< Waefeso 5 >

1 Kwa ele muyela bhanu bha kunfuata K'yara Katya bhana munu ya bhagani kibhu.
ato yUyaM priyabAlakA ivezvarasyAnukAriNo bhavata,
2 Mgendai kup'etela lipendo, kabhele kabhele kutya Kristu kaatuganili tete, ajipisili muene kwajia yhoto. Muene ayele sadaka ni zabiu, kuya harufu inofu ya kumbaghanisya K'yara.
khrISTa iva premAcAraM kuruta ca, yataH so'smAsu prema kRtavAn asmAkaM vinimayena cAtmanivedanaM kRtvA grAhyasugandhArthakam upahAraM baliJcezvarAca dattavAn|
3 Zinaa au uchafu bhuoabhola ni tamaa sibaya visitajibhu Kati ya yhomo, Katya kayilondeka kwabhabhiamini,
kintu vezyAgamanaM sarvvavidhAzaucakriyA lobhazcaiteSAm uccAraNamapi yuSmAkaM madhye na bhavatu, etadeva pavitralokAnAm ucitaM|
4 Wala machukizu ghasitajibhu, malongesi gha kipumbafu, au mizaa ya kujizalilisha ghayele sawalepi, badala yaki iyela shukulani.
aparaM kutsitAlApaH pralApaH zleSoktizca na bhavatu yata etAnyanucitAni kintvIzvarasya dhanyavAdo bhavatu|
5 Mwibhwesya kuya ni lihakika yakuwa kuye ni zinaa, uchafu, Wala yailolonda, oyhobai iabudu lisanamu, uyehee ni urisi bhuoabhola kup'etela
vezyAgAmyazaucAcArI devapUjaka iva gaNyo lobhI caiteSAM koSi khrISTasya rAjye'rthata Izvarasya rAjye kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jJAyatAM|
6 ufalume was Kristu ni K'yara. Munu yuoa yhola. asikukosi kwa malobhi gha mebhwa kwa ndabha ya mambo agha ligoga la K'yara lihida panani pa bhana bhabhitii opi.
anarthakavAkyena ko'pi yuSmAn na vaJcayatu yatastAdRgAcArahetoranAjJAgrAhiSu lokeSvIzvarasya kopo varttate|
7 Ndo ishiriki pamonga nabhu.
tasmAd yUyaM taiH sahabhAgino na bhavata|
8 kwa ndabha muenga kamuandi mwayele kitita, ila henu muyele nuru kup'etela Bwana. Efu mgendai Katya bhana bha nuru.
pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcarata|
9 Kwa ndabha matunda gha nuru ghijumulisha unofu bhuoa, haki ni ukueli.
dIpte ryat phalaM tat sarvvavidhahitaiSitAyAM dharmme satyAlApe ca prakAzate|
10 Londa ikela kakikamhobholesya Bwana.
prabhave yad rocate tat parIkSadhvaM|
11 Kukotokuya ushiliki kup'etela mbhombho samu kitita sasi belili kuya ni matunda, badala yaki siyelai bhuasi.
yUyaM timirasya viphalakarmmaNAm aMzino na bhUtvA teSAM doSitvaM prakAzayata|
12 Kwa ndabha jobhili mambo ghabhiketa abha musili ghayele ni Soni hata kughayelesya.
yataste lokA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM|
13 Mambo ghoa, ghaghisichulibhwa ni nuru ghiya bhuasi.
yato dIptyA yad yat prakAzyate tat tayA cakAsyate yacca cakAsti tad dIptisvarUpaM bhavati|
14 Yakuwa kila kakifichulibhwa kiya mu nuruni. Efu tijobha naa, “Yumukai, bhebhe ya ugonili, na yinukai kuhomela kuwafu ni Kristu alamulila panani paku.”
etatkAraNAd uktam Aste, "he nidrita prabudhyasva mRtebhyazcotthitiM kuru| tatkRte sUryyavat khrISTaH svayaM tvAM dyotayiSyati|"
15 Efu muyelai ngangali pa mwigenda, sio Katya bhanu bhabhabelili kuya bhelevu bali kujo bhaelevu.
ataH sAvadhAnA bhavata, ajJAnA iva mAcarata kintu jJAnina iva satarkam Acarata|
16 Muukombolai muda ndabha magono ni gha uovu.
samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH|
17 Mkotokuya bhajinga, badala yaki muyelebhuayi kiki mapenzi ya Bwana.
tasmAd yUyam ajJAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|
18 Msigali kujo mvinyo, kawilongosya kulota kuuharibifu, Badala yaki mjazibhuayi ni Roho N'takatifu.
sarvvanAzajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|
19 Mlongelai ni kila mmonga bhinu kizabuli, ni noli, ni nyembusa rohoni. Muyembai ni kunsifila kwa n'teema kup'etela Bwana.
aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam Alapanto manasA sArddhaM prabhum uddizya gAyata vAdayata ca|
20 Mpisiayi shukulani daima kwa mambo ghoa kup'etela lihina la Kristu Yesu Bwana wa yhoto ni kwa K'yara Dadi.
sarvvadA sarvvaviSaye'smatprabho yIzoH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|
21 Mjipisyai mwayhomo kila mmonga ni kwa bhangi kwa heshima ya Kristu.
yUyam IzvarAd bhItAH santa anye'pareSAM vazIbhUtA bhavata|
22 Bhadala mjipisyai kwa bhagosi bhinu, Katya kwa Bwana.
he yoSitaH, yUyaM yathA prabhostathA svasvasvAmino vazaGgatA bhavata|
23 Kwa ndabha n'gosi ndo mutu kwa n'dala, Katya kristu kaayele ndo mutu wa kanisa. Ndo nayaikombela mibhele.
yataH khrISTo yadvat samite rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yoSito mUrddhA|
24 Lakini kutya likanisa kalikiyele pasi pa Kristu, kelakela bhadala lasima bhaketai mebhua kwa bhagosi bhabhi kwa kila lijambo.
ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yoSidbhirapi svasvasvAmino vazatA svIkarttavyA|
25 Bhagosi, mbhaganai bhadala bhinu kutya Kristu kaaliganili likanisa na ajipisili muene kwajia ya muene.
aparaJca he puruSAH, yUyaM khrISTa iva svasvayoSitsu prIyadhvaM|
26 Aketili naa ili liyelai takatifu. Alitakese kwa kulisuka ni masi kup'etela lilobhi.
sa khrISTo'pi samitau prItavAn tasyAH kRte ca svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariSkRtya pAvayitum
27 Aketili naa ili abhwesyai kujiwasilishila muene likanisa tukufu, papadulili lidoa Wala waa au khenu kakifanana ni agha, badala yaki ndo takatifu yaliyele hee ni kosa.
aparaM tilakavalyAdivihInAM pavitrAM niSkalaGkAJca tAM samitiM tejasvinIM kRtvA svahaste samarpayituJcAbhilaSitavAn|
28 Kwa njela yela, bhagosi bhilondeka kubhagana bhadala bhabhi kutya mibhele ya bhene. Yola ya akamgana n'dala munu akajigana muene.
tasmAt svatanuvat svayoSiti premakaraNaM puruSasyocitaM, yena svayoSiti prema kriyate tenAtmaprema kriyate|
29 Ayehe hata mmonga yaakaudadila mbhele wa muene. Badala yaki, akaulutubisha ni kuugana, kutya Kristu kabhele kaaliganili likanisa.
ko'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvve tAM vibhrati puSNanti ca| khrISTo'pi samitiM prati tadeva karoti,
30 Ndabha tete ndo bhashiriki bha mbhele wa muene.
yato vayaM tasya zarIrasyAGgAni mAMsAsthIni ca bhavAmaH|
31 “Ndabha ya ele bhagosi alandheka dadi munu ni nyongo munu na alaungana ni n'dala munu, ni abhu bhabhele bhalaya mbhele ummonga.”
etadarthaM mAnavaH svamAtApitaro parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvekAGgau bhaviSyataH|
32 Obho wayele kama ufighibhu. Ila ni fobha kup'etela Kristu ni likanisa.
etannigUDhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyate|
33 Kayilondeka, kila mmonga bhinu an'ganai n'dala munu kutya yu muene, ni n'dala lazima amheshimuayi n'gosi munu. h
ataeva yuSmAkam ekaiko jana Atmavat svayoSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|

< Waefeso 5 >