< mārkaḥ 5 >

1 atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
And they came to the other side of the sea, into the territory of the Gerasenes.
2 naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
And when he had come out of the boat, immediately a man with an unclean spirit met him out of the tombs.
3 sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
He lived in the tombs, and no one could bind him any more, not even with a chain.
4 janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
For he had been often bound with fetters and chains, and the chains had been torn apart by him, and the fetters broken in pieces. No one had the strength to tame him.
5 divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
And always, night and day, in the tombs and in the mountains, he was crying out, and cutting himself with stones.
6 sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
And when he saw Jesus from afar, he ran and bowed down to him,
7 he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
and crying out with a loud voice, he said, "What have I to do with you, Jesus, you Son of the Most High God? I adjure you by God, do not torment me."
8 yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
For he had been saying to him, "Come out of the man, you unclean spirit."
9 atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
And then he asked him, "What is your name?" And he replied, "My name is Legion, for we are many."
10 tatosmān deśānna preṣayeti te taṁ prārthayanta|
And he pleaded with Jesus repeatedly not to send them away out of the region.
11 tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
Now on the mountainside there was a great herd of pigs feeding.
12 tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
And they begged him, saying, "Send us into the pigs, that we may enter into them."
13 yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
And he gave them permission. The unclean spirits came out and entered into the pigs; and the herd of about two thousand rushed down the steep bank into the sea, and they were drowned in the sea.
14 tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
And those who fed them fled, and told it in the city and in the country. And the people went to see what it was that had happened.
15 yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
And they came to Jesus, and saw him who had been possessed by demons sitting, clothed and in his right mind, even him who had the legion; and they were afraid.
16 tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
And those who saw it declared to them how it happened to him who was possessed by demons, and about the pigs.
17 tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
And then they began to plead with Jesus to leave their region.
18 atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
As he was entering into the boat, he who had been possessed by demons pleaded with him that he might be with him.
19 kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
However, Jesus did not allow him, but said to him, "Go to your house, to your own, and tell them what great things the Lord has done for you, and how he had mercy on you."
20 ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
So he went his way, and began to proclaim in Decapolis how Jesus had done great things for him, and everyone was amazed.
21 anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
And when Jesus had crossed back over in the boat to the other side, a large crowd was gathered to him; and he was by the sea.
22 aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
One of the rulers of the synagogue, Jairus by name, came; and seeing him, he fell at his feet,
23 mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
and pleaded with him repeatedly, saying, "My little daughter is at the point of death. Please come and lay your hands on her, that she may be made healthy, and live."
24 tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
And he went with him, and a large crowd followed him, and they pressed upon him on all sides.
25 atha dvādaśavarṣāṇi pradararogeṇa
Now a woman, who had an issue of blood for twelve years,
26 śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
and had suffered many things by many physicians, and had spent all that she had, and was no better, but rather grew worse,
27 yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
having heard the things concerning Jesus, came up behind him in the crowd, and touched his clothes.
28 atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
For she said, "If I just touch his clothes, I will be made well."
29 tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
And immediately the flow of her blood was dried up, and she felt in her body that she was healed of her affliction.
30 atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
And immediately Jesus, perceiving in himself that the power had gone out from him, turned around in the crowd, and asked, "Who touched my clothes?"
31 tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
And his disciples said to him, "You see the crowd pressing against you, and you say, 'Who touched me?'"
32 kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
He looked around to see her who had done this thing.
33 tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
But the woman, fearing and trembling, knowing what had been done to her, came and fell down before him, and told him the whole truth.
34 tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
And he said to her, "Daughter, your faith has made you well. Go in peace, and be cured of your disease."
35 itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
While he was still speaking, people came from the synagogue ruler's house saying, "Your daughter is dead. Why bother the Teacher any more?"
36 kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
But Jesus, overhearing the message spoken, said to the ruler of the synagogue, "Do not be afraid, only believe."
37 atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
And he allowed no one to follow him, except Peter, James, and John the brother of James.
38 tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
And they came to the synagogue ruler's house, and he saw an uproar, weeping, and great wailing.
39 tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
And when he had entered in, he said to them, "Why do you make an uproar and weep? The child is not dead, but is asleep."
40 tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
And they ridiculed him. But he, having put them all out, took the father of the child, her mother, and those who were with him, and went in where the child was.
41 atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
And taking the child by the hand, he said to her, "Talitha koum," which translated means, "Little girl, I tell you, get up."
42 tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
And immediately the girl rose up and walked, for she was twelve years old. And immediately they were overcome with amazement.
43 tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|
And he strictly ordered them that no one should know this, and commanded that something should be given to her to eat.

< mārkaḥ 5 >