< prakaasita.m 18 >

1 tadanantara. m svargaad avarohan apara eko duuto mayaa d. r.s. ta. h sa mahaaparaakramavi"si. s.tastasya tejasaa ca p. rthivii diiptaa| 2 sa balavataa svare. na vaacamimaam agho. sayat patitaa patitaa mahaabaabil, saa bhuutaanaa. m vasati. h sarvve. saam a"sucyaatmanaa. m kaaraa sarvve. saam a"suciinaa. m gh. r.nyaanaa nca pak. si. naa. m pi njara"scaabhavat| 3 yata. h sarvvajaatiiyaastasyaa vyabhicaarajaataa. m kopamadiraa. m piitavanta. h p. rthivyaa raajaana"sca tayaa saha vyabhicaara. m k. rtavanta. h p. rthivyaa va. nija"sca tasyaa. h sukhabhogabaahulyaad dhanaa. dhyataa. m gatavanta. h| 4 tata. h para. m svargaat mayaapara e. sa rava. h "sruta. h, he mama prajaa. h, yuuya. m yat tasyaa. h paapaanaam a. m"sino na bhavata tasyaa da. n.dai"sca da. n.dayuktaa na bhavata tadartha. m tato nirgacchata| 5 yatastasyaa. h paapaani gaganaspar"saanyabhavan tasyaa adharmmakriyaa"sce"svare. na sa. msm. rtaa. h| 6 paraan prati tayaa yadvad vyavah. rta. m tadvat taa. m prati vyavaharata, tasyaa. h karmma. naa. m dvigu. naphalaani tasyai datta, yasmin ka. mse saa paraan madyam apaayayat tameva tasyaa. h paanaartha. m dvigu. namadyena puurayata| 7 tayaa yaatma"slaaghaa ya"sca sukhabhoga. h k. rtastayo rdvigu. nau yaatanaa"sokau tasyai datta, yata. h saa svakiiyaanta. hkara. ne vadati, raaj niivad upavi. s.taaha. m naanaathaa na ca "sokavit| 8 tasmaad divasa ekasmin maariidurbhik. sa"socanai. h, saa samaaplo. syate naarii dhyak. syate vahninaa ca saa; yad vicaaraadhipastasyaa balavaan prabhurii"svara. h, 9 vyabhicaarastayaa saarddha. m sukhabhoga"sca yai. h k. rta. h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi. syanti vak. saa. msi caahani. syanti baahubhi. h| 10 tasyaastai ryaatanaabhiite rduure sthitvedamucyate, haa haa baabil mahaasthaana haa prabhaavaanvite puri, ekasmin aagataa da. n.de vicaaraaj naa tvadiiyakaa| 11 medinyaa va. nija"sca tasyaa. h k. rte rudanti "socanti ca yataste. saa. m pa. nyadravyaa. ni kenaapi na kriiyante| 12 phalata. h suvar. naraupyama. nimuktaa. h suuk. smavastraa. ni k. r.s. nalohitavaasaa. msi pa. t.tavastraa. ni sinduuravar. navaasaa. msi candanaadikaa. s.thaani gajadantena mahaarghakaa. s.thena pittalalauhaabhyaa. m marmmaraprastare. na vaa nirmmitaani sarvvavidhapaatraa. ni 13 tvagelaa dhuupa. h sugandhidravya. m gandharaso draak. saarasastaila. m "sasyacuur. na. m godhuumo gaavo me. saa a"svaa rathaa daaseyaa manu. syapraa. naa"scaitaani pa. nyadravyaa. ni kenaapi na kriiyante| 14 tava mano. abhilaa. sasya phalaanaa. m samayo gata. h, tvatto duuriik. rta. m yadyat "sobhana. m bhuu. sa. na. m tava, kadaacana tadudde"so na puna rlapsyate tvayaa| 15 tadvikretaaro ye va. nijastayaa dhanino jaataaste tasyaa yaatanaayaa bhayaad duure ti. s.thanato rodi. syanti "socanta"sceda. m gadi. syanti 16 haa haa mahaapuri, tva. m suuk. smavastrai. h k. r.s. nalohitavastrai. h sinduuravar. navaasobhi"scaacchaaditaa svar. nama. nimuktaabhirala"nk. rtaa caasii. h, 17 kintvekasmin da. n.de saa mahaasampad luptaa| apara. m potaanaa. m kar. nadhaaraa. h samuuhalokaa naavikaa. h samudravyavasaayina"sca sarvve 18 duure ti. s.thantastasyaa daahasya dhuuma. m niriik. samaa. naa uccai. hsvare. na vadanti tasyaa mahaanagaryyaa. h ki. m tulya. m? 19 apara. m sva"sira. hsu m. rttikaa. m nik. sipya te rudanta. h "socanta"scoccai. hsvare. neda. m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara. naat, sampatti. h sa ncitaa sarvvai. h saamudrapotanaayakai. h, ekasminneva da. n.de saa sampuur. nocchinnataa. m gataa| 20 he svargavaasina. h sarvve pavitraa. h preritaa"sca he| he bhaavivaadino yuuya. m k. rte tasyaa. h prahar. sata| yu. smaaka. m yat tayaa saarddha. m yo vivaada. h puraabhavat| da. n.da. m samucita. m tasya tasyai vyataradii"svara. h|| 21 anantaram eko balavaan duuto b. rhatpe. sa. niiprastaratulya. m paa. saa. nameka. m g. rhiitvaa samudre nik. sipya kathitavaan, iid. rgbalaprakaa"sena baabil mahaanagarii nipaatayi. syate tatastasyaa udde"sa. h puna rna lapsyate| 22 vallakiivaadinaa. m "sabda. m puna rna "sro. syate tvayi| gaathaakaanaa nca "sabdo vaa va. m"siituuryyaadivaadinaa. m| "silpakarmmakara. h ko. api puna rna drak. syate tvayi| pe. sa. niiprastaradhvaana. h puna rna "sro. syate tvayi| 23 diipasyaapi prabhaa tadvat puna rna drak. syate tvayi| na kanyaavarayo. h "sabda. h puna. h sa. m"sro. syate tvayi| yasmaanmukhyaa. h p. rthivyaa ye va. nijaste. abhavan tava| yasmaacca jaataya. h sarvvaa mohitaastava maayayaa| 24 bhaavivaadipavitraa. naa. m yaavanta"sca hataa bhuvi| sarvve. saa. m "so. nita. m te. saa. m praapta. m sarvva. m tavaantare||

< prakaasita.m 18 >