< 1 tīmathiyaḥ 3 >

1 yadi kaścid adhyakṣapadam ākāṅkṣate tarhi sa uttamaṁ karmma lipsata iti satyaṁ|
This is a faithful saying: If someone aspires to the office of overseer, he desires a good work.
2 ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena
The overseer, therefore, must be beyond criticism, the husband of one wife, temperate, self-controlled, respectable, hospitable, good at teaching;
3 na madyapena na prahārakeṇa kintu mṛdubhāvena nirvvivādena nirlobhena
not a drunkard, not violent, but gentle, not quarrelsome, not a lover of money;
4 svaparivārāṇām uttamaśāsakena pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ|
one who rules his own house well, having children in subjection with all reverence;
5 yata ātmaparivārān śāsituṁ yo na śaknoti teneśvarasya samitestattvāvadhāraṇaṁ kathaṁ kāriṣyate?
(but if someone does not know how to manage his own house, how will he take care of the church of God?)
6 aparaṁ sa garvvito bhūtvā yat śayatāna iva daṇḍayogyo na bhavet tadarthaṁ tena navaśiṣyeṇa na bhavitavyaṁ|
not a new convert, lest being puffed up he fall into the same condemnation as the devil.
7 yacca nindāyāṁ śayatānasya jāle ca na patet tadarthaṁ tena bahiḥsthalokānāmapi madhye sukhyātiyuktena bhavitavyaṁ|
Moreover he must have good testimony from those who are outside, to avoid falling into disgrace and the trap of the devil.
8 tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapāne 'nāsaktai rnirlobhaiśca bhavitavyaṁ,
Deacons, in the same way, must be reverent, not double-tongued, not devoted to a lot of wine, not greedy for money;
9 nirmmalasaṁvedena ca viśvāsasya nigūḍhavākyaṁ dhātivyañca|
holding the mystery of the faith in a pure conscience.
10 agre teṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā te paricaryyāṁ kurvvantu|
Let them also first be tested; then let them serve as deacons, if they are blamesless.
11 aparaṁ yoṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|
Their wives in the same way must be reverent, not slanderers, temperate, faithful in all things.
12 paricārakā ekaikayoṣito bharttāro bhaveyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca|
Let deacons be husbands of one wife, ruling their children and their own houses well.
13 yataḥ sā paricaryyā yai rbhadrarūpeṇa sādhyate te śreṣṭhapadaṁ prāpnuvanti khrīṣṭe yīśau viśvāsena mahotsukā bhavanti ca|
For those who have served well as deacons gain for themselves a good standing, and great boldness in the faith which is in Messiah Jesus.
14 tvāṁ pratyetatpatralekhanasamaye śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyate|
These things I write to you, hoping to come to you shortly;
15 yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate|
but if I wait long, that you may know how people ought to behave themselves in the house of God, which is the church of the living God, the pillar and ground of the truth.
16 aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|
Without controversy, the mystery of godliness is great: He was revealed in the flesh, justified by the Spirit, seen by angels, preached among the nations, believed on in the world, and received up in glory.

< 1 tīmathiyaḥ 3 >