< Matendo ya Mitume 17 >

1 Na bho bhapetili mu miji ghya Amfipoli ni Apolonia, bhahidili mpaka mji ghwa Thesalonike ambabho kwa jhele ni sinagogi lya bhayahudi.
paulasIlau AmphipalyApalloniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamekam Aste tatra thiSalanIkInagara upasthitau|
2 Kama kya jhijhele kawaida jha Paulo akalota kwa bhene, na kwa muda ghwa magono madatu gha sabato ajadiliene nabhu juu jha maandiku.
tadA paulaH svAcArAnusAreNa teSAM samIpaM gatvA vizrAmavAratraye taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|
3 Ajhele akabhafungulila maandiku ni, kubhajhelesya kujha jhilondekeghe Kristu atesekayi ni kisha kufufuka kabhelel kuhoma kwa bhafu. Abhajobhili, “Ojho Yesu jha nikabhajobhela habari sya muene ndo Kristu.”
phalataH khrISTena duHkhabhogaH karttavyaH zmazAnadutthAnaJca karttavyaM yuSmAkaM sannidhau yasya yIzoH prastAvaM karomi sa IzvareNAbhiSiktaH sa etAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|
4 Baadhi jhe Bhayahudi bhashawishiki ni kuungana ni Paulo ni Sila pamonga ni Bhagiriki bhachamungu, bhamama bhingi bhaongofu ni likundi libhaha lya bhanu.
tasmAt teSAM katipayajanA anyadezIyA bahavo bhaktalokA bahyaH pradhAnanAryyazca vizvasya paulasIlayoH pazcAdgAmino jAtAH|
5 Lakini baadhi jha Bhayahudi bhabhiamini lepi, bhabhamemi bhwifu, bhalotili kusoko ni kubhatola baadhi jha bhanu bhaovu, bhabhongene umati bhwa bhanu pamonga ni kusababisya ghasia mjini, kisha bhakaivamila nyumna jha jasoni bhakalonda kubhakamula Paulo ni Sila ili kubhaleta palongolo pa bhanu.
kintu vizvAsahInA yihUdIyalokA IrSyayA paripUrNAH santo haTaTsya katinayalampaTalokAn saGginaH kRtvA janatayA nagaramadhye mahAkalahaM kRtvA yAsono gRham Akramya preritAn dhRtvA lokanivahasya samIpam AnetuM ceSTitavantaH|
6 Lakini bho bhabhakofili bhakan'kamula Yasoni ni baadhi jha bhalongomunu bhangi nikubhapeleka mbele jha maofisa bha mji, bhakapiga kelele, “Abha bhagosi bhabhupenduili ulimwengu bhafikili mpaka khoni kabhele.
teSAmuddezam aprApya ca yAsonaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya proccaiH kathitavanto ye manuSyA jagadudvATitavantaste 'trApyupasthitAH santi,
7 Bhagosi abha bhabhakaribisibhu ni Yasoni bhakaiharibu sheria jha kaisari, bhijobha ojhe mfalme jhongi jhaikutibhwa Yesu.”
eSa yAson AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka eko rAjastIti kathayantaste kaisarasyAjJAviruddhaM karmma kurvvati|
8 Umati ni maofisa bha mji bho bhapeliki mambo agha bhajhingibhu ni bhuogha.
teSAM kathAmimAM zrutvA lokanivaho nagarAdhipatayazca samudvignA abhavan|
9 Baada jha kujha bhamakutola hela jha thamani jha ulinzi kuhoma kwa Yasoni ni bhangi bhabhalikisi bhalotayi.
tadA yAsonastadanyeSAJca dhanadaNDaM gRhItvA tAn parityaktavantaH|
10 Kiru khela bhalongobhe bhandaghisi Paulo ni Sila Beroya. Na bhobhafikiri khola bhalotili mu sinagogi lya Bhayahudi.
tataH paraM bhrAtRgaNo rajanyAM paulasIlau zIghraM birayAnagaraM preSitavAn tau tatropasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|
11 Bhanu bhalabha jhele bhenye werevu mbhaha kulikobhala bhanu bha Thesalonike, kwandabha bhajhele ni utayari bhwa kulipokela lilobhi kwa akili sya bhene, ni kuchungusya maandiku khila ligono ili kulola kama malobhi agha ghabhajobhibhu ndo kyaghajhele.
tatrasthA lokAH thiSalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti jJAtuM dine dine dharmmagranthasyAlocanAM kRtvA svairaM kathAm agRhlan|
12 Kwa ejho bhingi bha bhene bhakyeriri bhakiweno bhadala bhenye ushawishi mbaha ghwa Bhagiriki ni bhagosi bhingi.
tasmAd aneke yihUdIyA anyadezIyAnAM mAnyA striyaH puruSAzcAneke vyazvasan|
13 Lakini Bhayahudi bha Thesalonike bho bhagunduili kwamba Paulo itangasya lilobhi lya k'yara okhu Beroya, bhalotili okhu ni kuchochela ni kisha kubhwandisya ghasia kwa bhanu.
kintu birayAnagare paulenezvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jJAtvA tatsthAnamapyAgatya lokAnAM kupravRttim ajanayan|
14 Manyata, bhalongomunu bhakampeleka Paulo ku njela jha nyanja, lakini Sila ni Timotheo bhasiele pala.
ataeva tasmAt sthAnAt samudreNa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|
15 Bhala bhalongo bhabhampeliki Paulo bhalotili naku hadi Athene, bhandekili Paulo okhu, bhapokili malaghisu kuhoma kwa muene kujha, Sila ni Timotheo bhahidayi kwa muene kwa haraka kyajhibhwesekana.
tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjJAM prApya te pratyAgatAH|
16 thene, roho jha muene jhadadisibhu mugati mwa muene kwa jinsi kya abhubhwene mji kya abhumemili sanamu simehele.
paula AthInInagare tAvapekSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayo 'bhavat|
17 Efyo akajadiliana mu sinagogi ni Bhayahudi bhala bhabhamehi K'yara ni kwa bhala bhoha bhaabhonene nabhu kila ligono mu soko.
tataH sa bhajanabhavane yAn yihUdIyAn bhaktalokAMzca haTTe ca yAn apazyat taiH saha pratidinaM vicAritavAn|
18 Lakini baadhi jha bhanafalisafa bha Bhaepikureo ni Bhastoiko bhakan'kabili. Ni bhangi bhakajobha, “Kiki kyaaka kijobha munu ojho n'jobhajhi n'dele? Bhangi bhakajobha, “Jhibhonekana ihubiri habari jha K'yara n'hesya” kwandabha ihubiri habari jha Yesu ni ufufuo.
kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNazca kiyanto janAstena sArddhaM vyavadanta| tatra kecid akathayan eSa vAcAlaH kiM vaktum icchati? apare kecid eSa janaH keSAJcid videzIyadevAnAM pracAraka ityanumIyate yataH sa yIzum utthitiJca pracArayat|
19 Bhakan'tola Paulo ni kundeta Areopago, bhakajobha, Twibhwesya kumanya agha mafundisu mapya gha wilongela?
te tam areyapAganAma vicArasthAnam AnIya prAvocan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM etad asmAn zrAvaya;
20 Kwa ndabha wileta mambo mahesiya mu mbol'ok'oto sya tete. Henu, twilonda kumanya mambo agha ghana maana gani?”
yAmimAm asambhavakathAm asmAkaM karNagocarIkRtavAn asyA bhAvArthaH ka iti vayaM jJAtum icchAmaH|
21 (Ni bhanu bhoha bha Athene pamonga ni bhahesya bha bhajhele nabhu, bhitumila muda bhwa bhene aidha kwa kulongela ni kup'elekesya juu jha lijambo lipya.)
tadAthInInivAsinastannagarapravAsinazca kevalaM kasyAzcana navInakathAyAH zravaNena pracAraNena ca kAlam ayApayan|
22 Henu, paulo akajhema pagati pa bhanu bha Areopago ni kujobha, “Enyi bhanu bha Athene nibhuene kujha muenga ndo bhanu bha dini kwa kila namna,
paulo'reyapAgasya madhye tiSThan etAM kathAM pracAritavAn, he AthInIyalokA yUyaM sarvvathA devapUjAyAm AsaktA ityaha pratyakSaM pazyAmi|
23 Kwani kwa kupetela kwa nene ni kulola fenu fya muenga fya kuabud, nighabhuene malobhi gha ghalembibhu mu madhabahu ghinu, ghijobha, “KWA K'YARA JHA AMANYIKENE LEPI.” Efyo basi ojhu jha mukamwabudu pasipokumanya ndo jhanikabhajulisha muenga.
yataH paryyaTanakAle yuSmAkaM pUjanIyAni pazyan ‘avijJAtezvarAya` etallipiyuktAM yajJavedImekAM dRSTavAn; ato na viditvA yaM pUjayadhve tasyaiva tatvaM yuSmAn prati pracArayAmi|
24 K'yara jhaabhombili bhulimwengu ni kila khenu kya kijhele mugati kwakujha ndo Bwana ghwa mbingu ni nchi ibhwesya lepi kutama mu mahekalu gha ghatengenesibhu ni mabhoko.
jagato jagatsthAnAM sarvvavastUnAJca sraSTA ya IzvaraH sa svargapRthivyorekAdhipatiH san karanirmmitamandireSu na nivasati;
25 Na itumikibhwa lepi ni mabhoko gha bhanadamu kana kwamba ilonda khenu kwa bhene kwani, muene akabhapela bhanu uzima ni pumzi ni fenu fengi fyoha.
sa eva sarvvebhyo jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataeva sa kasyAzcit sAmagyrA abhAvaheto rmanuSyANAM hastaiH sevito bhavatIti na|
26 Kup'etela munu mmonga, aghabhombi mataifa ghoha gha bhanu bhabhitama panani pa uso bhwa dunia ni kubhabhekela nyakati ni mipaka mu maeneo gha bhatama.
sa bhUmaNDale nivAsArtham ekasmAt zoNitAt sarvvAn manuSyAn sRSTvA teSAM pUrvvanirUpitasamayaM vasatisImAJca niracinot;
27 Henu, bhilondeka kundonda K'yara, ni yamkini bhamfikilayi ni kun'kabha, ni kwa bhuhakika ajhelepi patali ni khila mmonga bhitu.
tasmAt lokaiH kenApi prakAreNa mRgayitvA paramezvarasya tatvaM prAptuM tasya gaveSaNaM karaNIyam|
28 kwa muene twitama twigenda ni kujha ni uzima bhwitu, kama vile mtunzi ghwa jhomu mmonga ghwa shairi bho ajobhili twebhazawa bha muene.
kintu so'smAkaM kasmAccidapi dUre tiSThatIti nahi, vayaM tena nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, punazca yuSmAkameva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smo hi` iti|
29 Henu ikajhelayi tete twebhazaiwa bha K'yara, twilondeka lepi kufikiri kujha uungu ni kama dhahabu, au shaba, au maganga, sanamu jhajhichongibhu kwa ustadi ni mawazo gha bhanu.
ataeva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalena ca takSitaM svarNaM rUpyaM dRSad vaiteSAmIzvaratvam asmAbhi rna jJAtavyaM|
30 Henu, K'yara agudeme nyakati sela sya bhujinga, lakini henu iamuru bhanu bhoha kila mahali bhabhwesya kutubu.
teSAM pUrvvIyalokAnAm ajJAnatAM pratIzvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjJApayati,
31 Ejhe kwa ndabha abhekili ligono lya ilonda kujhihukumu dunia kwa haki kwa munu jhaan'chaguili. K'yara apisisi bhuhakika bhwa munu ojho kwa khila munu pala paamfufuili kuhoma kwa bhafu.
yataH svaniyuktena puruSeNa yadA sa pRthivIsthAnAM sarvvalokAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|
32 Ni bhanu bha Athene bho bhap'eliki habari jha kufufulibhwa kwa bhafu, baadhi jha bhene bhan'dhihakili Paulo ila bhangi bhakajobha, Tukuup'elekesya kabhele kwa habari jha lijambo e'le.”
tadA zmazAnAd utthAnasya kathAM zrutvA kecid upAhaman, kecidavadan enAM kathAM punarapi tvattaH zroSyAmaH|
33 Baada jha apu, Paulo akabhaleka.
tataH paulasteSAM samIpAt prasthitavAn|
34 Lakini baadhi jha bhanu bhaungeneni muene bhakakiera, akajha ni Dionisio Mwareopago, ni N'dala jhaikutibhwa Dmari ni bhangi pamonga nabhu.
tathApi kecillokAstena sArddhaM militvA vyazvasan teSAM madhye 'reyapAgIyadiyanusiyo dAmArInAmA kAcinnArI kiyanto narAzcAsan|

< Matendo ya Mitume 17 >