< Corinthios Ii 13 >

1 Ecce tertio hoc venio ad vos: In ore duorum, vel trium testium stabit omne verbum.
etatt. rtiiyavaaram aha. m yu. smatsamiipa. m gacchaami tena sarvvaa kathaa dvayostrayaa. naa. m vaa saak. si. naa. m mukhena ni"sce. syate|
2 Praedixi enim, et praedico, ut praesens vobis, et nunc absens iis, qui ante peccaverunt, et ceteris omnibus, quoniam si venero iterum, non parcam.
puurvva. m ye k. rtapaapaastebhyo. anyebhya"sca sarvvebhyo mayaa puurvva. m kathita. m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami. syaami tadaaha. m na k. sami. sye|
3 An experimentum quaeritis eius, qui in me loquitur Christus, qui in vobis non infirmatur, sed potens est in vobis?
khrii. s.to mayaa kathaa. m kathayatyetasya pramaa. na. m yuuya. m m. rgayadhve, sa tu yu. smaan prati durbbalo nahi kintu sabala eva|
4 Nam etsi crucifixus est ex infirmitate: sed vivit ex virtute Dei. Nam et nos infirmi sumus in illo: sed vivimus cum eo ex virtute Dei in vobis.
yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama. h, tathaapi yu. smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi. syaama. h|
5 Vosmetipsos tentate si estis in fide: ipsi vos probate. An non cognoscitis vosmetipsos quia Christus Iesus in vobis est? nisi forte reprobi estis.
ato yuuya. m vi"svaasayuktaa aadhve na veti j naatumaatmapariik. saa. m kurudhva. m svaanevaanusandhatta| yii"su. h khrii. s.to yu. smanmadhye vidyate svaanadhi tat ki. m na pratijaaniitha? tasmin avidyamaane yuuya. m ni. spramaa. naa bhavatha|
6 Spero autem quod cognoscetis, quia nos non sumus reprobi.
kintu vaya. m ni. spramaa. naa na bhavaama iti yu. smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|
7 Oramus autem Deum ut nihil mali faciatis, non ut nos probati appareamus, sed ut vos quod bonum est faciatis: nos autem ut reprobi simus.
yuuya. m kimapi kutsita. m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya. m yat praamaa. nikaa iva prakaa"saamahe tadartha. m tat praarthayaamaha iti nahi, kintu yuuya. m yat sadaacaara. m kurutha vaya nca ni. spramaa. naa iva bhavaamastadartha. m|
8 Non enim possumus aliquid adversus veritatem, sed pro veritate.
yata. h satyataayaa vipak. sataa. m karttu. m vaya. m na samarthaa. h kintu satyataayaa. h saahaayya. m karttumeva|
9 Gaudemus enim, quoniam nos infirmi sumus, vos autem potentes estis. Hoc et oramus vestram consummationem.
vaya. m yadaa durbbalaa bhavaamastadaa yu. smaan sabalaan d. r.s. tvaanandaamo yu. smaaka. m siddhatva. m praarthayaamahe ca|
10 Ideo haec absens scribo, ut non praesens durius agam secundum potestatem, quam Dominus dedit mihi in aedificationem, et non in destructionem.
ato heto. h prabhu ryu. smaaka. m vinaa"saaya nahi kintu ni. s.thaayai yat saamarthyam asmabhya. m dattavaan tena yad upasthitikaale kaa. thinya. m mayaacaritavya. m na bhavet tadartham anupasthitena mayaa sarvvaa. nyetaani likhyante|
11 De cetero, fratres, gaudete, perfecti estote, exhortamini, idem sapite, pacem habete, et Deus pacis, et dilectionis erit vobiscum.
he bhraatara. h, "se. se vadaami yuuyam aanandata siddhaa bhavata paraspara. m prabodhayata, ekamanaso bhavata pra. nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu. smaaka. m sahaayo bhuuyaat|
12 Salutate invicem in osculo sancto.
yuuya. m pavitracumbanena paraspara. m namaskurudhva. m|
13 Salutant vos omnes sancti.
pavitralokaa. h sarvve yu. smaan namanti|
14 Gratia Domini nostri Iesu Christi, et charitas Dei, et communicatio sancti Spiritus sit cum omnibus vobis. Amen.
prabho ryii"sukhrii. s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu. smaan prati bhuuyaat| tathaastu|

< Corinthios Ii 13 >