< Matendo ya Mitume 8 >

1 Sauli ajhele makubaliano gha kifo kya muene. Legono elu ndo ajhandili kubhatesya kinyume kya kanisa lya lyejhele Yerusalemu; na bhoha jha bhiamini bhabhatawanyiki mu majimbo gha Yudea ni Samaria, isipokujha mitume.
tasya hatyAkaraNaM zaulopi samamanyata| tasmin samaye yirUzAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve'pare yihUdAzomiroNadezayo rnAnAsthAne vikIrNAH santo gatAH|
2 Bhanu bhacha mungu bhan'syelili Stefano ni kubhomba maombolez mabhaha juu jha muene.
anyacca bhaktalokAstaM stiphAnaM zmazAne sthApayitvA bahu vyalapan|
3 Lakini Sauli alilizuru likanisa. Alotili nyumba kwa nyumba nikubhabuniza kwibhala bhadala ni bhagosi, ni kubhasopa mu ligereza.
kintu zaulo gRhe gRhe bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNDalyA mahotpAtaM kRtavAn|
4 Bhabhikeera ambabho bhatawanyiki bado bhalihubiri lilobhi.
anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan|
5 Filipo asalili katika mji bhwa Samaria ni kun'tangasya Kristu okhu.
tadA philipaH zomiroNnagaraM gatvA khrISTAkhyAnaM prAcArayat;
6 Baada jha makutano kup'eleka ni ishara syaabhombi Filipo; bhakabheka umakini juu jha khela kyaajobhili.
tato'zuci-bhRtagrastalokebhyo bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khaJjA lokAzca svasthA abhavan|
7 Kuhomela apu bhanu bhingi bhabhap'eliki pepo bhachafu bhakabhabhoka bhanu khoni bhilela kwa sauti mbaha, ni bhingi bhabhapoozili ni fiwete bhaponyisibhu.
tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilokya nizamya ca sarvva ekacittIbhUya tenoktAkhyAne manAMsi nyadadhuH|
8 Na kwajhele ni furaha mbaha mu mji.
tasminnagare mahAnandazcAbhavat|
9 Lakini pajhele ni munu mmonga mu mji bhola lihina lya muene Simoni ambajhe abhombeghe uhabhi; ambabho abhutimili kubhashangasya bhanu bha taifa la Samaria, wakati ijobha kujha muene ndo munu muhimu.
tataH pUrvvaM tasminnagare zimonnAmA kazcijjano bahvI rmAyAkriyAH kRtvA svaM kaJcana mahApuruSaM procya zomiroNIyAnAM mohaM janayAmAsa|
10 Bhasamaria bhoha kuhomela bhana hata bhabhaha, bhakamp'elekesya, bhakajobha, “Munu ojho ndo jhela nghofu jha K'yara ambajho ndo mbaha.”
tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|
11 Bhakamp'elekesya, kwa ndabha abhesyangese mda mrefu kwa uhabhi bhwa muene.
sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayAJcakAra, tasmAt te taM menire|
12 Lakini wakati bhakyeriri kujha Filipo ahubiriri juu jha ufalme bhwa K'yara ni juu jhalihina lya Yesu Kristu, bhabatisibhu bhagosi kwa bhadala.
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya teSAM strIpuruSobhayalokA majjitA abhavan|
13 Ni Simoni muene akyeriri; baada jha kubatisibhwa ajhendelili kujha ni Filipo; bho abhuene ishara ni miujiza jhaijhele jhibhombekeghe, ashangele.
zeSe sa zimonapi svayaM pratyait tato majjitaH san philipena kRtAm AzcaryyakriyAM lakSaNaJca vilokyAsambhavaM manyamAnastena saha sthitavAn|
14 Wakati mitume bha Yerusalemu bho bhap'eliki kujha samaria ipokili lilobhi lya K'yara bhakabhautma Petro ni Yohana.
itthaM zomiroNdezIyalokA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthapreritAH prApya pitaraM yohanaJca teSAM nikaTe preSitavantaH|
15 Wakati bhiselela bhakabhaombela; kujha bhampokelayi Roho mtakatifu.
tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|
16 Mpaka mda obhu, Roho mtakatifu ajhele akona kubhaselelela hata mmonga ghwa bhene; bhabatisibhu lu kwa lihina lya Bwana Yesu.
yataste purA kevalaprabhuyIzo rnAmnA majjitamAtrA abhavan, na tu teSAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|
17 Ndipo Petro ni Yohana bhakabhabhekela mabhoko ni bhene bhakampokela Roho mtakatifu.
kintu preritAbhyAM teSAM gAtreSu kareSvarpiteSu satsu te pavitram AtmAnam prApnuvan|
18 Wakati Simoni abhwena Roho mtakatifu abhosibhu kupetelakubhekibhwa mabhoko ni mitume; alondeghe kubhapela hela,
itthaM lokAnAM gAtreSu preritayoH karArpaNena tAn pavitram AtmAnaM prAptAn dRSTvA sa zimon tayoH samIpe mudrA AnIya kathitavAn;
19 Akajobha, “Nipelayi nghofu ejhe, ili kila jha nibetakumbeka mabhoko paokelayi Roho mtakatifu.”
ahaM yasya gAtre hastam arpayiSyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|
20 Lakini Petro akan'jobhela; hela jha jhobhi pamonga ni bhebhe ijhaghanikilayi patali, kwa ndabha udhanili kujha karama jha K'yara jhipalikana kwa hela.
kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;
21 Ujhelepi ni sehemu kulijambo e'le, n'nofu lepi mbele sya K'yara.
IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzo'dhikArazca kopi nAsti|
22 Hivyo basi, tubuayi maovu gha jhobhi ni kun'soka K'yara labda wibeta kusamehebhwa fikra sya muoyo ghwa jhobhi.
ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kSamA bhavati, etadartham Izvare prArthanAM kuru;
23 Kwa maana nibhona ujhele mu sumu jha bhuchungu ni kifungu kya dhambi.”
yatastvaM tiktapitte pApasya bandhane ca yadasi tanmayA buddham|
24 Simoni akajibu ni kujobha, “Mun'sokayi Bwana kwa ndabha jha nene kwa kujha mambo ghoha ghamulongelili ghibhwesya kunitokela.
tadA zimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
25 Wakati Petro ni Yohana bho bhashuhudili ni kuhubiri lilobhi lya Bwana, bhakakerebhuka Yerusalemu kwa njela ejhu; bhahubiri injili mu fijiji fingi fya bhasamaria.
anena prakAreNa tau sAkSyaM dattvA prabhoH kathAM pracArayantau zomiroNIyAnAm anekagrAmeSu susaMvAdaJca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
26 Basi malaika bha Bwana anenili ni Filipo ni kujobha, “Jhangasiajhi na ulotayi kusini kwa njela jhajhilota kusika jha Yerusalemu kulotela Gaza.” (Njela ejhe jhijhe mujangwa).
tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yo mArgo prAntarasya madhyena yirUzAlamo 'sAnagaraM yAti taM mArgaM gaccha|
27 Akajhangasya ni kulota. Langayi, kwajhele ni munu ghwa Ethiopia, towashi mwenye mamlaka mbaha pasi pa kandese; Malkia ghwa Ethiopia. Jhaabhekibhu panani pa hazina jha muene jhioha; nu muene akalota Yerusalemu kuabudu.
tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlokAnAM rAjJyAH sarvvasampatteradhIzaH kUzadezIya ekaH SaNDo bhajanArthaM yirUzAlamnagaram Agatya
28 Wakati ikerebhuka atamili mu ligari lyamuene isoma chuo kya nabii Isaya.
punarapi rathamAruhya yizayiyanAmno bhaviSyadvAdino granthaM paThan pratyAgacchati|
29 Roho akajobha ni Filipo, “Hegelelayi karibu ni ligari e'le ukakamulana nalu.
etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|
30 “Efyo Filipo akalota mbio, akampeleka isoma mu chuo kya nabii Isaya; akajobha, umanyili kya wisoma?”
tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yizayiyathaviSyadvAdino vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyase?
31 Muethiopia akajobha, “nibebhwesya bhuli munu kama andongwisi lepi?” Akan'sihi Filipo akwela mu ligari ni kutama pamonga ni muene.
tataH sa kathitavAn kenacinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveSTuJca nyavedayat|
32 Henu lifungu lya maandiku lya asomeghe Muethiopia ndo e'le, Alongosibhu kama likondoo kulota kuchinjibhwa ku machinjioni; ni kama likondoo agudeme kinunu, afunguililepi kinywa kya muene.
sa zAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meSazAvakaH| lomacchedakasAkSAcca meSazca nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
33 Kwa huzunishibhwa kwa muene hukumu jha muene jhabhosibhu, niani jha ibetakujhelesya kizazi kya muene? maisha muene ghabhosibhu munchi.”
anyAyena vicAreNa sa ucchinno 'bhavat tadA| tatkAlInamanuSyAn ko jano varNayituM kSamaH| yato jIvannRNAM dezAt sa ucchinno 'bhavat dhruvaM|
34 Hivyo towashi akan'kota Filipo, ni kujobha, “nikus'oka, nabii jholeku ilongelibhwa habari sya muene, ni kuhusu muene au sya munu jhongi”?
anantaraM sa philipam avadat nivedayAmi, bhaviSyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcid anyasmin?
35 Filipo ajhandikulongela, abhwanji kwa andiko e'le lya Isaya kun'hubirira habari sya Yesu.
tataH philipastatprakaraNam Arabhya yIzorupAkhyAnaM tasyAgre prAstaut|
36 Bhobhajhe munjela, bhakafika pa masi,' towashi akajobha, “Langayi, pajheni masi apa kheleku kizuila nisibatisibhu?”
itthaM mArgeNa gacchantau jalAzayasya samIpa upasthitau; tadA klIbo'vAdIt pazyAtra sthAne jalamAste mama majjane kA bAdhA?
37 Malobhi agha, “Hivyo Muethiopia akajibu “Nikiera kujha Yesu Kristu ndo mwana ghwa K'yara,” ghajhelepi mu maandiku gha muandi). Ndipo Muethiopia akaamuru ligari lijhemayi.
tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeSi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyemi|
38 Bhakalota mugati mu masi, pamonga ni Filipo ni towashi, Filipoakambatisya.
tadA rathaM sthagitaM karttum AdiSTe philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
39 Wakati bhofobhwiki mu masi, Roho ghwa Bwana jhampeliki Filipo patali; tawashi ambwene lepi, akalota njela jha muene khoni ishangilila.
tatpazcAt jalamadhyAd utthitayoH satoH paramezvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgeNa gatavAn|
40 Lakini Filipo akahomela Azoto. Apetili mu mkoa bhola ni kuhubiri injili mu miji ghioha mpaka bho afikili Kaisaria.
philipazcAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM pracArayan gatavAn|

< Matendo ya Mitume 8 >