< Matendo ya Mitume 28 >

1 Bhotufikisibhu kinofu, twamanyili kujha kisibhwa kukutibhwa Malta.
itthaM sarvveSu rakSAM prApteSu tatratyopadvIpasya nAma milIteti te jJAtavantaH|
2 Bhanu bhenyeji bha pala si tu bhatupelili ukarimu bhwa kawaida, bali bhakosi muoto ni kutukaribisya bhoha, kwandabha jha fula ni mepu jha jhijhendeleleghe.
asabhyalokA yatheSTam anukampAM kRtvA varttamAnavRSTeH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|
3 Lakini Paulo bho abhongeniye nsighu ghwa mbabhu ni kubheka pa muoto, lijhoka lidebe lyalijhe ni sumu akahoma mu mbabhu mola kwandabha jha lijotolela, ni kwisyongosya mu kibhoko kya muene.
kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat, tadA vahneH pratApAt ekaH kRSNasarpo nirgatya tasya haste draSTavAn|
4 Bhanu bhenyeji bha pala bhobhebhuene mnyama inimbila mu kibhoko kya muene, bhakajobhesana bhene kwa bhene, “Munu ojho hakika muuaji atoruiki mu bahari, lakini haki jhikanduhusu lepi kuishi.”
te'sabhyalokAstasya haste sarpam avalambamAnaM dRSTvA parasparam uktavanta eSa jano'vazyaM narahA bhaviSyati, yato yadyapi jaladhe rakSAM prAptavAn tathApi pratiphaladAyaka enaM jIvituM na dadAti|
5 Lakini muene akansopa mnyama ojhu mu muoto na akabhilepi madhara ghoghoha.
kintu sa hastaM vidhunvan taM sarpam agnimadhye nikSipya kAmapi pIDAM nAptavAn|
6 Bhene bhakajha bhakandendela afimbayi kwa homa au abinayi ghafla ni kufwa. Lakini baada jha kundanga kwa muda mrefu ni kubhona kujha lijhelepi lijambo ambalyo la kawaida lepi kwa muene, bhakabadilisya mawazo gha bhene ni kujobha ajhele K'yara.
tato viSajvAlayA etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lokA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipado'ghaTanAt te tadviparItaM vijJAya bhASitavanta eSa kazcid devo bhavet|
7 Basi mahali pala karibu pajhele ni ardhi ambajho jhajhele mali jha mbaha ghwa kisiwa, munu jha akutibhweghe Pablio. Atukaribisi ni kutukarimu kwa magono madatu.
publiyanAmA jana ekastasyopadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa jano'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarot|
8 Jhatokili kujha ni dadi ghwa Pablio akamulibhu ni homa ni bhutamu bhwa kuhara. Ni Paulo bho andotili, asokili akabheka mabhoko panani pa muene ni kumponesya.
tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtre hastaM samarpya taM svasthaM kRtavAn|
9 Baada jha e'le kuhomela, bhanu bhangi pa kisiwa pala bhabhalwaleghe kabhele bhakalota ni kumponyesibhwa.
itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan|
10 Bhanu bhakatuheshimu kwa heshima simehele. Bho twikiandala kusafiri, bhatupelili fela fya tulondeghe.
tasmAtte'smAkam atIva satkAraM kRtavantaH, vizeSataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH|
11 Baada jha miesi midatu, twasafiri mugati mu meli jha Iskanda ambajho jhajhele jhitobhibhu mepi apu pakisiwa, ambajho bhalongosi bhake bhajhele bhalongo bhabhele mapasa.
itthaM tatra triSu mAseSu gateSu yasya cihnaM diyaskUrI tAdRza ekaH sikandarIyanagarasya potaH zItakAlaM yApayan tasmin upadvIpe 'tiSThat tameva potaM vayam Aruhya yAtrAm akurmma|
12 Baada jha kujha tutolili pa mji bhwa Sirakusa, twatamili pala magono madatu.
tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|
13 Kuhomela pala twasafiri mu mji bhwa Regio. Baada jha ligono limonga mp'ongo ghwa kusini ghwatokili ghafla, na baada jha magono mabhele twafikili ku mji bhwa Putoli.
tasmAd AvRtya rIgiyanagaram upasthitAH dinaikasmAt paraM dakSiNavayau sAnukUlye sati parasmin divase patiyalInagaram upAtiSThAma|
14 Okhu twabhakolili baadhi jha bhalongobhifu na twakalibisibhu kutama nabhu kwa magono saba. Kwa njela ejhe tukahida Rumi.
tato'smAsu tatratyaM bhrAtRgaNaM prApteSu te svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM romAnagaram pratyagacchAma|
15 Kuhoma okhu bhala bhalongobhitu, baada jha kujha bhapeliki habari sya tete, bhakahida kutupokela okho soko lya Apias ni Hotel sidatu. Paulo bho abhuene bhala bhalongo akan'shukuru K'yara akakipela ujasiri.
tasmAt tatratyAH bhrAtaro'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNIJca yAvad agresarAH santosmAn sAkSAt karttum Agaman; teSAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|
16 Bho tujhingili Roma, Paulo aruhusibhu kutama muene pamonga ni jhola askari jha andendeghe.
asmAsu romAnagaraM gateSu zatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|
17 Basi jhajhele baada jha magono madatu Paulo abhakutili bhala bhagosi bhabhajhele bhalongosi kati jha Bhayahudi. Bho bhahidili pamonga, ajobhi kwa bhene, “Bhalongobhangu, pamonga ni kwamba nibhombilepi likosa lyolyoha kwa bhanu abha au kubhomba kinyume ni taratibu sya bhakhokho bhitu bhabhatulongolili, napisibhu kama mfungwa kuhoma Yerusalemu hadi mu mabhoko gha Bharumi.
dinatrayAt paraM paulastaddezasthAn pradhAnayihUdina AhUtavAn tatasteSu samupasthiteSu sa kathitavAn, he bhrAtRgaNa nijalokAnAM pUrvvapuruSANAM vA rIte rviparItaM kiJcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsino lokA mAM bandiM kRtvA romilokAnAM hasteSu samarpitavantaH|
18 Baada jha kunihoji, bhanogheleghe kundeka huru, kwandabha kwajhelepi ni sababu kwa nene kulondeka adhabu jha kifo.
romilokA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mocayitum aicchan;
19 Lakini Bhayahudi bhala bho bhalongili kinyume kya shauku jha bhene, nalazimiki kukata rufaa kwa Kaisari, japokujha jhajhelepi kana kwamba nileta mashataka panani pa taifa lya nene.
kintu yihUdilokAnAm ApattyA mayA kaisararAjasya samIpe vicArasya prArthanA karttavyA jAtA nocet nijadezIyalokAn prati mama kopyabhiyogo nAsti|
20 Kwa ndabha jha kukata kwa nene rufaa, efyo, nasokili ni kulongela namu. Kwandabha jha khela ambakyo Israeli ajhe ni ujasiri naku, nifungibhu ni kifungu ekhe.
etatkAraNAd ahaM yuSmAn draSTuM saMlapituJcAhUyam isrAyelvazIyAnAM pratyAzAhetoham etena zuGkhalena baddho'bhavam|
21 Kisha bhakan'jobhela, “Tubhwayilepi kupokela barua kuhoma Yudea kuhusu bhebhe, wala ndongobhu kuhida kupisya taarifa au kujobha lilobhi lyolyoha lela libaya kuhusu bhebhe.
tadA te tam avAdiSuH, yihUdIyadezAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteSAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca|
22 Lakini twilonda kupeleka likundi e'le lya bhanu abha, kwandabha limanyikene kwa tete kujha lilongela kinyume kila mahali.”
tava mataM kimiti vayaM tvattaH zrotumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveSAM nikaTe ninditaM jAtama iti vayaM jAnImaH|
23 Bhobhatengili ligono kwandabha jha bhene, bhanu bhingi bhan'hidili mahali pa atameghe. Ajobhi lijambo lela kwa bhene ni kushuhudila kuhusu ufalme bhwa K'yara. Ajaribu kubhashawishi kuhusu Yesu, kwa namna syoha sibhele kuhoma kusheria sya Musa ni kuhoma kwa manabii, kujhandila lukhela hadi kimihi.
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthebhyazca yIzoH kathAm utthApya Izvarasya rAjye pramANaM datvA teSAM pravRttiM janayituM ceSTitavAn|
24 Baadhi jha bhene bhashawishiki kuhusu mambo ghala ghaghajobhibhu, wakati bhamana bhkyeri lepi.
kecittu tasya kathAM pratyAyan kecittu na pratyAyan;
25 Bhobhashindilu kukubaliana bhene kwa bhene, bhabhokili baada jha Paulo kulijobha lijambo e'le limonga, “Roho Mtakatifu ajobhili kinofu kup'etela Isaya nabii kwa bhadadi jhinu.
etatkAraNAt teSAM parasparam anaikyAt sarvve calitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSebhya etAM kathAM bhadraM kathayAmAsa, yathA,
26 Ajobhili, 'Lotayi kwa bhanu abha ujobhayi, “Kwa mb'olokoto sya jhomu mwibetakup'eleka, lakini mwibetalepi kujhelebhwa; Na kwa mihu ghinu mwibetakulola lakini mwibetakutambula lepi.
"upagatya janAnetAn tvaM bhASasva vacastvidaM| karNaiH zroSyatha yUyaM hi kintu yUyaM na bhotsyatha| netrai rdrakSyatha yUyaJca jJAtuM yUyaM na zakSyatha|
27 Kwandabha jha mioyo jha bhanu abha midhaifu, mb'ol'okoto sya bhene sipeleka kwa tabu, bhafumbili mihu gha bhene, ili kwamba bhasihidi kutambula kwa mihu gha bhene, ni kup'el'eka kwa mb'ol'okoto sya bhene, ni kujhelebhwa kwa mioyo ghya bhene ni kugeuka kabhele, na nganibhaponyisi.”'
te mAnuSA yathA netraiH paripazyanti naiva hi| karNaiH ryathA na zRNvanti budhyante na ca mAnasaiH| vyAvarttayatsu cittAni kAle kutrApi teSu vai| mattaste manujAH svasthA yathA naiva bhavanti ca| tathA teSAM manuSyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH||
28 Kwa hiyo, mwilondeka kumanya kujha bhwokovu obho bhwa K'yara up'elekibhu kwa bhanu bha Mataifa, na bhibetakup'elekesya.”
ata IzvarAd yat paritrANaM tasya vArttA bhinnadezIyAnAM samIpaM preSitA taeva tAM grahISyantIti yUyaM jAnIta|
etAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvanto gatavantaH|
30 Paulo atamili mu nyumba jha muene jha kupanga kwa miaka ghioha mibhele, na kwa muene.
itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIye vAsagRhe vasan ye lokAstasya sannidhim Agacchanti tAn sarvvAneva parigRhlan,
31 Akajha ihubiri ufalme bhwa K'yara na akajha ifundisya mambo juu jha Bwana Yesu Kristu kwa ujasiri bhwoha. Ajhelepi jha am'besili.
nirvighnam atizayaniHkSobham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTe kathAH samupAdizat| iti||

< Matendo ya Mitume 28 >