< prakaasita.m 19 >

1 tata. h para. m svargasthaanaa. m mahaajanataayaa mahaa"sabdo. aya. m mayaa "sruuta. h, bruuta pare"svara. m dhanyam asmadiiyo ya ii"svara. h| tasyaabhavat paritraa. naa. m prabhaava"sca paraakrama. h| 2 vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k. rtsnamedinii. m| taa. m sa da. n.ditavaan ve"syaa. m tasyaa"sca karatastathaa| "so. nitasya svadaasaanaa. m sa. m"sodha. m sa g. rhiitavaan|| 3 punarapi tairidamukta. m yathaa, bruuta pare"svara. m dhanya. m yannitya. m nityameva ca| tasyaa daahasya dhuumo. asau di"samuurddhvamude. syati|| (aiōn g165) 4 tata. h para. m caturvvi. m"satipraaciinaa"scatvaara. h praa. nina"sca pra. nipatya si. mhaasanopavi. s.tam ii"svara. m pra. namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa. m|| 5 anantara. m si. mhaasanamadhyaad e. sa ravo nirgato, yathaa, he ii"svarasya daaseyaastadbhaktaa. h sakalaa naraa. h| yuuya. m k. sudraa mahaanta"sca pra"sa. msata va ii"svara. m|| 6 tata. h para. m mahaajanataayaa. h "sabda iva bahutoyaanaa nca "sabda iva g. rrutarastanitaanaa nca "sabda iva "sabdo. aya. m mayaa "sruta. h, bruuta pare"svara. m dhanya. m raajatva. m praaptavaan yata. h| sa parame"svaro. asmaaka. m ya. h sarvva"saktimaan prabhu. h| 7 kiirttayaama. h stava. m tasya h. r.s. taa"scollaasitaa vaya. m| yanme. sa"saavakasyaiva vivaahasamayo. abhavat| vaagdattaa caabhavat tasmai yaa kanyaa saa susajjitaa| 8 paridhaanaaya tasyai ca datta. h "subhra. h sucelaka. h|| 9 sa sucelaka. h pavitralokaanaa. m pu. nyaani| tata. h sa maam uktavaan tvamida. m likha me. sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani| 10 anantara. m aha. m tasya cara. nayorantike nipatya ta. m pra. nantumudyata. h|tata. h sa maam uktavaan saavadhaanasti. s.tha maiva. m kuru yii"so. h saak. syavi"si. s.taistava bhraat. rbhistvayaa ca sahadaaso. aha. m| ii"svarameva pra. nama yasmaad yii"so. h saak. sya. m bhavi. syadvaakyasya saara. m| 11 anantara. m mayaa mukta. h svargo d. r.s. ta. h, eka. h "svetavar. no. a"svo. api d. r.s. tastadaaruu. dho jano vi"svaasya. h satyamaya"sceti naamnaa khyaata. h sa yaathaarthyena vicaara. m yuddha nca karoti| 12 tasya netre. agni"sikhaatulye "sirasi ca bahukirii. taani vidyante tatra tasya naama likhitamasti tameva vinaa naapara. h ko. api tannaama jaanaati| 13 sa rudhiramagnena paricchadenaacchaadita ii"svaravaada iti naamnaabhidhiiyate ca| 14 apara. m svargasthasainyaani "svetaa"svaaruu. dhaani parihitanirmmala"svetasuuk. smavastraa. ni ca bhuutvaa tamanugacchanti| 15 tasya vaktraad ekastiik. sa. na. h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa. h sa ca lauhada. n.dena taan caarayi. syati sarvva"saktimata ii"svarasya praca. n.dakoparasotpaadakadraak. saaku. n.de yadyat ti. s.thati tat sarvva. m sa eva padaabhyaa. m pina. s.ti| 16 apara. m tasya paricchada urasi ca raaj naa. m raajaa prabhuunaa. m prabhu"sceti naama nikhitamasti| 17 anantara. m suuryye ti. s.than eko duuto mayaa d. r.s. ta. h, aakaa"samadhya u. d.diiyamaanaan sarvvaan pak. si. na. h prati sa uccai. hsvare. neda. m gho. sayati, atraagacchata| 18 ii"svarasya mahaabhojye milata, raaj naa. m kravyaa. ni senaapatiinaa. m kravyaa. ni viiraa. naa. m kravyaa. nya"svaanaa. m tadaaruu. dhaanaa nca kravyaa. ni daasamuktaanaa. m k. sudramahataa. m sarvve. saameva kravyaa. ni ca yu. smaabhi rbhak. sitavyaani| 19 tata. h para. m tenaa"svaaruu. dhajanena tadiiyasainyai"sca saarddha. m yuddha. m karttu. m sa pa"su. h p. rthivyaa raajaanaste. saa. m sainyaani ca samaagacchantiiti mayaa d. r.s. ta. m| 20 tata. h sa pa"su rdh. rto ya"sca mithyaabhavi. syadvaktaa tasyaantike citrakarmmaa. ni kurvvan taireva pa"sva"nkadhaari. nastatpratimaapuujakaa. m"sca bhramitavaan so. api tena saarddha. m dh. rta. h| tau ca vahnigandhakajvalitahrade jiivantau nik. siptau| (Limnē Pyr g3041 g4442) 21 ava"si. s.taa"sca tasyaa"svaaruu. dhasya vaktranirgatakha"ngena hataa. h, te. saa. m kravyai"sca pak. si. na. h sarvve t. rpti. m gataa. h|

< prakaasita.m 19 >