< Waefeso 4 >

1 Kwa ele, Katya mfungwa kwajia ya Bwana, nikabhasii mgendai sawasawa ni bhuito bhwa K'yara waabhakutili.
ato bandirahaM prabho rnAmnA yuSmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa
2 Muishiayi kiunyenyekevu ubhaa ni upole ni uvumilivu, mkajitolenayi kup'etela upendo.
sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAJcAcarata|
3 Mketai kibidii kutunza umonga wa Roho kup'etela kifungu Kya imani.
praNayabandhanena cAtmana ekyaM rakSituM yatadhvaM|
4 Uye mbhele bhumo ni Roho yimo, Katya kujo kabhele mwakutibhu mu uhakika wa taraja yimo ya bhuito bhwinu.
yUyam ekazarIrA ekAtmAnazca tadvad AhvAnena yUyam ekapratyAzAprAptaye samAhUtAH|
5 Na ayele Bwana mmonga, imani yimo, ubatisu bhumo,
yuSmAkam ekaH prabhureko vizvAsa ekaM majjanaM, sarvveSAM tAtaH
6 ni K'yara yumo ndo Dadi watabhoa. Muene ayele panani pabhoa, ni kup'etela ghoa Ni mugati mwa ghoa.
sarvvoparisthaH sarvvavyApI sarvveSAM yuSmAkaM madhyavarttI caika Izvara Aste|
7 wa kila mmonga bhitu apelibhu kipawa kulengana ni kipawa kya Kristu.
kintu khrISTasya dAnaparimANAnusArAd asmAkam ekaikasmai vizeSo varo'dAyi|
8 Ndo kujo mayandiku kaghijobha:”Paapumbulukai panana sana, alonguisi mateka mu utumwa. Apisili nghofo kwa bhanu.”
yathA likhitam Aste, "Urddhvam Aruhya jetRn sa vijitya bandino'karot| tataH sa manujebhyo'pi svIyAn vyazrANayad varAn||"
9 Ndo kiki maana ya, “Apumbuluiki,” yaibelili kuya kuwa aselili kabhele upande wa pasi wa dunia?
Urddhvam AruhyetivAkyasyAyamarthaH sa pUrvvaM pRthivIrUpaM sarvvAdhaHsthitaM sthAnam avatIrNavAn;
10 Muene yaaselili ndo munu yhola yola kabhele ndo Apumbuluiki panani pambingu syoa. Aketili naaili ili ya kuwa ubhuepo wa muene uyele mu fhenu fhoa.
yazcAvatIrNavAn sa eva svargANAm uparyyuparyyArUDhavAn yataH sarvvANi tena pUrayitavyAni|
11 Kristu apisili vipawa kama e'fe: mitume, manabii, bhainjilisti, bhachungaji, ni bhalimu.
sa eva ca kAMzcana preritAn aparAn bhaviSyadvAdino'parAn susaMvAdapracArakAn aparAn pAlakAn upadezakAMzca niyuktavAn|
12 Aketili naa ili kubhabhwezesya bhaumini kwajia ya mbhombho Ni huduma, kwajia ya kubhomba mbhele was Kristu.
yAvad vayaM sarvve vizvAsasyezvaraputraviSayakasya tattvajJAnasya caikyaM sampUrNaM puruSarthaJcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat
13 Iketa naa hadi henu tetetayele tabhoa tuufikilai ummonga wa imani ya maarifa ya bhuana wa K'yara. Iketa naa hadi tubhwesyai kusindamala katya bhala yabha fikili kimo kyene kya Kristu.
sa paricaryyAkarmmasAdhanAya khrISTasya zarIrasya niSThAyai ca pavitralokAnAM siddhatAyAstAdRzam upAyaM nizcitavAn|
14 Eye ndo kuwa tusiye kabhele kujo bhana, tusilushibhurushibhu okhobahi Ni okho. Yandabha tusitolibhu ni aina ya mphongo wa fundisho, kwa hila sabhanu ni ujanja wa kujikofya wa wipotosya.
ataeva mAnuSANAM cAturIto bhramakadhUrttatAyAzchalAcca jAtena sarvveNa zikSAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,
15 Badala yaki tulalongela ukueli kup'etela upendo ni kukola zaidi kup'etela njela syoa mugati muake ambaye ndo mutu, Kristu.
premnA satyatAm AcaradbhiH sarvvaviSaye khrISTam uddizya varddhitavyaJca, yataH sa mUrddhA,
16 Kristu aunganishi, kwa pamonga, mbhele bhuoa wa bhaumini uunganisibhu pamonga ni kila kiungo ili ya kuwa mbhele bhuoa ukolai ni kujijenga muene kup'etela upendo.
tasmAccaikaikasyAGgasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyoge sammilane ca jAte premnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnoti|
17 Kwa ele, nijobha ele na ni kabhasihi kup'etela Bwana: Msigendi kabhele kujo bhanu bhamataifa kabhigenda kup'etela ubatili wa akili sya bhene.
yuSmAn ahaM prabhunedaM bravImyAdizAmi ca, anye bhinnajAtIyA iva yUyaM pUna rmAcarata|
18 Bhasopibhu kitita kup'etela mabhuaso gha bhene. Bhabhengibhu kuhomela mu usima wa K'yara kwa ujinga wa uyele mugati mwa bhene ndabha ya unono wa miteema ya bhene.
yataste svamanomAyAm AcarantyAntarikAjJAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,
19 Bhakajipeleka hee soni. Bhajikabisi bhene kiufisadi kup'etela matendo manofu hee, kup'etela kila aina ya uchoyo.
svAn caitanyazUnyAn kRtvA ca lobhena sarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH|
20 Ila na heekamjifunzili kuhusu Kristu.
kintu yUyaM khrISTaM na tAdRzaM paricitavantaH,
21 N'lizani ya kuwa mpeliki kuhusu muene.
yato yUyaM taM zrutavanto yA satyA zikSA yIzuto labhyA tadanusArAt tadIyopadezaM prAptavantazceti manye|
22 Lazima mmbhosyai mambo ghoa ghaghiyendana ni mienendo yhinu ya muandi, utukufu na muandi. Ndo utu wa muandi ndo ubholili ndhabha ya tamaa sya kujikofana.
tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSo mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvo nUtanIkarttavyaH,
23 ulai utu bhuinu was muandi ya kuwa mfanywai kabhele kiroho sa akili sinu.
yo navapuruSa IzvarAnurUpeNa puNyena satyatAsahitena
24 Mketai na ili mubhwesyai kufuala utu kabhele, wawiendana ni K'yara. ubhombibhu kihaki ni kiutakatifu wa ukueli.
dhArmmikatvena ca sRSTaH sa eva paridhAtavyazca|
25 Kwa ele, bheka patali udesi. Mlongelai ukueli, kila mmonga ni jilani wa muene, kwa ndabha to bhashilika kwa kila mmonga ni kwa bhayinu.
ato yUyaM sarvve mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yato vayaM parasparam aGgapratyaGgA bhavAmaH|
26 Muyelai ni ligoga, ila msibhombi thambi.
aparaM krodhe jAte pApaM mA kurudhvam, azAnte yuSmAkaM roSesUryyo'staM na gacchatu|
27 Msimpemi ibilisi nafasi.
aparaM zayatAne sthAnaM mA datta|
28 Yuoa yola yaiheja asiheji kabhele. Badala yaki abhomba mbhombho abhombai mbhombho yaiyele ni manufaa kwa kibhoko Kya muene, ili ndabha abhwesyai kunihudumila munu ya ayele ni lihitaji.
coraH punazcairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvRttyA parizramaM karotu|
29 Kauli ibaya isihomeli mu sinywa fhinu. Badala yaki malobhi ghaghipita mufinywa fhinu ghaghifaa ki mahitaji kubhapeta faida bhala yabhipelekesya.
aparaM yuSmAkaM vadanebhyaH ko'pi kadAlApo na nirgacchatu, kintu yena zroturupakAro jAyate tAdRzaH prayojanIyaniSThAyai phaladAyaka AlApo yuSmAkaM bhavatu|
30 Na msihuzunishi Roho n'takatifu wa K'yara. Kwa muene ndabha mmbhekibhu mhuri kwajia ya magono gha ukombosi.
aparaJca yUyaM muktidinaparyyantam Izvarasya yena pavitreNAtmanA mudrayAGkitA abhavata taM zokAnvitaM mA kuruta|
31 Lasima mubhekai patali ligoga lyoa, ghazabu ligoga, ngondo, ni malighu, pamonga ni kila aina ya uovu. Iyela wema kwa yhomo ni yhomo.
aparaM kaTuvAkyaM roSaH koSaH kalaho nindA sarvvavidhadveSazcaitAni yuSmAkaM madhyAd dUrIbhavantu|
32 Muyela ni huruma. Mjisameheayi yhomo kwa yhomo, Katya K'yara kup'etela Kristu kaabhasamehili muenga.
yUyaM parasparaM hitaiSiNaH komalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTena yadvad yuSmAkaM doSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|

< Waefeso 4 >