< Pāvila 2. Vēstule Korintiešiem 2 >

1 Bet es pie sevis esmu apņēmies nenākt atkal pie jums ar skumdināšanu.
aparañcāhaṁ punaḥ śokāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|
2 Jo ja es jūs noskumdināju, kas tad ir, kas mani iepriecina, ja ne tas, kas no manis bija noskumdināts?
yasmād ahaṁ yadi yuṣmān śokayuktān karomi tarhi mayā yaḥ śokayuktīkṛtastaṁ vinā kenāpareṇāhaṁ harṣayiṣye?
3 Un to jums esmu rakstījis, lai man nākot nebūtu jānoskumst par tiem, par kuriem man bija priecāties, un es stipri ceru no jums visiem, ka mans prieks arī jums visiem prieks.
mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|
4 Jo iekš daudz bēdām un sirds bailēm ar daudz asarām jums esmu rakstījis; ne, lai jūs noskumstat, bet lai nomaniet to ļoti lielo mīlestību, ko es uz jums turu.
vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|
5 Bet ja kas skumdinājis, tad tas nav mani skumdinājis, bet lai pāri nedaru, kaut cik jūs visus.
yenāhaṁ śokayuktīkṛtastena kevalamahaṁ śokayuktīkṛtastannahi kintvaṁśato yūyaṁ sarvve'pi yato'hamatra kasmiṁścid doṣamāropayituṁ necchāmi|
6 Šim tādam jau pietiek šī pārmācīšana, kas tam no daudziem ir notikusi.
bahūnāṁ yat tarjjanaṁ tena janenālambhi tat tadarthaṁ pracuraṁ|
7 Tā, ka jums turpretī jo vairāk pienākas piedot un iepriecināt, ka tas nenonīkst no pārlieku lielas noskumšanas.
ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|
8 Tāpēc jums lūdzu, ka jūs gribētu viņam parādīt mīlestību.
iti hetoḥ prarthaye'haṁ yuṣmābhistasmin dayā kriyatāṁ|
9 Jo tāpēc arī esmu rakstījis, lai es nomanītu jūsu prātu, vai jūs visās lietās esat paklausīgi.
yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|
10 Kam jūs piedodat, tam es arīdzan piedodu; jo ja es arī kādam ko esmu piedevis, tad tam jūsu dēļ esmu piedevis priekš Kristus vaiga, lai no sātana netopam pievilti.
yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|
11 Jo viņa domas mums nav nezināmas.
śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|
12 Bet kad es nācu Troadā Kristus evaņģēliju sludināt, un durvis man bija atvērtas iekš Tā Kunga, tad savā garā nevarēju apmierināties, tāpēc ka neatradu Titu, savu brāli,
aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte
13 Bet no tiem atvadījies aizgāju uz Maķedoniju.
satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|
14 Un pateicība Dievam, kas mums allaž dod uzvarēt iekš Kristus un Savas atzīšanas labo smaržu caur mums izlaiž visās malās!
ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|
15 Jo mēs esam Kristus saldā smarža Dievam pie tiem, kas top izglābti, un pie tiem, kas pazūd.
yasmād ye trāṇaṁ lapsyante ye ca vināśaṁ gamiṣyanti tān prati vayam īśvareṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ|
16 Šiem gan nāves smarža uz nāvi, bet viņiem dzīvības smarža uz dzīvību. Un kas ir derīgs uz to?
vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti?
17 Jo mēs neesam kā daudzi, kas ar Dieva vārdu kā ar preci pieviļ, bet mēs runājam itin kā no skaidrības, kā no Dieva puses Dieva priekšā iekš Kristus.
anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|

< Pāvila 2. Vēstule Korintiešiem 2 >