< Pāvila Vēstule Galatiešiem 1 >

1 Pāvils, apustulis ne no cilvēkiem, nedz caur kādu cilvēku, bet caur Jēzu Kristu un Dievu To Tēvu, kas To uzmodinājis no miroņiem,
manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ
2 Un visi brāļi, kas pie manis ir, Galatijas draudzēm.
matsahavarttino bhrātaraśca vayaṁ gālātīyadeśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
3 Žēlastība lai ir jums un miers no Dieva, Tā Tēva, un mūsu Kunga Jēzus Kristus,
pitreśvareṇāsmāṁka prabhunā yīśunā khrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
4 Kas pats ir nodevies par mūsu grēkiem, ka mūs izrautu no šās tagadējas niknās pasaules pēc mūsu Dieva un Tēva prāta. (aiōn g165)
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn g165)
5 Viņam lai ir gods mūžīgi mūžam! Āmen. (aiōn g165)
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn g165)
6 Es brīnos, ka jūs tik drīz no tā, kas jūs ir aicinājis caur Kristus žēlastību, topat nogriezti uz citu evaņģēliju;
khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|
7 Un tomēr cita nav, bet tikai kādi rodas, kas jūs sajauc un Kristus evaņģēliju grib pārgrozīt.
so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|
8 Bet ja arī mēs, vai eņģelis no debesīm jums pasludinātu citu evaņģēliju pār to, ko esam pasludinājuši, tas lai ir nolādēts.
yuṣmākaṁ sannidhau yaḥ susaṁvādo'smābhi rghoṣitastasmād anyaḥ susaṁvādo'smākaṁ svargīyadūtānāṁ vā madhye kenacid yadi ghoṣyate tarhi sa śapto bhavatu|
9 Itin kā jau esam sacījuši, tā es nu vēl reiz saku: ja kas jums pasludina citu evaņģēliju pār to, ko jūs esat dabūjuši, tas lai ir nolādēts.
pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gṛhītavantastasmād anyo yena kenacid yuṣmatsannidhau ghoṣyate sa śapto bhavatu|
10 Jo vai es tagad cilvēkiem runāju pa prātam vai Dievam? Jeb vai es meklēju cilvēkiem patikt? Jo ja es cilvēkiem patiktu, tad es nebūtu Kristus kalps.
sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|
11 Bet es jums daru zināmu, brāļi, ka tas evaņģēlijs, ko esmu pasludinājis, nav pēc cilvēku prāta.
he bhrātaraḥ, mayā yaḥ susaṁvādo ghoṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
12 Jo es to arī neesmu dabūjis nedz mācījies no cilvēka, bet caur Jēzus Kristus parādīšanu.
ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|
13 Jo jūs jau sen esat dzirdējuši par manu dzīvošanu Jūdu ticībā, ka Dieva draudzi pārlieku esmu vajājis un postījis,
purā yihūdimatācārī yadāham āsaṁ tadā yādṛśam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvopadravaṁ kurvvan yādṛk tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
14 Un biju pārāks Jūdu ticībā pār daudz citiem, kas manā ciltī bija manos gados, un biju tēvišķu iestādījumu pārlieku dedzīgs pārstāvētājs.
aparañca pūrvvapuruṣaparamparāgateṣu vākyeṣvanyāpekṣātīvāsaktaḥ san ahaṁ yihūdidharmmate mama samavayaskān bahūn svajātīyān atyaśayi|
15 Bet kad Dievam, kas mani no mātes miesām izredzējis un caur Savu žēlastību aicinājis, patika,
kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān
16 Savu Dēlu parādīt iekš manis, ka es Viņa evaņģēliju sludinātu starp pagāniem, tad es padoma neņēmos no miesām un asinīm,
sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā
17 Nedz gāju atpakaļ uz Jeruzālemi pie tiem, kas priekš manis bija apustuļi, bet tūdaļ nogāju uz Arābiju un atkal atgriezos atpakaļ uz Damasku.
pūrvvaniyuktānāṁ preritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadeśaṁ gatavān paścāt tatsthānād dammeṣakanagaraṁ parāvṛtyāgatavān|
18 Pēc tam, pēc trīs gadiem es nogāju uz Jeruzālemi, iepazīties ar Pēteri, un paliku pie tā piecpadsmit dienas.
tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|
19 Bet citu nevienu no apustuļiem neredzēju, kā vien Jēkabu, Tā Kunga brāli.
kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|
20 Bet ko jums rakstu, redzi, to apliecināju Dieva priekša, ka es nemeloju.
yānyetāni vākyāni mayā likhyante tānyanṛtāni na santi tad īśvaro jānāti|
21 Pēc tam nācu uz Sīrijas un uz Ķiliķijas zemēm.
tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|
22 Bet no vaiga nebiju pazīstams Jūdu zemes draudzēm, kas ir iekš Kristus.
tadānīṁ yihūdādeśasthānāṁ khrīṣṭasya samitīnāṁ lokāḥ sākṣāt mama paricayamaprāpya kevalaṁ janaśrutimimāṁ labdhavantaḥ,
23 Bet tie to vien bija dzirdējuši, ka tas, kas citkārt mūs vajāja, tagad sludina to ticību, ko tas citkārt postīja.
yo janaḥ pūrvvam asmān pratyupadravamakarot sa tadā yaṁ dharmmamanāśayat tamevedānīṁ pracārayatīti|
24 Un tie par mani pagodināja Dievu.
tasmāt te māmadhīśvaraṁ dhanyamavadan|

< Pāvila Vēstule Galatiešiem 1 >