< Pāvila 1. Vēstule Korintiešiem 1 >

1 Pāvils, caur Dieva prātu aicināts par Jēzus Kristus apustuli, un Sostens, tas brālis,
yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
2 Tai Dieva draudzei, kas ir Korintū, tiem iekš Kristus Jēzus svētītiem, tiem aicinātiem svētiem, un visiem, kas mūsu Kunga Jēzus Kristus vārdu piesauc kaut kurā vietā, tā pie viņiem, kā pie mums:
taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
3 Žēlastība lai ir jums un miers no Dieva, mūsu Tēva, un no Tā Kunga Jēzus Kristus.
asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 Es savam Dievam arvien pateicos par jums Dieva žēlastības dēļ kas jums ir dota iekš Kristus Jēzus,
īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
5 Ka jūs iekš Viņa bagāti esat darīti visās lietās, ikvienā mācībā un ikvienā atzīšanā,
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
6 Tā kā Kristus liecība ir apstiprināta jūsu starpā,
tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
7 Un ka nekādas dāvanas jums netrūkst, kas gaidāt uz mūsu Kunga Jēzus Kristus parādīšanos.
tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
8 Tas jūs arī apstiprinās līdz galam, ka esat bezvainīgi mūsu Kunga Jēzus Kristus dienā.
aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 Dievs ir uzticīgs, caur ko jūs esat aicināti pie Viņa Dēla Jēzus Kristus, mūsu Kunga, biedrības.
ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Bet es jūs pamācu, brāļi, caur mūsu Kunga Jēzus Kristus vārdu, lai jums visiem ir vienāda valoda, un lai nav jūsu starpā nekādas šķelšanās, bet lai jūs esat pilnīgi vienādā prātā un vienādā padomā.
he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
11 Jo caur tiem, kas ir Kloēs namā, man ir stāstīts par jums, mani brāļi, ka jūsu starpā esot strīdi.
he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
12 Bet es runāju par to, ka ikviens no jums saka: es esmu Pāvila, bet es Apollus, bet es Kefasa, bet es Kristus māceklis.
mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
13 Vai tad Kristus ir dalīts? Vai Pāvils par jums krustā sists? Jeb vai jūs esat kristīti uz Pāvila vārdu?
khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 Es Dievam pateicos, ka es nevienu no jums neesmu kristījis, kā tikai Krispu un Gaju,
kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
15 Lai jel neviens nesaka, ka esmu kristījis uz savu vārdu.
etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
16 Bet arī Stefana namu es esmu kristījis. Bez tiem nezinu, vai citu kādu esmu kristījis.
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
17 Jo Kristus mani nav sūtījis kristīt, bet evaņģēliju sludināt, ne ar gudriem vārdiem, lai Kristus krusts netop iznīcināts.
khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
18 Jo tas vārds no tā krusta ir ģeķība tiem, kas pazūd, bet mums, kas topam izglābti, tas ir Dieva spēks.
yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 Jo ir rakstīts: “Es samaitāšu gudrību gudriem un iznīcināšu prātu prātīgiem.”
tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
20 Kur tie gudrie? Kur tie rakstu mācītāji? Kur tie šī laika zinātnieki? Vai šīs pasaules gudrību Dievs nav darījis par ģeķību? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
21 Jo kad pasaule caur savu gudrību Dievu neatzina Dieva gudrībā, tad Dievam ir paticis, caur ģeķīgu sludināšanu ticīgos darīt svētus.
īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
22 Jo Jūdi prasa zīmes un Grieķi meklē gudrību.
yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
23 Bet mēs sludinājam Kristu, To krustā sisto, kas Jūdiem apgrēcība un Grieķiem ģeķība;
vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
24 Bet tiem aicinātiem, tā Jūdiem kā Grieķiem, mēs sludinājam Kristu kā Dieva spēku un Dieva gudrību.
kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
25 Jo Dieva ģeķība ir gudrāka nekā cilvēki, un Dieva nespēcība spēcīgāka nekā cilvēki.
yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
26 Jo raugāt, brāļi, savu aicināšanu, ka nav daudz gudru pēc miesas, ne daudz spēcīgu, ne daudz no augstas dzimtas;
he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
27 Bet kas ģeķīgs pasaulei, to Dievs ir izredzējis, ka Viņš tos gudros liktu kaunā, un kas nespēcīgs pasaulei, to Dievs ir izredzējis, ka Viņš tos spēcīgos liktu kaunā,
yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
28 Un kas necienīgs pasaulei un pulgots, un kas nav nekas, to Dievs ir izredzējis, ka Viņš iznīcinātu to, kas ir kas,
tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
29 Lai neviena miesa Viņa priekšā nelielās.
tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
30 Bet no Viņa jūs esat iekš Kristus Jēzus, kas mums no Dieva ir dots par gudrību un taisnību un svētu darīšanu un pestīšanu.
yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 Tā kā ir rakstīts: kas lielās, lai lielās iekš Tā Kunga.
ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< Pāvila 1. Vēstule Korintiešiem 1 >