< 1 Tessalonicenses 2 >

1 Pois vós mesmos, irmãos, sabeis que a nossa passagem por entre vós não foi inútil.
he bhrAtaraH, yuShmanmadhye. asmAkaM pravesho niShphalo na jAta iti yUyaM svayaM jAnItha|
2 Porém, mesmo que antes, em Filipos, tenhamos sofrido e sido maltratados, como sabeis, tivemos no nosso Deus ousadia para vos falar o evangelho de Deus em meio a muita oposição.
aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo. api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|
3 Pois a nossa exortação não [foi] com engano, nem com impureza, nem fraude;
yato. asmAkam Adesho bhrAnterashuchibhAvAd votpannaH prava nchanAyukto vA na bhavati|
4 mas, como fomos aprovados por Deus para que o evangelho nos fosse confiado, assim falamos; não para agradar as pessoas, mas sim a Deus, que prova os nossos corações.
kintvIshvareNAsmAn parIkShya vishvasanIyAn mattvA cha yadvat susaMvAdo. asmAsu samArpyata tadvad vayaM mAnavebhyo na rurochiShamANAH kintvasmadantaHkaraNAnAM parIkShakAyeshvarAya rurochiShamANA bhAShAmahe|
5 Pois, como sabeis, nunca usamos palavras de lisonja, nem pretexto de ganância; Deus é testemunha.
vayaM kadApi stutivAdino nAbhavAmeti yUyaM jAnItha kadApi ChalavastreNa lobhaM nAchChAdayAmetyasmin IshvaraH sAkShI vidyate|
6 Não buscamos a glória humana, nem de vós, nem de outros, ainda que tínhamos autoridade, como apóstolos de Cristo, para demandar de vós.
vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|
7 Porém fomos suaves entre vós, como uma mãe que dá carinho aos seus filhos.
yathA kAchinmAtA svakIyashishUn pAlayati tathA vayamapi yuShmAn kA NkShamANA
8 Assim nós, tendo tanta afeição por vós, queríamos de boa vontade compartilhar convosco não somente o evangelho de Deus, mas também as nossas próprias almas, porque éreis queridos por nós.
yuShmabhyaM kevalam Ishvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manobhirabhyalaShAma, yato yUyam asmAkaM snehapAtrANyabhavata|
9 Pois vos lembrais, irmãos, do nosso trabalho e fadiga; enquanto vos pregávamos o evangelho de Deus, trabalhávamos noite e dia para que não fôssemos um peso para vós.
he bhrAtaraH, asmAkaM shramaH kleshashcha yuShmAbhiH smaryyate yuShmAkaM ko. api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|
10 Vós e Deus [sois] testemunhas de como foi santa, justa, e irrepreensível a maneira da qual nos comportamos convosco, que credes.
apara ncha vishvAsino yuShmAn prati vayaM kIdR^ik pavitratvayathArthatvanirdoShatvAchAriNo. abhavAmetyasmin Ishvaro yUya ncha sAkShiNa Adhve|
11 Assim como sabeis que, como um pai aos seus filhos, exortávamos, consolávamos, e testemunhávamos a cada um de vós,
apara ncha yadvat pitA svabAlakAn tadvad vayaM yuShmAkam ekaikaM janam upadiShTavantaH sAntvitavantashcha,
12 para que andásseis de maneira digna diante de Deus, que vos chama para o seu reino e glória.
ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|
13 Por isso também agradecemos sem cessar a Deus, que, quando recebestes a palavra da Deus pregada por nós, a recebestes, não [como] palavra de homens, mas (conforme em verdade é) [como] a palavra de Deus, a qual também opera em vós, que credes.
yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|
14 Pois vós, irmãos, vos tornastes imitadores das igrejas de Deus que estão na Judeia em Cristo Jesus; porque também sofrestes as mesmas coisas dos vossos próprios compatriotas, como também eles dos judeus;
he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo. abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|
15 que também mataram o Senhor Jesus e os profetas, e nos perseguiram, e não agradam a Deus, e são contrários a todos:
te yihUdIyAH prabhuM yIshuM bhaviShyadvAdinashcha hatavanto. asmAn dUrIkR^itavantashcha, ta IshvarAya na rochante sarvveShAM mAnavAnAM vipakShA bhavanti cha;
16 eles nos impedem de falar aos gentios, para que sejam salvos. Assim eles estão se enchendo constantemente de pecados, mas, por fim, ira veio sobre eles até o fim.
aparaM bhinnajAtIyalokAnAM paritrANArthaM teShAM madhye susaMvAdaghoShaNAd asmAn pratiShedhanti chetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teShAm antakArI krodhastAn upakramate|
17 Porém, irmãos, quando nos separamos de vós por algum tempo, em presença, não no coração, buscamos mais, com muito desejo, ver o vosso rosto;
he bhrAtaraH manasA nahi kintu vadanena kiyatkAlaM yuShmatto. asmAkaM vichChede jAte vayaM yuShmAkaM mukhAni draShTum atyAkA NkShayA bahu yatitavantaH|
18 pois quisemos, pelo menos eu, Paulo, vos visitar uma vez e outra; mas Satanás nos impediu.
dvirekakR^itvo vA yuShmatsamIpagamanAyAsmAkaM visheShataH paulasya mamAbhilASho. abhavat kintu shayatAno. asmAn nivAritavAn|
19 Pois, qual é nossa esperança, alegria, ou coroa de orgulho, diante do nosso Senhor Jesus na sua vinda? Acaso não sois vós?
yato. asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?
20 Porque vós sois o nosso orgulho e alegria.
yUyam evAsmAkaM gauravAnandasvarUpA bhavatha|

< 1 Tessalonicenses 2 >