been reported to me concerning you, my brothers, by those who are from Chloe’s household, that there are contentions among you.
he mama bhraataro yu. smanmadhye vivaadaa jaataa iti vaarttaamaha. m kloyyaa. h parijanai rj naapita. h|
12 Now I mean this, that each one of you says, “I follow Paul,” “I follow Apollos,” “I follow Cephas,” and, “I follow Christ.”
mamaabhipretamida. m yu. smaaka. m ka"scit ka"scid vadati paulasya "si. syo. aham aapallo. h "si. syo. aha. m kaiphaa. h "si. syo. aha. m khrii. s.tasya "si. syo. ahamiti ca|
13 Is Christ divided? Was Paul crucified for you? Or were you baptized into the name of Paul?
khrii. s.tasya ki. m vibheda. h k. rta. h? paula. h ki. m yu. smatk. rte kru"se hata. h? paulasya naamnaa vaa yuuya. m ki. m majjitaa. h?
14 I thank God that I baptized none of you except Crispus and Gaius,
kri. spagaayau vinaa yu. smaaka. m madhye. anya. h ko. api mayaa na majjita iti hetoraham ii"svara. m dhanya. m vadaami|
15 so that no one should say that I had baptized you into my own name.
etena mama naamnaa maanavaa mayaa majjitaa iti vaktu. m kenaapi na "sakyate|
16 (I also baptized the household of Stephanas; besides them, I don’t know whether I baptized any other.)
apara. m stiphaanasya parijanaa mayaa majjitaastadanya. h ka"scid yanmayaa majjitastadaha. m na vedmi|
17 For Christ sent me not to baptize, but to preach the Good News—not in wisdom of words, so that the cross of Christ wouldn’t be made void.
khrii. s.tenaaha. m majjanaartha. m na prerita. h kintu susa. mvaadasya pracaaraarthameva; so. api vaakpa. tutayaa mayaa na pracaaritavya. h, yatastathaa pracaarite khrii. s.tasya kru"se m. rtyu. h phalahiino bhavi. syati|
18 For the word of the cross is foolishness to those who are dying, but to us who are being saved it is the power of God.
yato heto rye vina"syanti te taa. m kru"sasya vaarttaa. m pralaapamiva manyante ki nca paritraa. na. m labhamaane. svasmaasu saa ii"svariiya"saktisvaruupaa|
19 For it is written, “I will destroy the wisdom of the wise. I will bring the discernment of the discerning to nothing.”
tasmaadittha. m likhitamaaste, j naanavataantu yat j naana. m tanmayaa naa"sayi. syate| vilopayi. syate tadvad buddhi rbaddhimataa. m mayaa||
20 Where is the wise? Where is the scribe? Where is the debater of this age? Hasn’t God made foolish the wisdom of this world? (aiōn g165)
j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana. m kimii"svare. na mohiik. rta. m nahi? (aiōn g165)
21 For seeing that in the wisdom of God, the world through its wisdom didn’t know God, it was God’s good pleasure through the foolishness of the preaching to save those who believe.
ii"svarasya j naanaad ihalokasya maanavaa. h svaj naanene"svarasya tattvabodha. m na praaptavantastasmaad ii"svara. h pracaararuupi. naa pralaapena vi"svaasina. h paritraatu. m rocitavaan|
22 For Jews ask for signs, Greeks seek after wisdom,
yihuudiiyalokaa lak. sa. naani did. rk. santi bhinnade"siiyalokaastu vidyaa. m m. rgayante,
23 but we preach Christ crucified, a stumbling block to Jews and foolishness to Greeks,
vaya nca kru"se hata. m khrii. s.ta. m pracaarayaama. h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,
24 but to those who are called, both Jews and Greeks, Christ is the power of God and the wisdom of God;
kintu yihuudiiyaanaa. m bhinnade"siiyaanaa nca madhye ye aahuutaaste. su sa khrii. s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|
25 because the foolishness of God is wiser than men, and the weakness of God is stronger than men.
yata ii"svare ya. h pralaapa aaropyate sa maanavaatirikta. m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta. m balameva|
26 For you see your calling, brothers, that not many are wise according to the flesh, not many mighty, and not many noble;
he bhraatara. h, aahuutayu. smadga. no ya. smaabhiraalokyataa. m tanmadhye saa. msaarikaj naanena j naanavanta. h paraakrami. no vaa kuliinaa vaa bahavo na vidyante|
27 but God chose the foolish things of the world that he might put to shame those who are wise. God chose the weak things of the world that he might put to shame the things that are strong.
yata ii"svaro j naanavatastrapayitu. m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|
28 God chose the lowly things of the world, and the things that are despised, and the things that don’t exist, that he might bring to nothing the things that exist,
tathaa varttamaanalokaan sa. msthitibhra. s.taan karttum ii"svaro jagato. apak. r.s. taan heyaan avarttamaanaa. m"scaabhirocitavaan|
29 that no flesh should boast before God.
tata ii"svarasya saak. saat kenaapyaatma"slaaghaa na karttavyaa|
30 Because of him, you are in Christ Jesus, who was made to us wisdom from God, and righteousness and sanctification, and redemption,
yuuya nca tasmaat khrii. s.te yii"sau sa. msthiti. m praaptavanta. h sa ii"svaraad yu. smaaka. m j naana. m pu. nya. m pavitratva. m mukti"sca jaataa|
31 that, as it is written, “He who boasts, let him boast in the Lord.”
ataeva yadvad likhitamaaste tadvat, ya. h ka"scit "slaaghamaana. h syaat "slaaghataa. m prabhunaa sa hi|

< 1 Corinthians 1 >