< prakaasita.m 17 >

1 tadanantara. m te. saa. m saptaka. msadhaari. naa. m saptaduutaanaam eka aagatya maa. m sambhaa. syaavadat, atraagaccha, medinyaa narapatayo yayaa ve"syayaa saarddha. m vyabhicaarakarmma k. rtavanta. h, 2 yasyaa vyabhicaaramadena ca p. rthiviinivaasino mattaa abhavan tasyaa bahutoye. suupavi. s.taayaa mahaave"syaayaa da. n.dam aha. m tvaa. m dar"sayaami| 3 tato. aham aatmanaavi. s.tastena duutena praantara. m niitastatra nindaanaamabhi. h paripuur. na. m sapta"sirobhi rda"sa"s. r"ngai"sca vi"si. s.ta. m sinduuravar. na. m pa"sumupavi. s.taa yo. sidekaa mayaa d. r.s. taa| 4 saa naarii k. r.s. nalohitavar. na. m sinduuravar. na nca paricchada. m dhaarayati svar. nama. nimuktaabhi"sca vibhuu. sitaasti tasyaa. h kare gh. r.naarhadravyai. h svavyabhicaarajaatamalai"sca paripuur. na eka. h suvar. namaya. h ka. mso vidyate| 5 tasyaa bhaale niguu. dhavaakyamida. m p. rthiviisthave"syaanaa. m gh. r.nyakriyaa. naa nca maataa mahaabaabiliti naama likhitam aaste| 6 mama d. r.s. tigocarasthaa saa naarii pavitralokaanaa. m rudhire. na yii"so. h saak. si. naa. m rudhire. na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana. m jaata. m| 7 tata. h sa duuto maam avadat kutastavaa"scaryyaj naana. m jaayate? asyaa yo. sitastadvaahanasya sapta"sirobhi rda"sa"s. r"ngai"sca yuktasya pa"so"sca niguu. dhabhaavam aha. m tvaa. m j naapayaami| 8 tvayaa d. r.s. to. asau pa"suraasiit nedaanii. m varttate kintu rasaatalaat tenodetavya. m vinaa"sa"sca gantavya. h| tato ye. saa. m naamaani jagata. h s. r.s. tikaalam aarabhya jiivanapustake likhitaani na vidyante te p. rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta. m pa"su. m d. r.s. tvaa"scaryya. m ma. msyante| (Abyssos g12) 9 atra j naanayuktayaa buddhyaa prakaa"sitavya. m| taani sapta"siraa. msi tasyaa yo. sita upave"sanasthaanasvaruupaa. h saptagiraya. h sapta raajaana"sca santi| 10 te. saa. m pa nca patitaa eka"sca varttamaana. h "se. sa"scaadyaapyanupasthita. h sa yadopasthaasyati tadaapi tenaalpakaala. m sthaatavya. m| 11 ya. h pa"suraasiit kintvidaanii. m na varttate sa evaa. s.tama. h, sa saptaanaam eko. asti vinaa"sa. m gami. syati ca| 12 tvayaa d. r.s. taani da"sa"s. r"ngaa. nyapi da"sa raajaana. h santi. h, adyaapi tai raajya. m na praapta. m kintu muhuurttameka. m yaavat pa"sunaa saarddha. m te raajaana iva prabhutva. m praapsyanti| 13 ta ekamantra. naa bhavi. syanti svakiiya"saktiprabhaavau pa"save daasyanti ca| 14 te me. sa"saavakena saarddha. m yotsyanti, kintu me. sa"saavakastaan je. syati yata. h sa prabhuunaa. m prabhuu raaj naa. m raajaa caasti tasya sa"ngino. apyaahuutaa abhirucitaa vi"svaasyaa"sca| 15 apara. m sa maam avadat saa ve"syaa yatropavi"sati taani toyaani lokaa janataa jaatayo naanaabhaa. saavaadina"sca santi| 16 tvayaa d. r.s. taani da"sa "s. r"ngaa. ni pa"su"sceme taa. m ve"syaam. rtiiyi. syante diinaa. m nagnaa nca kari. syanti tasyaa maa. msaani bhok. syante vahninaa taa. m daahayi. syanti ca| 17 yata ii"svarasya vaakyaani yaavat siddhi. m na gami. syanti taavad ii"svarasya manogata. m saadhayitum ekaa. m mantra. naa. m k. rtvaa tasmai pa"save sve. saa. m raajya. m daatu nca te. saa. m manaa. msii"svare. na pravarttitaani| 18 apara. m tvayaa d. r.s. taa yo. sit saa mahaanagarii yaa p. rthivyaa raaj naam upari raajatva. m kurute|

< prakaasita.m 17 >