< Bharumi 1 >

1 Paulo ntumishi ghwa Yesu Kritu jha akutibhu kujha mfalme, ni kutengibhwa kwa ndabha jha injili jha K'yara.
Izvaro nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthe pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH preritazca prabho ryIzukhrISTasya sevako yaH paulaH
2 Ejhe ndo jhela Injili jhaaihaidi muandi kup'etela manabii bha muene mu maj'handiku matakatifu.
sa romAnagarasthAn IzvarapriyAn AhUtAMzca pavitralokAn prati patraM likhati|
3 Ndo kwandabha jha mwanabhe, jha ahogoliki mu lukholo lwa Daudi ku namna j'ha mbhele.
asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhena dAyUdo vaMzodbhavaH
4 Muene atangasibhu kuj'ha mwana ghwa K'yara kwa ng'hofo j'ha Roho mtakatifu kwa bhufufuo bhwa bhafu Yesu Kristu Bwana bhitu.
pavitrasyAtmanaH sambandhena cezvarasya prabhAvavAn putra iti zmazAnAt tasyotthAnena pratipannaM|
5 Kup'etela muene tuj'hamb'elili neema ni bhutme bhwa utii bhwa imani kati j'ha mataifa ghoha kwa ndabha jha lihina lya muene.
aparaM yeSAM madhye yIzunA khrISTena yUyamapyAhUtAste 'nyadezIyalokAstasya nAmni vizvasya nidezagrAhiNo yathA bhavanti
6 Kati jha mataifa agha, muenga kabhele mukkutibhu kujha bha Yesu Kristu.
tadabhiprAyeNa vayaM tasmAd anugrahaM preritatvapadaJca prAptAH|
7 Barua ejhe jha kwa bhoha bhabhajhele rumi bhabhaganikibhu ni K'yara, bhakutibhu kujha bhanu bhatakatifu. Neema jhijhafayi kwa muenga ni amani kuhoma kwa K'yara Dadi jhitu ni Bwana Yesu Kristu.
tAtenAsmAkam IzvareNa prabhuNA yIzukhrISTena ca yuSmabhyam anugrahaH zAntizca pradIyetAM|
8 Hoti nikambombesya K'yara ghwangu kwa Yesu Kristu kwandabha jha muenga mwebhoha kwandabha imani jha muenga jhihubiribhwa pa dunia jhioha.
prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvveSAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karomi|
9 Kwandabha K'yara ndo shahidi ghwa nene ambajhe nan'tumikili kwa roho jha nene mu Injili jha mwanamunu, namna kyenitamisya kubhataja.
aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,
10 Daima nisoma mu sala sya nene kujha kwa njela jhejhioha nikabhaikwa kumalikili kujha ni mafanikilu henu kwa mapenzi gha K'yara kwa kuhida kwa jhomu.
etasmin yamahaM tatputrIyasusaMvAdapracAraNena manasA paricarAmi sa Izvaro mama sAkSI vidyate|
11 Ndabha ninoghela kubhabhona ili nibhwesiajhi kubhapela muenga karama sya mu roho, nibhwesiajhi kubhasindamalisya.
yato yuSmAkaM mama ca vizvAsena vayam ubhaye yathA zAntiyuktA bhavAma iti kAraNAd
12 Yaani nilolelela kupelibhwa muoyo ni muenga, kwa njela jha imani jha khila mmonga bhitu, muenga ni nene.
yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kiJcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAJchA|
13 Henu bhalongo bhangu nilondalepi musindwayi kmanya kujha, mara simehele nilondeghe kuhida kwa muenga lakini nibesibhu hadi henu. Nilondeghe naha ili kujha ni matunda kwa muenga kama kyajhijhele kabhele miongoni mwa bhanu bha mataifa.
he bhrAtRgaNa bhinnadezIyalokAnAM madhye yadvat tadvad yuSmAkaM madhyepi yathA phalaM bhuJje tadabhiprAyeNa muhurmuhu ryuSmAkaM samIpaM gantum udyato'haM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad ajJAtAstiSThatha tadaham ucitaM na budhye|
14 Nimalibhwa ni Bhayunani ni bhahesya kabhele, bherevu ni bhajinga.
ahaM sabhyAsabhyAnAM vidvadavidvatAJca sarvveSAm RNI vidye|
15 Henu, kwa nene, nene nijhe tayari kutangasya Injili kwa muenga kabhele muenga jha mujhele okhu Roma.
ataeva romAnivAsinAM yuSmAkaM samIpe'pi yathAzakti susaMvAdaM pracArayitum aham udyatosmi|
16 Kwa ndabha nikajhibhonela lepi soni Injili, kwa kujha ndo bhuweza bhwa K'yara bhwawileta bhwokovu kwa khila jhaiamini kwa Myahudi hoti ni kwa Muyunani kabhele.
yataH khrISTasya susaMvAdo mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyebhyo 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|
17 Kwandabha haki jha K'yara j'hidhihirishibhu kuhoma imani hata imani, kama kyajhilembibhu, “Jhaajhele ni haki ibeta kuishi kwa imani.”
yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAde prakAzate| tadadhi dharmmapustakepi likhitamidaM "puNyavAn jano vizvAsena jIviSyati"|
18 ndabha ghadhabu jha K'yara jhidhihirishibhu kuhoma kumbinguni dhidi jha bhuasi ni bhuovu bhwoha bhwa bhanu, ambabho kwa njela jha bhudhalimu jhifigha bhukweli.
ataeva ye mAnavAH pApakarmmaNA satyatAM rundhanti teSAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kopaH prakAzate|
19 Ejhe kwandabha, ghoha ghaghibhwesye kumanyikana panani pa K'yara ghajhe bhwasi kwa bhene. Ndabha K'yara abhabholili.
yata Izvaramadhi yadyad jJeyaM tad IzvaraH svayaM tAn prati prakAzitavAn tasmAt teSAm agocaraM nahi|
20 Ndabha mambo gha muene ghaghabhonekeneghelepi kinofu ghajhele bhwasi kuhomela kubhombibhwa kwa ulimwengu. Ghijhelabhweka kup'etela fenu fyafibhombibhu. mambo agha ndo bhuweza bhwa muene bhwa milele ni asili jha bhu K'yara. Matokeo ghake, bhanu abha bhajhelepi ni bhudhuru. (aïdios g126)
phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyante tasmAt teSAM doSaprakSAlanasya panthA nAsti| (aïdios g126)
21 Ejhe kwandabha, ingabhwa bhamanyili kuhusu K'yara bhabeli kun'tukusya muene kama K'yara bhwala bhampeli lepi kabhombeselu. Badala jhiake, bhajhe bhapumbafu mu mabhuasu gha bhene, ni mioyo ghya bhene ghyaghijhele ni ujinga bhwa sopibhu ngisi.
aparam IzvaraM jJAtvApi te tam IzvarajJAnena nAdriyanta kRtajJA vA na jAtAH; tasmAt teSAM sarvve tarkA viphalIbhUtAH, aparaJca teSAM vivekazUnyAni manAMsi timire magnAni|
22 Bhakikuteghe bhaervu, lakini bhajhele bhajinga.
te svAn jJAnino jJAtvA jJAnahInA abhavan
23 Bhaugeusi bhutukufu bhwa K'yara jha abeli kujha ni bhuharibifu kwa mfuanu bhwa sura jha binadamu jhaajhele ni bhuharibifu, ni jha fidege jha bhanyama bhenye magolo mancheche, ni fiumbe fyafiboya.
anazvarasyezvarasya gauravaM vihAya nazvaramanuSyapazupakSyurogAmiprabhRterAkRtiviziSTapratimAstairAzritAH|
24 Henu, Kyara abhalekhili bhakhesiajhi tamaa sya mioyo ghya bhene kwa bhuchafu, kwa mibhele ghya bhene kukosibhwa soni baina jha bhene.
itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sevAJca kRtavantaH; (aiōn g165)
25 Ndo bhene bhabhajhisanuisi kweli jha K'yara kujha bhudesi, na bhabhaabuili ni kutumikila fiumbe badala jha muumbaji ambajhe isifibhwa milele. Amina (aiōn g165)
iti hetorIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt|
26 Kwa ndabha ejhe k'yara abhalekili bhakhesiajhi tamaa sya bhene sya soni kwa kujha bhadala bhabhi bhasanuisi matumizi gha bhene gha asili kwa khele kyakijhele kinyume ni asili.
IzvareNa teSu kvabhilASe samarpiteSu teSAM yoSitaH svAbhAvikAcaraNam apahAya viparItakRtye prAvarttanta;
27 Hali mabhu bhadosi ni bhene kabhele bhalekili matumizi gha bhene gha asili kwa bhadala ni kujha ni tamaa dhidi jha bhene Abha bhajhele bhagosi ambabho bhabhombibhu ni bhagosi bhajhine ghaghilondeka lepi, ni ambabho bhapokili adhabu jhajhiondeghe bhukonyofu bhwa bhene.
tathA puruSA api svAbhAvikayoSitsaGgamaM vihAya parasparaM kAmakRzAnunA dagdhAH santaH pumAMsaH puMbhiH sAkaM kukRtye samAsajya nijanijabhrAnteH samucitaM phalam alabhanta|
28 Kwa ndabha bhabelili kujha ni K'yara mu fahamu sya bhene, abhalekhili bhakhasiajhi akili sya bhene syasifuajhi lepi, bhabhombayi mambo ghala ghaghifuajhilepi.
te sveSAM manaHsvIzvarAya sthAnaM dAtum anicchukAstato hetorIzvarastAn prati duSTamanaskatvam avihitakriyatvaJca dattavAn|
29 Bhamemili bhudhalimu bhuoha, bhuovu, tamaa ni bhubhibhi. Bhamemibhu ni bhuifu, bhukhomi, Ngondo, bhudesi, ni nia jhibhibhi.
ataeva te sarvve 'nyAyo vyabhicAro duSTatvaM lobho jighAMsA IrSyA vadho vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH
30 Bhene kabhele ndo bhadesi bhasomani, na bhakan'dadisya K'yara bhajhe ni fuju, kiburi ni kwifuna. Bhene bhatonga mabhibhi, na bhabhitii lepi bhazazi bha bhene.
karNejapA apavAdina IzvaradveSakA hiMsakA ahaGkAriNa AtmazlAghinaH kukarmmotpAdakAH pitrorAjJAlaGghakA
31 Bhene bhajhelepi ni bhufahamu: bhabhijhaminika lepi, bhajhepi ni mapenzi gha asili, na bhajhelepi ni ke'sa.
avicArakA niyamalaGghinaH sneharahitA atidveSiNo nirdayAzca jAtAH|
32 Bhijhelebhwa kanuni sya K'yara, jha kujha bhanu bhabhibhomba mambo gha namna ejhu bhilondeka kufwa. Lakini sio tubhibhomba mambo aghu, bhene kabhele bhijhetekelana ni bhala bhabhibhomba mambo agha.
ye janA etAdRzaM karmma kurvvanti taeva mRtiyogyA Izvarasya vicAramIdRzaM jJAtvApi ta etAdRzaM karmma svayaM kurvvanti kevalamiti nahi kintu tAdRzakarmmakAriSu lokeSvapi prIyante|

< Bharumi 1 >