< luuka.h 12 >

1 tadaanii. m lokaa. h sahasra. m sahasram aagatya samupasthitaastata ekaiko. anye. saamupari patitum upacakrame; tadaa yii"su. h "si. syaan babhaa. se, yuuya. m phiruu"sinaa. m ki. nvaruupakaapa. tye vi"se. se. na saavadhaanaasti. s.thata| 2 yato yanna prakaa"sayi. syate tadaacchanna. m vastu kimapi naasti; tathaa yanna j naasyate tad gupta. m vastu kimapi naasti| 3 andhakaare ti. s.thanato yaa. h kathaa akathayata taa. h sarvvaa. h kathaa diiptau "sro. syante nirjane kar. ne ca yadakathayata g. rhap. r.s. thaat tat pracaarayi. syate| 4 he bandhavo yu. smaanaha. m vadaami, ye "sariirasya naa"sa. m vinaa kimapyapara. m karttu. m na "sakruvanti tebhyo maa bhai. s.ta| 5 tarhi kasmaad bhetavyam ityaha. m vadaami, ya. h "sariira. m naa"sayitvaa naraka. m nik. septu. m "saknoti tasmaadeva bhaya. m kuruta, punarapi vadaami tasmaadeva bhaya. m kuruta| (Geenna g1067) 6 pa nca ca. takapak. si. na. h ki. m dvaabhyaa. m taamrakha. n.daabhyaa. m na vikriiyante? tathaapii"svaraste. saam ekamapi na vismarati| 7 yu. smaaka. m "sira. hke"saa api ga. nitaa. h santi tasmaat maa vibhiita bahuca. takapak. sibhyopi yuuya. m bahumuulyaa. h| 8 apara. m yu. smabhya. m kathayaami ya. h ka"scin maanu. saa. naa. m saak. saan maa. m sviikaroti manu. syaputra ii"svaraduutaanaa. m saak. saat ta. m sviikari. syati| 9 kintu ya. h ka"scinmaanu. saa. naa. m saak. saanmaam asviikaroti tam ii"svarasya duutaanaa. m saak. saad aham asviikari. syaami| 10 anyacca ya. h ka"scin manujasutasya nindaabhaavena kaa ncit kathaa. m kathayati tasya tatpaapasya mocana. m bhavi. syati kintu yadi ka"scit pavitram aatmaana. m nindati tarhi tasya tatpaapasya mocana. m na bhavi. syati| 11 yadaa lokaa yu. smaan bhajanageha. m vicaarakart. rraajyakart. r.naa. m sammukha nca ne. syanti tadaa kena prakaare. na kimuttara. m vadi. syatha ki. m kathayi. syatha cetyatra maa cintayata; 12 yato yu. smaabhiryad yad vaktavya. m tat tasmin samayaeva pavitra aatmaa yu. smaan "sik. sayi. syati| 13 tata. h para. m janataamadhyastha. h ka"scijjanasta. m jagaada he guro mayaa saha pait. rka. m dhana. m vibhaktu. m mama bhraataramaaj naapayatu bhavaan| 14 kintu sa tamavadat he manu. sya yuvayo rvicaara. m vibhaaga nca karttu. m maa. m ko niyuktavaan? 15 anantara. m sa lokaanavadat lobhe saavadhaanaa. h satarkaa"sca ti. s.thata, yato bahusampattipraaptyaa manu. syasyaayu rna bhavati| 16 pa"scaad d. r.s. taantakathaamutthaapya kathayaamaasa, ekasya dhanino bhuumau bahuuni "sasyaani jaataani| 17 tata. h sa manasaa cintayitvaa kathayaambabhuuva mamaitaani samutpannaani dravyaa. ni sthaapayitu. m sthaana. m naasti ki. m kari. syaami? 18 tatovadad ittha. m kari. syaami, mama sarvvabhaa. n.daagaaraa. ni bha"nktvaa b. rhadbhaa. n.daagaaraa. ni nirmmaaya tanmadhye sarvvaphalaani dravyaa. ni ca sthaapayi. syaami| 19 apara. m nijamano vadi. syaami, he mano bahuvatsaraartha. m naanaadravyaa. ni sa ncitaani santi vi"sraama. m kuru bhuktvaa piitvaa kautuka nca kuru| kintvii"svarastam avadat, 20 re nirbodha adya raatrau tava praa. naastvatto ne. syante tata etaani yaani dravyaa. ni tvayaasaaditaani taani kasya bhavi. syanti? 21 ataeva ya. h ka"scid ii"svarasya samiipe dhanasa ncayamak. rtvaa kevala. m svanika. te sa ncaya. m karoti sopi taad. r"sa. h| 22 atha sa "si. syebhya. h kathayaamaasa, yu. smaanaha. m vadaami, ki. m khaadi. syaama. h? ki. m paridhaasyaama. h? ityuktvaa jiivanasya "sariirasya caartha. m cintaa. m maa kaar. s.ta| 23 bhak. syaajjiivana. m bhuu. sa. naacchariira nca "sre. s.tha. m bhavati| 24 kaakapak. si. naa. m kaaryya. m vicaarayata, te na vapanti "sasyaani ca na chindanti, te. saa. m bhaa. n.daagaaraa. ni na santi ko. saa"sca na santi, tathaapii"svarastebhyo bhak. syaa. ni dadaati, yuuya. m pak. sibhya. h "sre. s.thataraa na ki. m? 25 apara nca bhaavayitvaa nijaayu. sa. h k. sa. namaatra. m varddhayitu. m "saknoti, etaad. r"so laako yu. smaaka. m madhye kosti? 26 ataeva k. sudra. m kaaryya. m saadhayitum asamarthaa yuuyam anyasmin kaaryye kuto bhaavayatha? 27 anyacca kaampilapu. spa. m katha. m varddhate tadaapi vicaarayata, tat ka ncana "srama. m na karoti tantuu. m"sca na janayati kintu yu. smabhya. m yathaartha. m kathayaami sulemaan bahvai"svaryyaanvitopi pu. spasyaasya sad. r"so vibhuu. sito naasiit| 28 adya k. setre varttamaana. m "sva"scuullyaa. m k. sepsyamaana. m yat t. r.na. m, tasmai yadii"svara ittha. m bhuu. sayati tarhi he alpapratyayino yu. smaana ki. m na paridhaapayi. syati? 29 ataeva ki. m khaadi. syaama. h? ki. m paridhaasyaama. h? etadartha. m maa ce. s.tadhva. m maa sa. mdigdhva nca| 30 jagato devaarccakaa etaani sarvvaa. ni ce. s.tanate; e. su vastu. su yu. smaaka. m prayojanamaaste iti yu. smaaka. m pitaa jaanaati| 31 ataeve"svarasya raajyaartha. m sace. s.taa bhavata tathaa k. rte sarvvaa. nyetaani dravyaa. ni yu. smabhya. m pradaayi. syante| 32 he k. sudrame. savraja yuuya. m maa bhai. s.ta yu. smabhya. m raajya. m daatu. m yu. smaaka. m pitu. h sammatirasti| 33 ataeva yu. smaaka. m yaa yaa sampattirasti taa. m taa. m vikriiya vitarata, yat sthaana. m cauraa naagacchanti, kii. taa"sca na k. saayayanti taad. r"se svarge nijaartham ajare sampu. take. ak. saya. m dhana. m sa ncinuta ca; 34 yato yatra yu. smaaka. m dhana. m varttate tatreva yu. smaaka. m mana. h| 35 apara nca yuuya. m pradiipa. m jvaalayitvaa baddhaka. tayasti. s.thata; 36 prabhu rvivaahaadaagatya yadaiva dvaaramaahanti tadaiva dvaara. m mocayitu. m yathaa bh. rtyaa apek. sya ti. s.thanti tathaa yuuyamapi ti. s.thata| 37 yata. h prabhuraagatya yaan daasaan sacetanaan ti. s.thato drak. syati taeva dhanyaa. h; aha. m yu. smaan yathaartha. m vadaami prabhustaan bhojanaartham upave"sya svaya. m baddhaka. ti. h samiipametya parive. sayi. syati| 38 yadi dvitiiye t. rtiiye vaa prahare samaagatya tathaiva pa"syati, tarhi taeva daasaa dhanyaa. h| 39 apara nca kasmin k. sa. ne cauraa aagami. syanti iti yadi g. rhapati rj naatu. m "saknoti tadaava"sya. m jaagran nijag. rhe sandhi. m karttayitu. m vaarayati yuuyametad vitta| 40 ataeva yuuyamapi sajjamaanaasti. s.thata yato yasmin k. sa. ne ta. m naaprek. sadhve tasminneva k. sa. ne manu. syaputra aagami. syati| 41 tadaa pitara. h papraccha, he prabho bhavaan kimasmaan uddi"sya ki. m sarvvaan uddi"sya d. r.s. taantakathaamimaa. m vadati? 42 tata. h prabhu. h provaaca, prabhu. h samucitakaale nijaparivaaraartha. m bhojyaparive. sa. naaya ya. m tatpade niyok. syati taad. r"so vi"svaasyo boddhaa karmmaadhii"sa. h kosti? 43 prabhuraagatya yam etaad. r"se karmma. ni prav. rtta. m drak. syati saeva daaso dhanya. h| 44 aha. m yu. smaan yathaartha. m vadaami sa ta. m nijasarvvasvasyaadhipati. m kari. syati| 45 kintu prabhurvilambenaagami. syati, iti vicintya sa daaso yadi tadanyadaasiidaasaan praharttum bhoktu. m paatu. m maditu nca praarabhate, 46 tarhi yadaa prabhu. m naapek. si. syate yasmin k. sa. ne so. acetana"sca sthaasyati tasminneva k. sa. ne tasya prabhuraagatya ta. m padabhra. s.ta. m k. rtvaa vi"svaasahiinai. h saha tasya a. m"sa. m niruupayi. syati| 47 yo daasa. h prabheraaj naa. m j naatvaapi sajjito na ti. s.thati tadaaj naanusaare. na ca kaaryya. m na karoti sonekaan prahaaraan praapsyati; 48 kintu yo jano. aj naatvaa prahaaraarha. m karmma karoti solpaprahaaraan praapsyati| yato yasmai baahulyena datta. m tasmaadeva baahulyena grahii. syate, maanu. saa yasya nika. te bahu samarpayanti tasmaad bahu yaacante| 49 aha. m p. rthivyaam anaikyaruupa. m vahni nik. septum aagatosmi, sa ced idaaniimeva prajvalati tatra mama kaa cintaa? 50 kintu yena majjanenaaha. m magno bhavi. syaami yaavatkaala. m tasya siddhi rna bhavi. syati taavadaha. m katika. s.ta. m praapsyaami| 51 melana. m karttu. m jagad aagatosmi yuuya. m kimittha. m bodhadhve? yu. smaan vadaami na tathaa, kintvaha. m melanaabhaava. m karttu. mm aagatosmi| 52 yasmaadetatkaalamaarabhya ekatrasthaparijanaanaa. m madhye pa ncajanaa. h p. rthag bhuutvaa trayo janaa dvayorjanayo. h pratikuulaa dvau janau ca trayaa. naa. m janaanaa. m pratikuulau bhavi. syanti| 53 pitaa putrasya vipak. sa. h putra"sca pitu rvipak. so bhavi. syati maataa kanyaayaa vipak. saa kanyaa ca maatu rvipak. saa bhavi. syati, tathaa "sva"sruurbadhvaa vipak. saa badhuu"sca "sva"srvaa vipak. saa bhavi. syati| 54 sa lokebhyoparamapi kathayaamaasa, pa"scimadi"si meghodgama. m d. r.s. tvaa yuuya. m ha. thaad vadatha v. r.s. ti rbhavi. syati tatastathaiva jaayate| 55 apara. m dak. si. nato vaayau vaati sati vadatha nidaagho bhavi. syati tata. h sopi jaayate| 56 re re kapa. tina aakaa"sasya bhuumyaa"sca lak. sa. na. m boddhu. m "saknutha, 57 kintu kaalasyaasya lak. sa. na. m kuto boddhu. m na "saknutha? yuuya nca svaya. m kuto na nyaa. sya. m vicaarayatha? 58 apara nca vivaadinaa saarddha. m vicaarayitu. h samiipa. m gacchan pathi tasmaaduddhaara. m praaptu. m yatasva nocet sa tvaa. m dh. rtvaa vicaarayitu. h samiipa. m nayati| vicaarayitaa yadi tvaa. m praharttu. h samiipa. m samarpayati praharttaa tvaa. m kaaraayaa. m badhnaati 59 tarhi tvaamaha. m vadaami tvayaa ni. h"se. sa. m kapardake. su na pari"sodhite. su tva. m tato mukti. m praaptu. m na "sak. syasi|

< luuka.h 12 >