< Matendo ya Mitume 18 >

1 Baada jha mambo agha, Paulo akabhoka Athene kulota Korintho.
tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat|
2 Okhu akankabha myahudi jhaakutibhweghe Akwila munu ghwa kabila lya Ponto, muene ni n'dala munu jhaakutibhweghe Prisila bhahidili kuhoma okhu Italia, kwandabha Klaudia aamuiri bhayahudi bhoha bhabhokayi Roma; Paulo akahida kwa bhene;
tasmin samaye klaudiyaH sarvvAn yihUdIyAn romAnagaraM vihAya gantum AjJApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdezAt kiJcitpUrvvam Agamat yaH pantadeze jAta AkkilanAmA yihUdIyalokaH paulastaM sAkSAt prApya tayoH samIpamitavAn|
3 Paulo aishili ni kubhomba mbombo nabhu kwani muene ibhomba mbombo jhajhiwaningana nijha bhene. Bhene bhajhele bhatengenesya mahema.
tau dUSyanirmmANajIvinau, tasmAt parasparam ekavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarot|
4 Paulo ajadiliene nabhu mu sinagogi kila ligono lya sabato. Abhashawishili bhayahudi pamonga ni Bhagiriki.
paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadezIyAMzca pravRttiM grAhitavAn|
5 Lakini Sila ni Timotheo bhobhahidili kuhoma Makedonia, Paulo asukumibhu ni Roho kubhashuhudila bhayahudi kujha Yesu ndo Kristu.
sIlatImathiyayo rmAkidaniyAdezAt sametayoH satoH paula uttaptamanA bhUtvA yIzurIzvareNAbhiSikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|
6 Wakati bhayahudi bham'belili ni kumdhihakili, hivyo Paulo akung'uindi liguanda lya muene mbele jha bhene, ni kubhajobhela, “Damu jha jhomu na jhijhelayi panani pa mitu gha jhomu mwebhene; Nene nijhelepi ni hatia. Kuhomela henu ni kujhendelela, nikabhalotela mataifa.”
kintu te 'tIva virodhaM vidhAya pASaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuSmAkaM zoNitapAtAparAdho yuSmAn pratyeva bhavatu, tenAhaM niraparAdho 'dyArabhya bhinnadezIyAnAM samIpaM yAmi|
7 Efyo akabhoka kuhoma pala akalola kunyumba jha TitoYusto, munu jheakamwabudu K'yara. Nyumba jha muene jhihele karibu ni sinagogi.
sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmna Izvarabhaktasya bhinnadezIyasya nivezanaM prAvizat|
8 Kripo, ndongo si ghwa sinagogi pamonga ni bhanu bha panyumba jha muene bhamwamini Bwana. Bhanu bhingi Bhakorintho bho bhampeliki Paulo ilongela bhakyeriri ni kubatifibhwa.
tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavo lokAzca samAkarNya vizvasya majjitA abhavan|
9 Bwana akan'jobhela Paulo pakilu kwa njela jha maono, “Usitil, lakini longelayi na usigudami.
kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|
10 Kwani nene nijhe pamonga nabbi, naajhelepi jhaibetakukudhuru, maana nijhe ni bhanu bhingi katika mjiabho.”
ahaM tvayA sArddham Asa hiMsArthaM kopi tvAM spraSTuM na zakSyati nagare'smin madIyA lokA bahava Asate|
11 Paulo atamili okhu kwa muda bhwa mwaka umonga ni miesi sita akajhaimanyisya lilobhi lya K'yara miongoni mwa bhene.
tasmAt paulastannagare prAyeNa sArddhavatsaraparyyantaM saMsthAyezvarasya kathAm upAdizat|
12 Lakini Gali bho abhombibhu mtawala bhwa Akaya, Bhayahudi bhakayema pamonga kinyume ni Paulo ni kumpeleka mbele jha kiti kya hukumu,
gAlliyanAmA kazcid AkhAyAdezasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vicArasthAnaM nItvA
13 Bhakajobha, “Munu ojho akabhashawishi bhanu kumwabudu K'yara kinyume kya sheria”
mAnuSa eSa vyavasthAya viruddham IzvarabhajanaM karttuM lokAn kupravRttiM grAhayatIti niveditavantaH|
14 Bhwakati Paulo alondghe kujobha, gailo akabhajobhela Bhayahudi, Muenga Bhayahudi, kama ngalijhe likosa au bhuhalifu, ngajhijhe halali kubhashughulikila.
tataH paule pratyuttaraM dAtum udyate sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicAro'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat|
15 Lakini kwandabha ndo maswali ghaghihusu malobhi ni mahina ni sheria sya muenga basi muhukumulayi mwe bhene. Nene ninoghelalepi kujha hakimu kwa habari jha mambo aghu.”
kintu yadi kevalaM kathAyA vA nAmno vA yuSmAkaM vyavasthAyA vivAdo bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|
16 Galio akabhaamuru bhabhokayi mbele jha kiti kya hukumu,
tataH sa tAn vicArasthAnAd dUrIkRtavAn|
17 Efyo, bhakan'kamula Sosthene ndongosighwa sinagogi, bhakantobha mbele jha kiti kya hukumu. Lakini Galio ajalilepi kya bhabhombili.
tadA bhinnadezIyAH sosthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhe prAharan tathApi gAlliyA teSu sarvvakarmmasu na mano nyadadhAt|
18 Paulo baada jha kutama pala kwa muda mrefu, akabhaleka ndugu ni kulota kwa meli Siria pamonga ni Prisila ni Akwila. Kabla jha kubhoka pa bandari, akaili njuili sya muene kwani ajhele alapili kujha mnadhiri.
paulastatra punarbahudinAni nyavasat, tato bhrAtRgaNAd visarjanaM prApya kiJcanavratanimittaM kiMkriyAnagare ziro muNDayitvA priskillAkkilAbhyAM sahito jalapathena suriyAdezaM gatavAn|
19 Bhebhafikili Efeso, Paulo akandeka Prisila ni Akwila pala lakini muene akajhingila mu sinagogi ni kujadili ni Bhayahudi.
tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|
20 Bhobhan'jobhili Paulo atama nabhu kwa muda mrefu muene abelili.
te svaiH sArddhaM punaH katipayadinAni sthAtuM taM vyanayan, sa tadanurarIkRtya kathAmetAM kathitavAn,
21 Lakini akabhoka kwa bhene akabhajobhela, “Nibetakukerebhuka kabhele kwa jhomu, ikajhiajhi ndo mapenzi gha K'yara. Baada jhe hapu, akabhoka kwa meli kuhoma Efeso.
yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarecchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathena iphiSanagarAt prasthitavAn|
22 Paulo bho atolili Kaisaria, akakuela kulota kujhemelela kanisa lya Antikia.
tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|
23 Baada jha lutama kwa muda mrefu pala, Paulo akabhoka kupetela maeneo gha Galataia ni Frigia ni kubhapela muoyo bhanafunzi bhoha.
tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvveSAM ziSyANAM manAMsi susthirANi kRtvA kramazo galAtiyAphrugiyAdezayo rbhramitvA gatavAn|
24 Myahudi mmonga jhaakutibhweghe Apolo, jhaahogoliki okhu Alexandria, ahidi Efeso. Ajhele ni ufasaha katika kulongela ni hodari ghwa majhandiku.
tasminneva samaye sikandariyAnagare jAta ApallonAmA zAstravit suvaktA yihUdIya eko jana iphiSanagaram AgatavAn|
25 Apolo ajheajhelekesibhu kumafundisu gha Bwana. Kwa jinsi kyaajhe ni bidiii ku roho, alongili ni kumanyisya kwa usahihi, mamabo ghaaghakan'husu Yesu, ila amanyi tu ubatizo bhwa Yohana.
sa zikSitaprabhumArgo manasodyogI ca san yohano majjanamAtraM jJAtvA yathArthatayA prabhoH kathAM kathayan samupAdizat|
26 Apolo akajhanda kulongela kwa ujasiri mu mahekalu. Lakini Prisila ni Akwila bhobhapeliki bhabheki urafiki ni muene ni kunjelekesya juu jha njela sya K'yara kwa usahihi.
eSa jano nirbhayatvena bhajanabhavane kathayitum ArabdhavAn, tataH priskillAkkilau tasyopadezakathAM nizamya taM svayoH samIpam AnIya zuddharUpeNezvarasya kathAm abodhayatAm|
27 Bho anoghila kubhoka kulota Akaya, bhalongomunu bhakampela muoyo nikubhalembela barua bhanafunzi bhabhajhe Akaya ili bhakabhayi kumpokela. Bhoafikilili kwa neema abhasaidili sana bhala bhabhakyeriri.
pazcAt sa AkhAyAdezaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNo yathA taM gRhlAti tadarthaM bhrAtRgaNena samAzvasya patre likhite sati, ApallAstatropasthitaH san anugraheNa pratyayinAM bahUpakArAn akarot,
28 Kwa ngofu sya muene ni maarifa Apolo abhazidili Bhayahudi hadharani akajhailasya kupetela majhandiku gha kujha Yesu ndo Kristu.
phalato yIzurabhiSiktastrAteti zAstrapramANaM datvA prakAzarUpeNa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|

< Matendo ya Mitume 18 >