< Matendo ya Mitume 7 >

1 Kuhani mbaha akajobha. “Mambo agha gha bhukweli”?
tataH paraM mahAyAjakaH pRSTavAn, eSA kathAM kiM satyA?
2 Stefano akajobha, “Bhalongo bhangu ni badadi jhangu munip'elekesiajhi nene: K'yara ghwa bhutukufu an'tokili dadi jhitu Abrahamu bhwakati ajhele Mesopotamia kabla hja, kutama Harani;
tataH sa pratyavadat, he pitaro he bhrAtaraH sarvve lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagare vAsakaraNAt pUrvvaM yadA arAm-naharayimadeze AsIt tadA tejomaya Izvaro darzanaM datvA
3 akan'jobhela, bhokayi katika nchi jha jhobhi ni bhanu bha jhobhi na ulotayi, mu nchi jha nibetakulasya'.
tamavadat tvaM svadezajJAtimitrANi parityajya yaM dezamahaM darzayiSyAmi taM dezaM vraja|
4 Kisha akabhoka mu nchi jha ukaldayo akatama Harani, kuhomela apu, Baada jha dadi munu kufwa, K'yara akandeta mu nchi ejhe, jhabhitama henu.
ataH sa kasdIyadezaM vihAya hAraNnagare nyavasat, tadanantaraM tasya pitari mRte yatra deze yUyaM nivasatha sa enaM dezamAgacchat|
5 Ampelilepi kyokyoha kama urithi bwa muene, pajhelepi hata ni sehemu jha kubheka ligolo. Lakini Abrahamu ahaidibhu hata kabla jha kukabhe muana kujhanibetakupelibhwa nchi kama miliki jha muene ni uzao bhwa muene
kintvIzvarastasmai kamapyadhikAram arthAd ekapadaparimitAM bhUmimapi nAdadAt; tadA tasya kopi santAno nAsIt tathApi santAnaiH sArddham etasya dezasyAdhikArI tvaM bhaviSyasIti tampratyaGgIkRtavAn|
6 K'yara ajobhi naku naha, jha kujha bhazao bha muene nghabhatamili mu nchi jha kubhuhesya ni bhenyeji bha okhubhibeta kubhabhomba bhatumwa bha bhene ni kubhabhomba fibaya kwa muda ghwa miaka mianne.
Izvara ittham aparamapi kathitavAn tava santAnAH paradeze nivatsyanti tatastaddezIyalokAzcatuHzatavatsarAn yAvat tAn dAsatve sthApayitvA tAn prati kuvyavahAraM kariSyanti|
7 Ni K'yara akajobha nibetakulihukumu taifa ambalyo libeta kubhabhomba mateka, ni baada jha apu bhibhita kuhoma ni kuniabudu pa sehemu ejhe.
aparam Izvara enAM kathAmapi kathitavAn, ye lokAstAn dAsatve sthApayiSyanti tAllokAn ahaM daNDayiSyAmi, tataH paraM te bahirgatAH santo mAm atra sthAne seviSyante|
8 Na ampelili Abrahamu Agano lya tohara. Ivyo Abrahamu akajha ghwa ISaka akan'tahiri ligono lya nane; Isaka akajha dadi ghwa Yakobo ni Yakobo akajha dadi ghwa bhakhoko bhitu kumi ni bhabhele.
pazcAt sa tasmai tvakchedasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma ekaputre jAte, aSTamadine tasya tvakchedam akarot| tasya ishAkaH putro yAkUb, tatastasya yAkUbo'smAkaM dvAdaza pUrvvapuruSA ajAyanta|
9 Bhakoko bhitu bhakambonela bhwifu Yusufu bhakan'hemesya katika nchi jh a Misri, ni K'yara ajhele pamonga ni muene,
te pUrvvapuruSA IrSyayA paripUrNA misaradezaM preSayituM yUSaphaM vyakrINan|
10 ni kumwokola katika malombosi gha muene, ni kumpela fadhili ni hekima mbele jha Farao mfalme ghwa Misri. Farao akambeka kujha mtawala juu jha Misri ni juu jha nyumba jha muene jhioha.
kintvIzvarastasya sahAyo bhUtvA sarvvasyA durgate rakSitvA tasmai buddhiM dattvA misaradezasya rAjJaH phirauNaH priyapAtraM kRtavAn tato rAjA misaradezasya svIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|
11 Basi kwajhele ni njala mbaha ni malombosi mingi mu nchi jha Misri ni kanani, ni bhadidi jhitu bhakabhilepi kyakulya.
tasmin samaye misara-kinAnadezayo rdurbhikSahetoratikliSTatvAt naH pUrvvapuruSA bhakSyadravyaM nAlabhanta|
12 Lakini Yakobo bho apeliki kujha ni nafakaMisri, abhalaghisi bha dadi jhitu kwa mara jha kwanza.
kintu misaradeze zasyAni santi, yAkUb imAM vArttAM zrutvA prathamam asmAkaM pUrvvapuruSAn misaraM preSitavAn|
13 Katika safari jha pili Yusufu akakilasya kwa bhalongo munu, familia jha Yusufu jhikamanyikana kwa Farao.
tato dvitIyavAragamane yUSaph svabhrAtRbhiH paricito'bhavat; yUSapho bhrAtaraH phirauN rAjena paricitA abhavan|
14 Yusufu abhalaghisi bhalongomunu kulota kun'jobhela Yakobo dadi jabhi ahidayi Misri, pamonga ni ndongo munu, jumla jha bhanu bhoha sabini na tano.
anantaraM yUSaph bhrAtRgaNaM preSya nijapitaraM yAkUbaM nijAn paJcAdhikasaptatisaMkhyakAn jJAtijanAMzca samAhUtavAn|
15 Hivyo Yakobo aselili Misri; kisha afuili pamonga ni bhadadi jhitu.
tasmAd yAkUb misaradezaM gatvA svayam asmAkaM pUrvvapuruSAzca tasmin sthAne'mriyanta|
16 Bhakatolibhwa hata Shekemu bhakasyelibhwa mulikaburi ambalyo Abrahamu alihemili kwa fipandi fya hela kuhoma kwa bhana bha Hamori okhu Shekemu.
tataste zikhimaM nItA yat zmazAnam ibrAhIm mudrAdatvA zikhimaH pitu rhamoraH putrebhyaH krItavAn tatzmazAne sthApayAJcakrire|
17 Bhwakati bhwa jhela ahidi ambayo K'yara aahidi Abrahamu bho bhukaribili, bhanu bho bhajhongesiki oku Misri,
tataH param Izvara ibrAhImaH sannidhau zapathaM kRtvA yAM pratijJAM kRtavAn tasyAH pratijJAyAH phalanasamaye nikaTe sati isrAyellokA simaradeze varddhamAnA bahusaMkhyA abhavan|
18 Bhwakati obhu ajhinuiki mfalme jhongi Misri, mfalme jhaa manyilepi kuhusu Yusufu.
zeSe yUSaphaM yo na paricinoti tAdRza eko narapatirupasthAya
19 Mfalme jhongi ojho akabhakofya bhanu bhitu ni kubhabhomba mabhibhi bha dadi jhitu, ni kubhatagha bhana bhabhi bhadebe ili bhasiishi.
asmAkaM jJAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM teSAM vaMzanAzanAya teSAM navajAtAn zizUn bahi rnirakSepayat|
20 Katika kipindi khela Musa ahogoliki ajhele nnofu mbele jha K'yara alalibhu miesi midatu mu nyumba jha dadi munu.
etasmin samaye mUsA jajJe, sa tu paramasundaro'bhavat tathA pitRgRhe mAsatrayaparyyantaM pAlito'bhavat|
21 Bhwakati ataghibhu, binti ghwa Farao antolili akandela kama mwana munu.
kintu tasmin bahirnikSipte sati phirauNarAjasya kanyA tam uttolya nItvA dattakaputraM kRtvA pAlitavatI|
22 Musa amanyisibhu mafundisu ghoha gha kimisri; ajhele ni nghofu mu malobhi ni matendo.
tasmAt sa mUsA misaradezIyAyAH sarvvavidyAyAH pAradRSvA san vAkye kriyAyAJca zaktimAn abhavat|
23 Lakini baada jha kutimisya miaka arobaini, jhikanhidila mu muoyo bhwa muene kubhagendela bhalongo munu, bhana bha Israeli.
sa sampUrNacatvAriMzadvatsaravayasko bhUtvA isrAyelIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakre|
24 Bhoambwene mwisraeli ibhombibhwa mabhibhi, Musa an'telili ni kulepesya kisasi kwa jhaamboneleghe kwa kun'tobha Mmsri.
teSAM janamekaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna|
25 Afikineghe kujha bhalongo munu bhibeta kumanya kujha K'yara akabhaokola kwa mabhoko gha muene lakini bhamanyilepi.
tasya hastenezvarastAn uddhariSyati tasya bhrAtRgaNa iti jJAsyati sa ityanumAnaM cakAra, kintu te na bubudhire|
26 Ligono lya lafwatili akalota kwa baadhi jha bhaisraeli bhahakomaneghe; akajaribu kubhapatenisya; akajobha Mabwana, muenga ndongo, mbona mwikoselana jhmu kwa jhomu?
tatpare 'hani teSAm ubhayo rjanayo rvAkkalaha upasthite sati mUsAH samIpaM gatvA tayo rmelanaM karttuM matiM kRtvA kathayAmAsa, he mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?
27 Lakini jhaankosili jirani ghwa muene akansukumila patali ni kujobha, 'Niani akubhombili kujha mtawala ni mhukumu ghwa tete?
tataH samIpavAsinaM prati yo jano'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayoH kastvAM niyuktavAn?
28 Bhebhe wilonda kunikoma kama kyaghwan'komili Mmisri golo”?
hyo yathA misarIyaM hatavAn tathA kiM mAmapi haniSyasi?
29 Musa ajumbili baada jha kupeleka nahu; akajha n'hesya mu nchi jha Midiani ambapo akajha dadi ghwa bhana bhabhele.
tadA mUsA etAdRzIM kathAM zrutvA palAyanaM cakre, tato midiyanadezaM gatvA pravAsI san tasthau, tatastatra dvau putrau jajJAte|
30 Baada jha miaka arobaini kup'eta, malaika akan'tokela mu jangwa lya kidonda sinai, katika mb'ele ghwa muoto mukichaka.
anantaraM catvAriMzadvatsareSu gateSu sInayaparvvatasya prAntare prajvalitastambasya vahnizikhAyAM paramezvaradUtastasmai darzanaM dadau|
31 Bwakati Musa abubhwene muoto, ashangele ni kustajabila khela kya akibhwene, na bhoajeribu kukihegelela ili kukilanga sauti jha Bwana ikan'hidila ni kujobha,
mUsAstasmin darzane vismayaM matvA vizeSaM jJAtuM nikaTaM gacchati,
32 “Nene ne K'yara ghwa bha dadi waku, K'yara ghwa Abrahamu, ni ghwa Isaka, ni ghwa Yakobo; Musa atetenuki na athubulepi kulanga.
etasmin samaye, ahaM tava pUrvvapuruSANAm Izvaro'rthAd ibrAhIma Izvara ishAka Izvaro yAkUba Izvarazca, mUsAmuddizya paramezvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbho na babhUva|
33 Bwana akan'jobhela, “Fulayi filatu fya jhibhi, sehemu pa ujhemili ndo mahali patakatifu.
paramezvarastaM jagAda, tava pAdayoH pAduke mocaya yatra tiSThasi sA pavitrabhUmiH|
34 Nighabhuene mateso gha bhanu bhangu bhabhajhele Misri; Nip'eleliki kuluala kwa bhene, nani niselili ili nibhaokolayi; Henu hidayi, nibeta kulaghisya bhebhe Misri.'
ahaM misaradezasthAnAM nijalokAnAM durddazAM nitAntam apazyaM, teSAM kAtaryyoktiJca zrutavAn tasmAt tAn uddharttum avaruhyAgamam; idAnIm Agaccha misaradezaM tvAM preSayAmi|
35 Ojhi Musa jha bhambelili, wakati bhijobha, Niani akubhekili kujha mtawala ni mwamuzi ghwa tete? Ajhele ndo K'yara andaghisi kujha mtawala ni n'kombozi K'yara andaghisi kwa kibhoko kya malaika ambajhe an'tokili Musa mu kichaka.
kastvAM zAstRtvavicArayitRtvapadayo rniyuktavAn, iti vAkyamuktvA tai ryo mUsA avajJAtastameva IzvaraH stambamadhye darzanadAtrA tena dUtena zAstAraM muktidAtAraJca kRtvA preSayAmAsa|
36 Musa abhalonguisi kuhomela Misri baada jha kubhomba miujiza ni ishara kuimisri ni kubahari jha Shamu, ni kulijangwa kwa kipindi kya miaka arobaini.
sa ca misaradeze sUphnAmni samudre ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntare nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|
37 Ndo Musa ojho jhaabhajobhili bhanu bha Israeli kujha, K'yara ibetakubhajhinubila nabii kuhomele miongonni mwa bhalongo bhinu, nabii kama nene.
prabhuH paramezvaro yuSmAkaM bhrAtRgaNasya madhye mAdRzam ekaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSa mUsAH|
38 Ojho ndo munu ambajhe ajhele ku n'kutano ku lijangwa ni malaika ambajhe alongi nakhu pa kidonda Sinai. Ojho ndo munu apokili lilobhi lyalijhe hai ni kutupela tete.
mahAprAntarasthamaNDalImadhye'pi sa eva sInayaparvvatopari tena sArddhaM saMlApino dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lebhe|
39 Ojho ndo munu ambajhe bhadadijhitu bhabeli kuntii; bhan'sukumili patali ni mu mioyo ghyabho bhageukili Misri.
asmAkaM pUrvvapuruSAstam amAnyaM katvA svebhyo dUrIkRtya misaradezaM parAvRtya gantuM manobhirabhilaSya hAroNaM jagaduH,
40 Mu kipindi e'ku bhan'jobhili Haruni.'tutengeneselayi miungu ghyaghibetakutulongosya. Musa ojho, jhaatulongosiaghe kuhomela nchi jha Misri, tumanyilepi kyakin'kolili.'
asmAkam agre'gre gantum asmadarthaM devagaNaM nirmmAhi yato yo mUsA asmAn misaradezAd bahiH kRtvAnItavAn tasya kiM jAtaM tadasmAbhi rna jJAyate|
41 Hiyo bhatengenisi liloli kwa magono aghu ni kupisya sadaka kwa sanamu ejhu na bhahobheleli kwa ndabha jha mbombo jhe mabhoko gha bhene.
tasmin samaye te govatsAkRtiM pratimAM nirmmAya tAmuddizya naivedyamutmRjya svahastakRtavastunA AnanditavantaH|
42 Lakini K'yara abhageuzili ni kubhapela bhaabudu ajhi litondo lya kunani, kama kya jhilembibhu mu kitabu kya manabii, je, munihomesili nene sadaka sya bhanyama bha mubhachijhili ku jangwa kwa muda bhwa miaka arobaini nyumba jha Israeli?
tasmAd IzvarasteSAM prati vimukhaH san AkAzasthaM jyotirgaNaM pUjayituM tebhyo'numatiM dadau, yAdRzaM bhaviSyadvAdinAM grantheSu likhitamAste, yathA, isrAyelIyavaMzA re catvAriMzatsamAn purA| mahati prAntare saMsthA yUyantu yAni ca| balihomAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|
43 Mujhedekili hema jha kubhonanila jha Moleki ni litondo lya K'yara refani, ni picha jha muteng'enisi ni kubhaabudu bhene: ne nibetakubhapeleka patali zaidi jha Babeli.
kintu vo molakAkhyasya devasya dUSyameva ca| yuSmAkaM rimphanAkhyAyA devatAyAzca tArakA| etayorubhayo rmUrtI yuSmAbhiH paripUjite| ato yuSmAMstu bAbelaH pAraM neSyAmi nizcitaM|
44 Bhadadi jhitu bha jhe ni hema lya kubhonanila jha bhushuhuda jangwani kama K'yara kyaamuili bhoilongela ni Musa, kwamba ngaaiteng'enisi kwa mfano bhwa bhola bhwaabhuene.
aparaJca yannidarzanam apazyastadanusAreNa dUSyaM nirmmAhi yasmin Izvaro mUsAm etadvAkyaM babhASe tat tasya nirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiH saha prAntare tasthau|
45 E'le ndo lihema ambalyobha dadi jhitu, kwa bhwakati ghwa bhene bhaletibhu mu nchi ni Joshua. Ejhhe jhatokili bhwakati bho bhajhingili kumiliki taifa ambalyo K'yara abhabhengili kabla jha uwepo ghwa bha dadi jhitu. Ejhe jha jhele naha mpaka magono gha Daudi,
pazcAt yihozUyena sahitaisteSAM vaMzajAtairasmatpUrvvapuruSaiH sveSAM sammukhAd IzvareNa dUrIkRtAnAm anyadezIyAnAM dezAdhikRtikAle samAnItaM tad dUSyaM dAyUdodhikAraM yAvat tatra sthAna AsIt|
46 ambajhe akabhaili kibanda makao kwa k'yara ghwa Yakobo
sa dAyUd paramezvarasyAnugrahaM prApya yAkUb IzvarArtham ekaM dUSyaM nirmmAtuM vavAJcha;
47 Lakini Sulemani an'jengili nyumba jha K'yara.
kintu sulemAn tadarthaM mandiram ekaM nirmmitavAn|
48 Hata naha jhe ajhe kunani itama lepi munyumba sya sijengebhu kwa mabhoko; ejhe kama nabii kya ajobhili,
tathApi yaH sarvvoparisthaH sa kasmiMzcid hastakRte mandire nivasatIti nahi, bhaviSyadvAdI kathAmetAM kathayati, yathA,
49 Mbingu ndo kiti kyangu kya enzi, ni dunia ndo sehemu jha kubheka magolo gha jhoni. Nyumba jha aina jheleku mwibetakujenga? ijobha Bwana; jhjhendaku sehemu jha nene jha kup'omoseka?
parezo vadati svargo rAjasiMhAsanaM mama| madIyaM pAdapIThaJca pRthivI bhavati dhruvaM| tarhi yUyaM kRte me kiM pranirmmAsyatha mandiraM| vizrAmAya madIyaM vA sthAnaM kiM vidyate tviha|
50 Siyo kibhoko kya nene kya kibhombili agha ghoha?
sarvvANyetAni vastUni kiM me hastakRtAni na||
51 Enye bhanu bha mujhe ni singu sikatafu mwam'belikuiribhwa mioyoni mb'olokolo, khila mara mukampinga Roho mtakatifu; mwibhombil.
he anAjJAgrAhakA antaHkaraNe zravaNe cApavitralokAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|
52 Ni nabii jholeku katika manabii ambajhe bhadadi jhinu bhan'tesilipi? Bhabhakhomili manabii bhoha bhabhetokili kabla jha ujio bhwa mmonga mwenye haki,' ni henu mmalikujha mwebhasaliti ni bhauajhi bha muene kabhole,
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|
53 enyi bhanu jha mwapokili sheria jhela jha laghisibhu ni malaika lakini mwajhikamuili lepi.”
yUyaM svargIyadUtagaNena vyavasthAM prApyApi tAM nAcaratha|
54 Kisha bhajumbe bha baraza bhobhap'eliki mambo agha, bhanyanyibhu mioyo ghya bhene, bhakan'syaghila minu Stefano.
imAM kathAM zrutvA te manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|
55 Lakini muene bho amemili Roho mtakatifu, alolili kumbinguni kwa makini ni kubhubhona utukufu bhwa K'yara; ni kumbona Yesu ajhemili kibhoko kya kuume kya K'yara.
kintu stiphAnaH pavitreNAtmanA pUrNo bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNe daNDAyamAnaM yIzuJca vilokya kathitavAn;
56 Stefano akajobha, “Langayi nijhibhwene mbingu sifungwiki, ni Mwana gha Adamu ajhemili kibhoko kya kuume kya K'yara.”
pazya, meghadvAraM muktam Izvarasya dakSiNe sthitaM mAnavasutaJca pazyAmi|
57 Lakini bhajmbe bhe baraza bhapigili kelele kwa sauti mbaha, bhakaziba mb'olokoto sya bhene, bhakan'jumbilila kwa pamonga,
tadA te proccaiH zabdaM kRtvA karNeSvaGgulI rnidhAya ekacittIbhUya tam Akraman|
58 Bhakan'tagha kwibhala mu masi ni kun'tobha ni maganga; ni mashahidi bhakafula nghobho sya bhene kwibhala ni kubheka pasi karibu ni magolo gha n'songolo jhaakutibhweghe Sauli.
pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNo lAkAH zaulanAmno yUnazcaraNasannidhau nijavastrANi sthApitavantaH|
59 Bhwakati bhakan'tobha magangaa Stefano, ajhendelili kunkuta Bwana ni kujobha, “Bwana Yesu pokelayi roho jhangu,”.
anantaraM he prabho yIze madIyamAtmAnaM gRhANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|
60 Akapiga magoti ni kukuta kwa sauti mbaha, “Bwana, usibhabhalangili dhambi ejhe.” Bho ajobhi aghu akatili roho.
tasmAt sa jAnunI pAtayitvA proccaiH zabdaM kRtvA, he prabhe pApametad eteSu mA sthApaya, ityuktvA mahAnidrAM prApnot|

< Matendo ya Mitume 7 >