< 1 Tessalonicenses 3 >

1 Por isso, como não podíamos mais suportar, decidimos ficar sozinhos em Atenas,
ato. ahaM yadA sandehaM punaH soDhuM nAshaknuvaM tadAnIm AthInInagara ekAkI sthAtuM nishchitya
2 e enviamos Timóteo, nosso irmão e cooperador de Deus no Evangelho de Cristo, para vos fortalecer e vos encorajar quanto a vossa fé;
svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|
3 a fim de que ninguém se abale por essas aflições; pois vós mesmos sabeis que para isso fomos destinados.
varttamAnaiH kleshaiH kasyApi chA nchalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAshvAsyantA ncheti tam AdishaM|
4 Pois quando ainda estávamos convosco vós dizíamos com antecedência que seríamos afligidos, como aconteceu, e vós sabeis.
vayametAdR^ishe kleshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato. asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle. api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|
5 Por isso, como não podia mais suportar, eu [o] enviei para saber de vossa fé. [Eu temia] que o tentador houvesse vos tentado, e o nosso trabalho houvesse sido inútil.
tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|
6 Mas agora, depois que Timóteo voltou a nós da vossa presença, e nos trouxe boas notícias da vossa fé e amor, e de como sempre tendes boa lembrança de nós, e desejais muito nos ver, como também nós a vós;
kintvadhunA tImathiyo yuShmatsamIpAd asmatsannidhim Agatya yuShmAkaM vishvAsapremaNI adhyasmAn suvArttAM j nApitavAn vaya ncha yathA yuShmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draShTum AkA NkShadhve cheti kathitavAn|
7 por isso, irmãos, ficamos consolados acerca de vós em toda a nossa necessidade e aflição, pela vossa fé.
he bhrAtaraH, vArttAmimAM prApya yuShmAnadhi visheShato yuShmAkaM kleshaduHkhAnyadhi yuShmAkaM vishvAsAd asmAkaM sAntvanAjAyata;
8 Pois agora vivemos, se vós estais firmes no Senhor.
yato yUyaM yadi prabhAvavatiShThatha tarhyanena vayam adhunA jIvAmaH|
9 Pois como agradecemos a Deus por vós, por toda a alegria com que nos alegramos por vossa causa, diante do nosso Deus!
vaya nchAsmadIyeshvarasya sAkShAd yuShmatto jAtena yenAnandena praphullA bhavAmastasya kR^itsnasyAnandasya yogyarUpeNeshvaraM dhanyaM vadituM kathaM shakShyAmaH?
10 E de noite e de dia com extrema intensidade oramos para que possamos ver o vosso rosto, e supramos o que falta na vossa fé.
vayaM yena yuShmAkaM vadanAni draShTuM yuShmAkaM vishvAse yad asiddhaM vidyate tat siddhIkarttu ncha shakShyAmastAdR^ishaM varaM divAnishaM prArthayAmahe|
11 E que o mesmo Deus, nosso Pai, e o nosso Senhor Jesus, preparem o nosso caminho até vós.
asmAkaM tAteneshvareNa prabhunA yIshukhrIShTena cha yuShmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|
12 E o Senhor vos faça crescer e exceder em amor uns pelos outros, e por todos, à semelhança de nós por vós;
parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|
13 a fim de que fortaleça os vossos corações, irrepreensíveis em santidade diante do nosso Deus e Pai, na vinda do nosso Senhor Jesus com todos os seus santos.
aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|

< 1 Tessalonicenses 3 >