< Waefeso 6 >

1 Bhana mbhatila bhazazi bhayomo kup'etela Bwana, kwa ndabha eye ndo haki.
he bAlakAH, yUyaM prabhum uddizya pitrorAjJAgrAhiNo bhavata yatastat nyAyyaM|
2 “Mheshimuayi Dadi waku ni nyongo waku” (Mana eye ndo amuli ya kuanza yaiyele ni ahadi),
tvaM nijapitaraM mAtaraJca sammanyasveti yo vidhiH sa pratijJAyuktaH prathamo vidhiH
3 “ili iyela heli kwa yhomo na mubhwesyai kuishi maisha matali panani pan'dema.
phalatastasmAt tava kalyANaM deze ca dIrghakAlam Ayu rbhaviSyatIti|
4 “Ni muenga bha dadi, msibhadadi si bhanabhinu ni kubhasababishila ligoga, badala yaki, mbhalelai ki maonyo Ni maadili gha Bwana.
aparaM he pitaraH, yUyaM svabAlakAn mA roSayata kintu prabho rvinItyAdezAbhyAM tAn vinayata|
5 Emu bhatumwa, muyela bhatii kwa mabwana bhayomo bha apa paduniani kwa heshima ibhaa ni kutetemekwa kwa kutila mu miteema ya yomo. Muyela mbhatiifu kwa bhene katya kamkatii Kristu.
he dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjJAgrAhiNo bhavata|
6 Utii bhinu usiyi tu pala mabwana bhinu pabhakabhalanga ili mbhafulaishai. Badala yaki, muyela bhatiifu Katya bhatumwa bha Kristu. Mketai kimapenzi gha K'yara kuhomela mu miteema ya yhomo,
dRSTigocarIyaparicaryyayA mAnuSebhyo rocituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanobhirIzcarasyecchAM sAdhayata|
7 mbhatumikilai kwa miteema ya yhomo iyoa, kwa ndabha mkamtumikila Bwana wala si bhanadamu,
mAnavAn anuddizya prabhumevoddizya sadbhAvena dAsyakarmma kurudhvaM|
8 Yilondeka kumanya ya kuwa kup'etela kila litendo lyema munu ya akaliketa, alapokela, zawadi kuhomela kwa K'yara, ikayela n'tumwa au munu huru.
dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta ca|
9 Ni muenga mabwana mketai eke mebhwa kwa bhatumwa bhinu. Msibhatishili ni kumanya ya kuwa muene yaayele Bwana bhatabhoa ndo yhola yaayele kumbinguni. Mkamanyai ni kujo uyehee upendeleo mugati mwa muene.
aparaM he prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karoti yuSmAkamapi tAdRza ekaH prabhuH svarge vidyata iti jJAyatAM|
10 Kabhele, muyela ni nghofo kup'etela Bwana ni kup'etela ubhueso wa nghofo syamuene.
adhikantu he bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavanto bhavata|
11 Mfwalai silaha syoa sya K'yara, ndabha mubhwesyai kuyema kinyume ni hila sa lisyetani.
yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|
12 Kwa ndabha Vita yatete si kwa muasi ni nyama, ni kwa falume ni mamlaka gha roho ni bhatawala bhaulimwengu muovu wa mukitita, zidi ya mapepo mu sehemu sya kumbinguni. (aiōn g165)
yataH kevalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyehalokasyAdhipatibhiH svargodbhavai rduSTAtmabhireva sArddham asmAbhi ryuddhaM kriyate| (aiōn g165)
13 Kwa ele mfwalai silaha soa sa K'yara, ili mbhwesyai kuyema ngangali zidi ya uovu kup'etela magono agha ghauovu. Badala ya kumala kila khenu, mlayema ngangali.
ato heto ryUyaM yayA saMkule dine'vasthAtuM sarvvANi parAjitya dRDhAH sthAtuJca zakSyatha tAm IzvarIyasusajjAM gRhlIta|
14 Kabhele mmyemai ngangali. Niketai naa baada ya kuwa mkongili mkanda wa ukueli ni haki mkifua.
vastutastu satyatvena zRGkhalena kaTiM baddhvA puNyena varmmaNA vakSa AcchAdya
15 Mketai naa khoni mfwalili utayali mmagolo ghinu kwa kuitangasya injili ya amani,
zAnteH suvArttayA jAtam utsAhaM pAdukAyugalaM pade samarpya tiSThata|
16 yaibhwanili kubhabwesesha kuisima migoa ya yhola mwovu.
yena ca duSTAtmano'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|
17 Mfwalai kofia ya bhuokovu ni upanga wa Roho, laliyele lilobhi la K'yara.
zirastraM paritrANam AtmanaH khaGgaJcezvarasya vAkyaM dhArayata|
18 Pamonga ni maombi ni dua. Ms'omayi kwa Roho mda bhuoa. Ni kubhonekana na kwa naa muyela bhayangalifu magono ghoa kwa uvumilivu bhuoa ni maombi kwajia ya bhiamini bhoa.
sarvvasamaye sarvvayAcanena sarvvaprArthanena cAtmanA prArthanAM kurudhvaM tadarthaM dRDhAkAGkSayA jAgrataH sarvveSAM pavitralokAnAM kRte sadA prArthanAM kurudhvaM|
19 Ms'omayi kwa jia ya nene, ili nipelibhuayi ujumbe panifungulai ndomo wa yhoni. Ms'omayi ya kuwa nibhuesya kuyelebheasya ki ukifu wa ukueli wa ujifighili kuhusu injili.
ahaJca yasya susaMvAdasya zRGkhalabaddhaH pracArakadUto'smi tam upayuktenotsAhena pracArayituM yathA zaknuyAM
20 Ndabha ya Injili nene nabalozi yanikongibhu minyololo, yakuwa mugati mwa bhene nijobha ki ukifu kanilondeka kujobha.
tathA nirbhayena svareNotsAhena ca susaMvAdasya nigUDhavAkyapracArAya vaktRtA yat mahyaM dIyate tadarthaM mamApi kRte prArthanAM kurudhvaM|
21 Ni muenga kabhele mmanyai mambo ghanene na jinsi kaniyendela, Tikiko ndongho bhangu kipenzi na n'tumishi wa kuaminika kup'etela Bwana, ala bhajulisha kila khenu.
aparaM mama yAvasthAsti yacca mayA kriyate tat sarvvaM yad yuSmAbhi rjJAyate tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhiko yuSmAn tat jJApayiSyati|
22 Nin'tumili kwa yhomo kusudi ya maaulumu eye, ya kuwa mmanyai mambo gha ghihusu tete, abhwesyai kabhafaliji mumiteema yhinu.
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhante tadarthamevAhaM yuSmAkaM sannidhiM taM preSitavAna|
23 Amani naiyela kwa bhalongo, ni upendo pamonga ni amani yayihomela kwa K'yara Dadi ni Bwana Yesu Kristu.
aparam IzvaraH prabhu ryIzukhrISTazca sarvvebhyo bhrAtRbhyaH zAntiM vizvAsasahitaM prema ca deyAt|
24 Neema naiyela pamonga ni bhoa yabhamganili Bwana Yesu Kristu kwa lipendo lela lalibelili kufwa.
ye kecit prabhau yIzukhrISTe'kSayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|

< Waefeso 6 >