< 1 tīmathiyaḥ 4 >

1 pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakāle katipayalokā vahnināṅkitatvāt
But the Spirit says expressly that in later times some will fall away from the faith, paying attention to seducing spirits and doctrines of demons,
2 kaṭhoramanasāṁ kāpaṭyād anṛtavādināṁ vivāhaniṣedhakānāṁ bhakṣyaviśeṣaniṣedhakānāñca
through the hypocrisy of liars, branded in their own conscience as with a hot iron;
3 bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire|
forbidding marriage and commanding to abstain from foods which God created to be received with thanksgiving by those who believe and know the truth.
4 yata īśvareṇa yadyat sṛṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādena bhujyate tarhi tasya kimapi nāgrāhyaṁ bhavati,
For every creature of God is good, and nothing is to be rejected, if it is received with thanksgiving.
5 yata īśvarasya vākyena prārthanayā ca tat pavitrībhavati|
For it is sanctified through the word of God and prayer.
6 etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|
If you instruct the brothers of these things, you will be a good servant of Messiah Jesus, nourished in the words of the faith, and of the good doctrine which you have followed.
7 yānyupākhyānāni durbhāvāni vṛddhayoṣitāmeva yogyāni ca tāni tvayā visṛjyantām īśvarabhaktaye yatnaḥ kriyatāñca|
But have nothing to do with irreverent and silly myths. And train yourself for godliness.
8 yataḥ śārīriko yatnaḥ svalpaphalado bhavati kintvīśvarabhaktiraihikapāratrikajīvanayoḥ pratijñāyuktā satī sarvvatra phaladā bhavati|
For bodily exercise has some value, but godliness has value in all things, having the promise of the life which is now, and of that which is to come.
9 vākyametad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthameva śrāmyāmo nindāṁ bhuṁjmahe ca|
This saying is faithful and worthy of all acceptance.
10 yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|
For to this end we both labor and strive, because we have set our trust in the living God, who is the Savior of all people, especially of those who believe.
11 tvam etāni vākyāni pracāraya samupadiśa ca|
Command and teach these things.
12 alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|
Let no one despise your youth; but be an example to those who believe, in word, in your way of life, in love, in faith, and in purity.
13 yāvannāham āgamiṣyāmi tāvat tva pāṭhe cetayane upadeśe ca mano nidhatsva|
Until I come, pay attention to reading, to exhortation, and to teaching.
14 prācīnagaṇahastārpaṇasahitena bhaviṣyadvākyena yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthe tasmin dāne śithilamanā mā bhava|
Do not neglect the gift that is in you, which was given to you by prophecy, with the laying on of the hands of the elders.
15 eteṣu mano niveśaya, eteṣu varttasva, itthañca sarvvaviṣaye tava guṇavṛddhiḥ prakāśatāṁ|
Be diligent in these things. Give yourself wholly to them, that your progress may be revealed to all.
16 svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|
Pay attention to yourself, and to your teaching. Continue in these things, for in doing this you will save both yourself and those who hear you.

< 1 tīmathiyaḥ 4 >