< 1 Tessalonicenses 4 >

1 Portanto, irmãos, no restante, vos rogamos e exortamos no Senhor Jesus, que, assim como recebestes de nós como deveis andar e agradar a Deus, como já estais andando, que façais [assim] cada vez mais.
he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|
2 Pois vós sabeis quais mandamentos vos demos pelo Senhor Jesus.
yato vayaM prabhuyIshunA kIdR^ishIrAj nA yuShmAsu samarpitavantastad yUyaM jAnItha|
3 Pois esta é a vontade de Deus: a vossa santificação, que não pratiqueis pecado sexual;
IshvarasyAyam abhilASho yad yuShmAkaM pavitratA bhavet, yUyaM vyabhichArAd dUre tiShThata|
4 que cada um de vós saiba ser ter o seu instrumento em santidade e honra;
yuShmAkam ekaiko janaH svakIyaM prANAdhAraM pavitraM mAnya ncha rakShatu,
5 não na paixão do desejo malicioso, como os gentios que não conhecem Deus.
ye cha bhinnajAtIyA lokA IshvaraM na jAnanti ta iva tat kAmAbhilAShasyAdhInaM na karotu|
6 Ninguém oprima ou engane ao seu irmão nisso, porque o Senhor é vingador de todas essas coisas, como também antes vos dissemos e demos testemunho.
etasmin viShaye ko. apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato. asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|
7 Pois Deus não nos chamou para a impureza, mas sim para a santificação.
yasmAd Ishvaro. asmAn ashuchitAyai nAhUtavAn kintu pavitratvAyaivAhUtavAn|
8 Portanto quem rejeita [isso], rejeita não ao ser humano, mas sim a Deus, que vos deu também o seu Espírito Santo.
ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|
9 Mas quanto ao amor fraternal, não precisais que eu vos escreva, pois vós mesmos estais instruídos por Deus que vos ameis uns aos outros.
bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|
10 Pois, de fato, [já] fazeis assim a todos os irmãos de toda a Macedônia. Porém, irmãos, vos exortamos que façais[isso] ainda mais.
kR^itsne mAkidaniyAdeshe cha yAvanto bhrAtaraH santi tAn sarvvAn prati yuShmAbhistat prema prakAshyate tathApi he bhrAtaraH, vayaM yuShmAn vinayAmahe yUyaM puna rbahutaraM prema prakAshayata|
11 E procurai viver quietos, trantando dos vossos próprios assuntos, e trabalhando com as vossas próprias mãos, como já vos mandamos;
aparaM ye bahiHsthitAsteShAM dR^iShTigochare yuShmAkam AcharaNaM yat manoramyaM bhavet kasyApi vastunashchAbhAvo yuShmAkaM yanna bhavet,
12 para que andeis de maneira respeitosa com os que estão de fora, e não necessiteis de nada.
etadarthaM yUyam asmatto yAdR^isham AdeshaM prAptavantastAdR^ishaM nirvirodhAchAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraishcha kAryyaM sAdhayituM yatadhvaM|
13 Mas irmãos, não queremos que desconheçais acerca dos que morreram, para que não vos entristeçais como os outros que não têm esperança.
he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|
14 Pois, se cremos que Jesus morreu e ressuscitou, assim também aos que morreram em Jesus, Deus os trará de volta com ele.
yIshu rmR^itavAn punaruthitavAMshcheti yadi vayaM vishvAsamastarhi yIshum AshritAn mahAnidrAprAptAn lokAnapIshvaro. avashyaM tena sArddham AneShyati|
15 Pois dizemos isto pela palavra do Senhor, que nós, os que ficarmos vivos até a vinda do Senhor, não iremos antes dos que morreram.
yato. ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto. avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;
16 Pois o mesmo Senhor descerá do céu com grande aclamação, com voz de arcanjo, e com trombeta de Deus; e os que morreram em Cristo ressuscitarão primeiro;
yataH prabhuH siMhanAdena pradhAnasvargadUtasyochchaiH shabdeneshvarIyatUrIvAdyena cha svayaM svargAd avarokShyati tena khrIShTAshritA mR^italokAH prathamam utthAsyAnti|
17 Em seguida nós, os que ficarmos vivos, seremos arrebatados juntamente com eles nas nuvens, para encontrar o Senhor no ar, e assim estaremos com o Senhor para sempre.
aparam asmAkaM madhye ye jIvanto. avashekShyante ta AkAshe prabhoH sAkShAtkaraNArthaM taiH sArddhaM meghavAhanena hariShyante; ittha ncha vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|
18 Portanto consolai-vos uns aos outros com essas palavras.
ato yUyam etAbhiH kathAbhiH parasparaM sAntvayata|

< 1 Tessalonicenses 4 >