< mārkaḥ 6 >

1 anantaraṁ sa tatsthānāt prasthāya svapradeśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
And he went out from there and came into his own country, and his disciples followed him.
2 atha viśrāmavāre sati sa bhajanagṛhe upadeṣṭumārabdhavān tato'neke lokāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdṛśī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttām etasmai kathaṁ jñānaṁ dattam?
And when the Sabbath had come, he began to teach in the synagogue, and many hearing him were astonished, saying, "Where did this man get these things?" and, "What is the wisdom that is given to this man, that such mighty works come about by his hands?
3 kimayaṁ mariyamaḥ putrastajñā no? kimayaṁ yākūb-yosi-yihudā-śimonāṁ bhrātā no? asya bhaginyaḥ kimihāsmābhiḥ saha no? itthaṁ te tadarthe pratyūhaṁ gatāḥ|
Is not this the carpenter, the son of Mary, and brother of James, Josi, Judas, and Simon? Are not his sisters here with us?" They were offended at him.
4 tadā yīśustebhyo'kathayat svadeśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkṛto na bhavati|
Jesus said to them, "A prophet is not without honor, except in his own country, and among his own relatives, and in his own house."
5 aparañca teṣāmapratyayāt sa vismitaḥ kiyatāṁ rogiṇāṁ vapuḥṣu hastam arpayitvā kevalaṁ teṣāmārogyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
And he could do no mighty work there, except that he laid his hands on a few sick people, and healed them.
6 atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
And he was amazed because of their unbelief. And he went around the villages teaching.
7 dvādaśaśiṣyān āhūya amedhyabhūtān vaśīkarttāṁ śaktiṁ dattvā teṣāṁ dvau dvau jano preṣitavān|
And he called to himself the twelve, and began to send them out two by two; and he gave them authority over the unclean spirits.
8 punarityādiśad yūyam ekaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhe tāmrakhaṇḍañca eṣāṁ kimapi mā grahlīta,
And he commanded them that they should take nothing for their journey, except a staff only: no bread, no pack, no money in their belts,
9 mārgayātrāyai pādeṣūpānahau dattvā dve uttarīye mā paridhadvvaṁ|
but to wear sandals, and not to put on two tunics.
10 aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|
And he said to them, "Wherever you enter into a house, stay there until you depart from there.
11 tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|
And if any place will not receive you or listen to you, as you depart from there, shake off the dust that is under your feet for a testimony against them."
12 atha te gatvā lokānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
So they went out and proclaimed that all should repent.
13 evamanekān bhūtāṁśca tyājitavantastathā tailena marddayitvā bahūn janānarogānakārṣuḥ|
They cast out many demons, and anointed many with oil who were sick, and healed them.
14 itthaṁ tasya sukhyātiścaturdiśo vyāptā tadā herod rājā tanniśamya kathitavān, yohan majjakaḥ śmaśānād utthita atohetostena sarvvā etā adbhutakriyāḥ prakāśante|
King Herod heard this, for his name had become known, and he said, "John the Baptist has risen from the dead, and therefore these powers are at work in him."
15 anye'kathayan ayam eliyaḥ, kepi kathitavanta eṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadṛśa ekoyam|
But others said, "He is Elijah." Others said, "He is a prophet, like one of the prophets."
16 kintu herod ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa eva yohanayaṁ sa śmaśānādudatiṣṭhat|
But Herod, when he heard this, said, "This is John, whom I beheaded. He has risen."
17 pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kṛtavantaṁ herodaṁ yohanavādīt svabhātṛvadhū rna vivāhyā|
For Herod himself had sent out and arrested John, and bound him in prison for the sake of Herodias, his brother Philip's wife, for he had married her.
18 ataḥ kāraṇāt herod lokaṁ prahitya yohanaṁ dhṛtvā bandhanālaye baddhavān|
For John said to Herod, "It is not lawful for you to have your brother's wife."
19 herodiyā tasmai yohane prakupya taṁ hantum aicchat kintu na śaktā,
So Herodias set herself against him, and desired to kill him, but she could not,
20 yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|
for Herod feared John, knowing that he was a righteous and holy man, and kept him safe. And when he heard him, he was very perplexed, but he heard him gladly.
21 kintu herod yadā svajanmadine pradhānalokebhyaḥ senānībhyaśca gālīlpradeśīyaśreṣṭhalokebhyaśca rātrau bhojyamekaṁ kṛtavān
And then a convenient day came, that Herod on his birthday gave a supper for his nobles, the high officers, and the leaders of Galilee.
22 tasmin śubhadine herodiyāyāḥ kanyā sametya teṣāṁ samakṣaṁ saṁnṛtya herodastena sahopaviṣṭānāñca toṣamajījanat tatā nṛpaḥ kanyāmāha sma matto yad yācase tadeva tubhyaṁ dāsye|
And when the daughter of Herodias herself came in and danced, she pleased Herod and those sitting with him. The king said to the young woman, "Ask me whatever you want, and I will give it to you."
23 śapathaṁ kṛtvākathayat ced rājyārddhamapi yācase tadapi tubhyaṁ dāsye|
And he swore to her, "Whatever you ask me, I will give you, up to half of my kingdom."
24 tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣye? tadā sākathayat yohano majjakasya śiraḥ|
So she went out, and said to her mother, "What should I ask?" And she said, "The head of John the baptizer."
25 atha tūrṇaṁ bhūpasamīpam etya yācamānāvadat kṣaṇesmin yohano majjakasya śiraḥ pātre nidhāya dehi, etad yāce'haṁ|
And she came in immediately with haste to the king, and asked, "I want you to give me right now the head of John the Baptist on a platter."
26 tasmāt bhūpo'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhojināñcānurodhāt tadanaṅgīkarttuṁ na śaktaḥ|
And the king was exceedingly sorry, but for the sake of his oaths, and those reclining, he did not wish to refuse her.
27 tatkṣaṇaṁ rājā ghātakaṁ preṣya tasya śira ānetumādiṣṭavān|
So immediately the king sent out a soldier of his guard, and commanded to bring John's head, and he went and beheaded him in the prison,
28 tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātre nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātre dadau|
and brought his head on a platter, and gave it to the young woman; and the young woman gave it to her mother.
29 ananataraṁ yohanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśāne'sthāpayan|
And when his disciples heard this, they came and took up his corpse, and placed it in a tomb.
30 atha preṣitā yīśoḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
Then the apostles gathered themselves together to Jesus, and they told him all things, whatever they had done, and whatever they had taught.
31 sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulokānāṁ samāgamāt te bhoktuṁ nāvakāśaṁ prāptāḥ|
And he said to them, "Come away by yourselves to an isolated place, and rest awhile." For there were many coming and going, and they had no leisure so much as to eat.
32 tataste nāvā vijanasthānaṁ guptaṁ gagmuḥ|
So they went away in the boat to an isolated place by themselves.
33 tato lokanivahasteṣāṁ sthānāntarayānaṁ dadarśa, aneke taṁ paricitya nānāpurebhyaḥ padairvrajitvā javena taiṣāmagre yīśoḥ samīpa upatasthuḥ|
But they saw them going, and many recognized him and ran there on foot from all the cities and they arrived before them.
34 tadā yīśu rnāvo bahirgatya lokāraṇyānīṁ dṛṣṭvā teṣu karuṇāṁ kṛtavān yataste'rakṣakameṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
And he came out, saw a large crowd, and he had compassion on them, because they were like sheep without a shepherd, and he began to teach them many things.
35 atha divānte sati śiṣyā etya yīśumūcire, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
And when it was late in the day, his disciples came to him, and said, "This place is desolate, and it is late in the day.
36 lokānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhojyadravyāṇi kretuñca bhavān tān visṛjatu|
Send them away, that they may go into the surrounding country and villages, and buy themselves something to eat."
37 tadā sa tānuvāca yūyameva tān bhojayata; tataste jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhojayiṣyāmaḥ?
But he answered them, "You give them something to eat." And they said to him, "Are we to go and buy two hundred denarii worth of bread, and give them something to eat?"
38 tadā sa tān pṛṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsate? gatvā paśyata; tataste dṛṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
He said to them, "How many loaves do you have? Go see." When they knew, they said, "Five, and two fish."
39 tadā sa lokān śaspopari paṁktibhirupaveśayitum ādiṣṭavān,
He commanded them that everyone should sit down in groups on the green grass.
40 tataste śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
They sat down in ranks, by hundreds and by fifties.
41 atha sa tān pañcapūpān matsyadvayañca dhṛtvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lokebhyaḥ pariveṣayituṁ śiṣyebhyo dattavān dvā matsyau ca vibhajya sarvvebhyo dattavān|
He took the five loaves and the two fish, and looking up to heaven, he blessed and broke the loaves, and he gave to his disciples to set before them, and he divided the two fish among them all.
42 tataḥ sarvve bhuktvātṛpyan|
They all ate, and were filled.
43 anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagṛhuḥ|
They took up twelve baskets full of broken pieces and also of the fish.
44 te bhoktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
Those who ate the loaves were five thousand men.
45 atha sa lokān visṛjanneva nāvamāroḍhuṁ svasmādagre pāre baitsaidāpuraṁ yātuñca śṣyin vāḍhamādiṣṭavān|
And immediately he made his disciples get into the boat, and to go ahead to the other side, to Bethsaida, while he himself was sending the crowd away.
46 tadā sa sarvvān visṛjya prārthayituṁ parvvataṁ gataḥ|
After he had taken leave of them, he went up the mountain to pray.
47 tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ekākī sthale sthitaḥ|
When evening had come, the boat was in the midst of the sea, and he was alone on the land.
48 atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāme sindhūpari padbhyāṁ vrajan teṣāṁ samīpametya teṣāmagre yātum udyataḥ|
He saw them distressed in rowing, for the wind was against them. In the watch between three and six in the morning he came to them, walking on the sea, and he would have passed by them,
49 kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dṛṣṭvā bhūtamanumāya ruruvuḥ,
but they, when they saw him walking on the sea, supposed that it was a ghost, and began to scream;
50 yataḥ sarvve taṁ dṛṣṭvā vyākulitāḥ| ataeva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
for they all saw him, and were troubled. But he immediately spoke with them, and said to them, "Cheer up. It is I. Do not be afraid."
51 atha naukāmāruhya tasmin teṣāṁ sannidhiṁ gate vāto nivṛttaḥ; tasmātte manaḥsu vismitā āścaryyaṁ menire|
And he got into the boat with them, and the wind ceased. And they were completely profusely astonished among themselves;
52 yataste manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
for they had not understood about the loaves, but their hearts were hardened.
53 atha te pāraṁ gatvā gineṣaratpradeśametya taṭa upasthitāḥ|
When they had crossed over, they came to land at Gennesaret, and moored to the shore.
54 teṣu naukāto bahirgateṣu tatpradeśīyā lokāstaṁ paricitya
When they had come out of the boat, immediately the people recognized him,
55 caturdikṣu dhāvanto yatra yatra rogiṇo narā āsan tān sarvvāna khaṭvopari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānetum ārebhire|
and ran around that whole region, and began to bring those who were sick, on their mats, to where they heard he was.
56 tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|
Wherever he entered, into villages, or into cities, or into the country, they placed the sick in the marketplaces, and begged him that they might touch just the fringe of his garment; and everyone who touched him were made well.

< mārkaḥ 6 >