< luuka.h 10 >

1 tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan| 2 tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m| 3 yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi| 4 yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca| 5 apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata| 6 tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate| 7 apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha| 8 anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha| 9 tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha| 10 kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha, 11 yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita| 12 aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati| 13 haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta| 14 ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati| 15 he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86) 16 yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti| 17 atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti| 18 tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam| 19 pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati| 20 bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata| 21 tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam| 22 pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati| 23 tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani| 24 yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta| 25 anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166) 26 yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi? 27 tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca| 28 tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi| 29 kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca, 30 eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h| 31 akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama| 32 ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama| 33 kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata| 34 tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve| 35 parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami| 36 e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate? 37 tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara| 38 tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara| 39 tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe| 40 kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu| 41 tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi, 42 kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|

< luuka.h 10 >