< luuka.h 9 >

1 tata. h para. m sa dvaada"sa"si. syaanaahuuya bhuutaan tyaajayitu. m rogaan pratikarttu nca tebhya. h "saktimaadhipatya nca dadau| 2 apara nca ii"svariiyaraajyasya susa. mvaada. m prakaa"sayitum rogi. naamaarogya. m karttu nca prera. nakaale taan jagaada| 3 yaatraartha. m ya. s.ti rvastrapu. taka. m bhak. sya. m mudraa dvitiiyavastram, e. saa. m kimapi maa g. rhliita| 4 yuuya nca yannive"sana. m pravi"satha nagaratyaagaparyyanata. m tannive"sane ti. s.thata| 5 tatra yadi kasyacit purasya lokaa yu. smaakamaatithya. m na kurvvanti tarhi tasmaannagaraad gamanakaale te. saa. m viruddha. m saak. syaartha. m yu. smaaka. m padadhuulii. h sampaatayata| 6 atha te prasthaaya sarvvatra susa. mvaada. m pracaarayitu. m pii. ditaan svasthaan karttu nca graame. su bhramitu. m praarebhire| 7 etarhi herod raajaa yii"so. h sarvvakarmma. naa. m vaarttaa. m "srutvaa bh. r"samudvivije 8 yata. h keciduucuryohan "sma"saanaadudati. s.that| keciduucu. h, eliyo dar"sana. m dattavaan; evamanyalokaa uucu. h puurvviiya. h ka"scid bhavi. syadvaadii samutthita. h| 9 kintu heroduvaaca yohana. h "siro. ahamachinadam idaanii. m yasyed. rkkarmma. naa. m vaarttaa. m praapnomi sa ka. h? atha sa ta. m dra. s.tum aicchat| 10 anantara. m preritaa. h pratyaagatya yaani yaani karmmaa. ni cakrustaani yii"save kathayaamaasu. h tata. h sa taan baitsaidaanaamakanagarasya vijana. m sthaana. m niitvaa gupta. m jagaama| 11 pa"scaal lokaastad viditvaa tasya pa"scaad yayu. h; tata. h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye. saa. m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca| 12 apara nca divaavasanne sati dvaada"sa"si. syaa yii"sorantikam etya kathayaamaasu. h, vayamatra praantarasthaane ti. s.thaama. h, tato nagaraa. ni graamaa. ni gatvaa vaasasthaanaani praapya bhak. syadravyaa. ni kretu. m jananivaha. m bhavaan vis. rjatu| 13 tadaa sa uvaaca, yuuyameva taan bhejayadhva. m; tataste procurasmaaka. m nika. te kevala. m pa nca puupaa dvau matsyau ca vidyante, ataeva sthaanaantaram itvaa nimittamete. saa. m bhak. syadravye. su na kriite. su na bhavati| 14 tatra praaye. na pa ncasahasraa. ni puru. saa aasan| 15 tadaa sa "si. syaan jagaada pa ncaa"sat pa ncaa"sajjanai. h pa. mktiik. rtya taanupave"sayata, tasmaat te tadanusaare. na sarvvalokaanupave"sayaapaasu. h| 16 tata. h sa taan pa nca puupaan miinadvaya nca g. rhiitvaa svarga. m vilokye"svaragu. naan kiirttayaa ncakre bha"nktaa ca lokebhya. h parive. sa. naartha. m "si. sye. su samarpayaambabhuuva| 17 tata. h sarvve bhuktvaa t. rpti. m gataa ava"si. s.taanaa nca dvaada"sa. dallakaan sa. mjag. rhu. h| 18 athaikadaa nirjane "si. syai. h saha praarthanaakaale taan papraccha, lokaa maa. m ka. m vadanti? 19 tataste praacu. h, tvaa. m yohanmajjaka. m vadanti; kecit tvaam eliya. m vadanti, puurvvakaalika. h ka"scid bhavi. syadvaadii "sma"saanaad udati. s.thad ityapi kecid vadanti| 20 tadaa sa uvaaca, yuuya. m maa. m ka. m vadatha? tata. h pitara uktavaan tvam ii"svaraabhi. sikta. h puru. sa. h| 21 tadaa sa taan d. r.dhamaadide"sa, kathaametaa. m kasmaicidapi maa kathayata| 22 sa punaruvaaca, manu. syaputre. na vahuyaatanaa bhoktavyaa. h praaciinalokai. h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya. h kintu t. rtiiyadivase "sma"saanaat tenotthaatavyam| 23 apara. m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu. m vaa nchati tarhi sa sva. m daamyatu, dine dine kru"sa. m g. rhiitvaa ca mama pa"scaadaagacchatu| 24 yato ya. h ka"scit svapraa. naan rirak. si. sati sa taan haarayi. syati, ya. h ka"scin madartha. m praa. naan haarayi. syati sa taan rak. si. syati| 25 ka"scid yadi sarvva. m jagat praapnoti kintu svapraa. naan haarayati svaya. m vina"syati ca tarhi tasya ko laabha. h? 26 puna rya. h ka"scin maa. m mama vaakya. m vaa lajjaaspada. m jaanaati manu. syaputro yadaa svasya pitu"sca pavitraa. naa. m duutaanaa nca tejobhi. h parive. s.tita aagami. syati tadaa sopi ta. m lajjaaspada. m j naasyati| 27 kintu yu. smaanaha. m yathaartha. m vadaami, ii"svariiyaraajatva. m na d. r.s. tavaa m. rtyu. m naasvaadi. syante, etaad. r"saa. h kiyanto lokaa atra sthane. api da. n.daayamaanaa. h santi| 28 etadaakhyaanakathanaat para. m praaye. naa. s.tasu dine. su gate. su sa pitara. m yohana. m yaakuuba nca g. rhiitvaa praarthayitu. m parvvatameka. m samaaruroha| 29 atha tasya praarthanakaale tasya mukhaak. rtiranyaruupaa jaataa, tadiiya. m vastramujjvala"sukla. m jaata. m| 30 apara nca muusaa eliya"scobhau tejasvinau d. r.s. tau 31 tau tena yiruu"saalampure yo m. rtyu. h saadhi. syate tadiiyaa. m kathaa. m tena saarddha. m kathayitum aarebhaate| 32 tadaa pitaraadaya. h svasya sa"ngino nidrayaak. r.s. taa aasan kintu jaagaritvaa tasya tejastena saarddham utti. s.thantau janau ca dad. r"su. h| 33 atha tayorubhayo rgamanakaale pitaro yii"su. m babhaa. se, he guro. asmaaka. m sthaane. asmin sthiti. h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra. h ku. tyosmaabhi rnirmmiiyantaa. m, imaa. m kathaa. m sa na vivicya kathayaamaasa| 34 apara nca tadvaakyavadanakaale payoda eka aagatya te. saamupari chaayaa. m cakaara, tatastanmadhye tayo. h prave"saat te "sa"sa"nkire| 35 tadaa tasmaat payodaad iyamaakaa"siiyaa vaa. nii nirjagaama, mamaaya. m priya. h putra etasya kathaayaa. m mano nidhatta| 36 iti "sabde jaate te yii"sumekaakina. m dad. r"su. h kintu te tadaanii. m tasya dar"sanasya vaacamekaamapi noktvaa mana. hsu sthaapayaamaasu. h| 37 pare. ahani te. su tasmaacchailaad avaruu. dhe. su ta. m saak. saat karttu. m bahavo lokaa aajagmu. h| 38 te. saa. m madhyaad eko jana uccairuvaaca, he guro aha. m vinaya. m karomi mama putra. m prati k. rpaad. r.s. ti. m karotu, mama sa evaika. h putra. h| 39 bhuutena dh. rta. h san sa. m prasabha. m ciicchabda. m karoti tanmukhaat phe. naa nirgacchanti ca, bhuuta ittha. m vidaaryya kli. s.tvaa praaya"sasta. m na tyajati| 40 tasmaat ta. m bhuuta. m tyaajayitu. m tava "si. syasamiipe nyavedaya. m kintu te na "seku. h| 41 tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va. m"sa katikaalaan yu. smaabhi. h saha sthaasyaamyaha. m yu. smaakam aacara. naani ca sahi. sye? tava putramihaanaya| 42 tatastasminnaagatamaatre bhuutasta. m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya. m bhuuta. m tarjayitvaa baalaka. m svastha. m k. rtvaa tasya pitari samarpayaamaasa| 43 ii"svarasya mahaa"saktim imaa. m vilokya sarvve camaccakru. h; ittha. m yii"so. h sarvvaabhi. h kriyaabhi. h sarvvairlokairaa"scaryye manyamaane sati sa "si. syaan babhaa. se, 44 katheya. m yu. smaaka. m kar. ne. su pravi"satu, manu. syaputro manu. syaa. naa. m kare. su samarpayi. syate| 45 kintu te taa. m kathaa. m na bubudhire, spa. s.tatvaabhaavaat tasyaa abhipraayaste. saa. m bodhagamyo na babhuuva; tasyaa aa"saya. h ka ityapi te bhayaat pra. s.tu. m na "seku. h| 46 tadanantara. m te. saa. m madhye ka. h "sre. s.tha. h kathaametaa. m g. rhiitvaa te mitho vivaada. m cakru. h| 47 tato yii"suste. saa. m manobhipraaya. m viditvaa baalakameka. m g. rhiitvaa svasya nika. te sthaapayitvaa taan jagaada, 48 yo jano mama naamnaasya baalaasyaatithya. m vidadhaati sa mamaatithya. m vidadhaati, ya"sca mamaatithya. m vidadhaati sa mama prerakasyaatithya. m vidadhaati, yu. smaaka. m madhyeya. h sva. m sarvvasmaat k. sudra. m jaaniite sa eva "sre. s.tho bhavi. syati| 49 apara nca yohan vyaajahaara he prabhe tava naamnaa bhuutaan tyaajayanta. m maanu. sam eka. m d. r.s. tavanto vaya. m, kintvasmaakam apa"scaad gaamitvaat ta. m nya. sedhaam| tadaanii. m yii"suruvaaca, 50 ta. m maa ni. sedhata, yato yo janosmaaka. m na vipak. sa. h sa evaasmaaka. m sapak. so bhavati| 51 anantara. m tasyaaroha. nasamaya upasthite sa sthiracetaa yiruu"saalama. m prati yaatraa. m karttu. m ni"scityaagre duutaan pre. sayaamaasa| 52 tasmaat te gatvaa tasya prayojaniiyadravyaa. ni sa. mgrahiitu. m "somiro. niiyaanaa. m graama. m pravivi"su. h| 53 kintu sa yiruu"saalama. m nagara. m yaati tato heto rlokaastasyaatithya. m na cakru. h| 54 ataeva yaakuubyohanau tasya "si. syau tad d. r.s. tvaa jagadatu. h, he prabho eliyo yathaa cakaara tathaa vayamapi ki. m gaga. naad aagantum etaan bhasmiikarttu nca vahnimaaj naapayaama. h? bhavaan kimicchati? 55 kintu sa mukha. m paraavartya taan tarjayitvaa gaditavaan yu. smaaka. m manobhaava. h ka. h, iti yuuya. m na jaaniitha| 56 manujasuto manujaanaa. m praa. naan naa"sayitu. m naagacchat, kintu rak. situm aagacchat| pa"scaad itaragraama. m te yayu. h| 57 tadanantara. m pathi gamanakaale jana ekasta. m babhaa. se, he prabho bhavaan yatra yaati bhavataa sahaahamapi tatra yaasyaami| 58 tadaanii. m yii"sustamuvaaca, gomaayuunaa. m garttaa aasate, vihaayasiiyavihagaanaa. m nii. daani ca santi, kintu maanavatanayasya "sira. h sthaapayitu. m sthaana. m naasti| 59 tata. h para. m sa itarajana. m jagaada, tva. m mama pa"scaad ehi; tata. h sa uvaaca, he prabho puurvva. m pitara. m "sma"saane sthaapayitu. m maamaadi"satu| 60 tadaa yii"suruvaaca, m. rtaa m. rtaan "sma"saane sthaapayantu kintu tva. m gatve"svariiyaraajyasya kathaa. m pracaaraya| 61 tatonya. h kathayaamaasa, he prabho mayaapi bhavata. h pa"scaad ga. msyate, kintu puurvva. m mama nive"sanasya parijanaanaam anumati. m grahiitum ahamaadi"syai bhavataa| 62 tadaanii. m yii"susta. m proktavaan, yo jano laa"ngale karamarpayitvaa pa"scaat pa"syati sa ii"svariiyaraajya. m naarhati|

< luuka.h 9 >