< 1 Timotheo 1 >

1 Paulo, n'tume ghwa Kristu Yesu, kulengana ni amri jha Bwana K'yara ni mwokozi ghwa jhotu Yesu Kristu jhaajhele bhujasiri bhwitu,
asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmeH prabho ryIzukhrISTasya cAjJAnusArato yIzukhrISTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|
2 kwa Timotheo mwanabhangu ghwa kweli mu imani: Neema, rehema ni amani syasihomela kwa K'yara Dadi ni Kristu Bwana bhitu.
asmAkaM tAta Izvaro'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntiJca kuryyAstAM|
3 Kama kyanisiili bho nibhokili kulota Makedonia, usialaghe Efeso ili kwamba ubhwesiajhi kubhaamuru bhanu fulani bhasifundisi mafundisu tofauti.
mAkidaniyAdeze mama gamanakAle tvam iphiSanagare tiSThan itarazikSA na grahItavyA, ananteSUpAkhyAneSu vaMzAvaliSu ca yuSmAbhi rmano na nivezitavyam
4 Kabhele bhasipelekesi fijegu ni orodha sya nasaba syasibelikujha ni mwishu. Agha ghisababisya mabishanu nesu kuliko kubhasaidila kujhendelesya mpango bhwa K'yara bhwa imani.
iti kAMzcit lokAn yad upadizeretat mayAdiSTo'bhavaH, yataH sarvvairetai rvizvAsayuktezvarIyaniSThA na jAyate kintu vivAdo jAyate|
5 Basi lilengo lya lilaghisu e'le ndo bhupendo bhwabhwihoma mu muoyo bhunofu, mu dhamiri jhinofu ni mu imani jha bhukweli.
upadezasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niSkapaTavizvAsena ca yuktaM prema|
6 Baadhi jha bhanu bhalidulili lilengo bhakaghaleka mafundisu agha ni kusanukila malongesi gha kipumbafu.
kecit janAzca sarvvANyetAni vihAya nirarthakakathAnAm anugamanena vipathagAmino'bhavan,
7 Bhilonda kujha bhalimu bha sheria, lakini bhamanyilepi kyabhijobha au kyabhisisitisya.
yad bhASante yacca nizcinvanti tanna budhyamAnA vyavasthopadeSTAro bhavitum icchanti|
8 lakini tumanyili kujha sheria ndo jhinofu kama munu akajhitumila kwa usahihi.
sA vyavasthA yadi yogyarUpeNa gRhyate tarhyuttamA bhavatIti vayaM jAnImaH|
9 Tumanyili kujha, sheria jhatongibhulepi kwandabha jha munu mwenye haki, bali kwandabha jha bhavunja sheria ni bhaasi, bhanu bhabhabelikujha bhatauwa ni bhenye dhambi ni bhabhabelili kujha ni K'yara ni bhaovu. Jhitongibhu kwandabha jha bhabhikoma Dadi ni bhanyinabhabhi,
aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmiko 'vAdhyo duSTaH pApiSTho 'pavitro 'zuciH pitRhantA mAtRhantA narahantA
10 kwa ndabha jha bhauaji, kwandabha jha bhaasherati, kwa ndabha jha bhanu bhazinzi, kwandabha jha bhanu bhabhiteka bhanu ni kubhabheka bhatumwa kwandabha jha bhadesi, kwandabh jha mashahidi bha bhudesi, ni jhejhioha jha ajhele kinyume ni majhelekesu gha bhuaminifu.
vezyAgAmI puMmaithunI manuSyavikretA mithyAvAdI mithyAzapathakArI ca sarvveSAmeteSAM viruddhA,
11 Majhelekesu agha ghihomela ni injili jhajhijhele ni bhutukufu bhwa K'yara jha abarikibhu ambajho kwa bhene niaminibhu.
tathA saccidAnandezvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadezasya viparItaM yat kiJcid bhavati tadviruddhA sA vyavastheti tadgrAhiNA jJAtavyaM|
12 Nikambombesya Yesu Kristu Bwana ghwitu. Anipelili ng'hofu, kwa kujha anibhalangili nene kujha mwaminifu, na anibhekili mu huduma.
mahyaM zaktidAtA yo'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|
13 Najhele munu ghwa kukufuru, n'tesaji ni munu ghwa ngondo. Lakini nakabhili rehema kwandabha nabhombili kwa ujinga kwa kutokukiera.
yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tena vizvAsyo 'manye paricArakatve nyayujye ca| tad avizvAsAcaraNam ajJAnena mayA kRtamiti hetorahaM tenAnukampito'bhavaM|
14 Lakini neema jha K'yara ghwitu jhimemili imani ni bhupendo bhwabhujhele mwa Kristu Yesu.
aparaM khrISTe yIzau vizvAsapremabhyAM sahito'smatprabhoranugraho 'tIva pracuro'bhat|
15 Bhujumbe obho ndo bhwakuaminika na bhwilondeka kupokelibhwa ni bhoha jha kujha Kristu Yesu ahidili pa duniani kuokola bhenye dhambi. Nene nembimbi kuliko bhoha.
pApinaH paritrAtuM khrISTo yIzu rjagati samavatIrNo'bhavat, eSA kathA vizvAsanIyA sarvvai grahaNIyA ca|
16 Lakini kwa ndabha ejhe nene napelibhu rehema ili kwamba mugati mwa nene kwanza, Kristu Yesu adhihirishiajhi bhuvumilivu bhuoha. Abhombili naha kama kielelesu kwa bhoha bhabhibetakun'tumaini muene kwa ndabha jha bhusima bhwa milele. (aiōnios g166)
teSAM pApinAM madhye'haM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti teSAM dRSTAnte mayi prathame yIzunA khrISTena svakIyA kRtsnA cirasahiSNutA yat prakAzyate tadarthamevAham anukampAM prAptavAn| (aiōnios g166)
17 Na henu kwa mfalme jha abelikujha ni mwisu, jhaifwalepi, jhaibelakubhoneka, K'yara muene ijhelayi heshima ni bhutukufu milele ni milele. Amina. (aiōn g165)
anAdirakSayo'dRzyo rAjA yo'dvitIyaH sarvvajJa Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| Amen| (aiōn g165)
18 Nikalibheka lilaghisu e'le palongolo pa Timotheo, mwana bhangu. Nibhomba naha kulengana ni bhunabii bhwabhwapisibhu hoti kuhusu bhebh'e, ili kwamba uhusikayi mu ngondo jhinofu.
he putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham enamAdezaM tvayi samarpayAmi, tasyAbhiprAyo'yaM yattvaM tai rvAkyairuttamayuddhaM karoSi
19 Khetayi naha ili kwamba ujhelayi ni imani ni dhamiri jhinofu. Baadhi jha bhanu bhaghabelili agha bhakajhangamisya imani.
vizvAsaM satsaMvedaJca dhArayasi ca| anayoH parityAgAt keSAJcid vizvAsatarI bhagnAbhavat|
20 Kama fela Himeneyo ni Alekizanda ambabho nimpelili lisyetani ili bhamanyisibhwayi bhasikufuru.
huminAyasikandarau teSAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSete tadarthaM mayA zayatAnasya kare samarpitau|

< 1 Timotheo 1 >