< 1 tīmathiyaḥ 2 >

1 mama prathama ādeśo'yaṁ, prārthanāvinayanivedanadhanyavādāḥ karttavyāḥ,
I exhort therefore, first of all, that petitions, prayers, intercessions, and thanksgivings, be made for all people:
2 sarvveṣāṁ mānavānāṁ kṛte viśeṣato vayaṁ yat śāntatvena nirvvirodhatvena ceścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nṛpatīnām uccapadasthānāñca kṛte te karttavyāḥ|
for kings and all who are in high places; that we may lead a tranquil and quiet life in all godliness and reverence.
3 yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,
For this is good and acceptable in the sight of God our Savior;
4 sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|
who desires all people to be saved and come to full knowledge of the truth.
5 yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ
For there is one God, and one mediator between God and humanity, a human, Messiah Jesus,
6 sa narāvatāraḥ khrīṣṭo yīśu rvidyate yaḥ sarvveṣāṁ mukte rmūlyam ātmadānaṁ kṛtavān| etena yena pramāṇenopayukte samaye prakāśitavyaṁ,
who gave himself as a ransom for all; the testimony in its own times;
7 tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|
to which I was appointed a preacher and an apostle (I am telling the truth, I am not lying), a teacher of the non-Jews in faith and truth.
8 ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|
I desire therefore that the men in every place pray, lifting up holy hands without anger and doubting.
9 tadvat nāryyo'pi salajjāḥ saṁyatamanasaśca satyo yogyamācchādanaṁ paridadhatu kiñca keśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
In the same way, that women also adorn themselves in decent clothing, with modesty and propriety; not just with braided hair, gold, pearls, or expensive clothing;
10 svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
but (which becomes women professing godliness) with good works.
11 nārī sampūrṇavinītatvena nirvirodhaṁ śikṣatāṁ|
Let a woman learn in quietness with all subjection.
12 nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirodhatvam ācaritavyaṁ|
But I do not permit a woman to teach, nor to exercise authority over a man, but to be in quietness.
13 yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sṛṣṭi rbabhūva|
For Adam was first formed, then Eve.
14 kiñcādam bhrāntiyukto nābhavat yoṣideva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
Adam was not deceived, but the woman, being deceived, has fallen into disobedience;
15 tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|
but she will be delivered through the childbirth, if they continue in faith and love and holiness, with self-control.

< 1 tīmathiyaḥ 2 >