< 2 Timotheo 1 >

1 Paulo n'tume ghwa Yesu Kristu kwa mapenzi gha K'yara, sabhwa ni ahadi sya uzima bhwabhujhele mugati mwa Kristu Yesu,
khrISTena yIzunA yA jIvanasya pratijJA tAmadhIzvarasyecchayA yIzoH khrISTasyaikaH preritaH paulo'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|
2 kwa Timotheo mwana n'ganwa: Neema, rehema ni amani kuhoma kwa K'yara Dadi jhitu ni Kristu Yesu Bwana bhitu.
tAta Izvaro'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntiJca kriyAstAM|
3 Nikan'shukuru K'yara, ambajhe nikan'tumikila kwa nia jhinofu kama kyabhabhombili bhadadi jhangu, panikhomboka daima mu maombi ghangu. Kiru ni
aham A pUrvvapuruSAt yam IzvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|
4 pamusi ninoghela kubhona, ili kwamba nimemanyi ni furaha. Nikaghakhomboka mahosi gha jhobhi.
yazca vizvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntare'pi tiSThatIti manye
5 Nikajha nikhombosibhwa kuhusu imani jha jhobhi halisi, ambajho apu kwanza jhatamili kwa mbuyuakhu Loisi ni nyinuakhu Yunisi. Na nijhe ni hakika kujha imani ejhu jhitama mugati mwa bhebhe kabhele.
tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaM smaran yathAnandena praphallo bhaveyaM tadarthaM tava darzanam AkAGkSe|
6 Ejhe ndo sababu nikukhomb'osya kujhingesya karama jha K'yara jhajhijhele mugati mwa bhebhe kwa nj'ela jha kubhekibhwa mabhoko gha nene.
ato heto rmama hastArpaNena labdho ya Izvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|
7 Kwa kujha K'yara atupelili lepi roho jha bhuogha bali jha nghofu ni litengo.
yata Izvaro'smabhyaM bhayajanakam AtmAnam adattvA zaktipremasatarkatAnAm Akaram AtmAnaM dattavAn|
8 Henu usibhubhoneli agha bhushuhuda kuhusu Bwana bhitu, bhwala bhwa nene Paulo mfungwa ghwa muene. Bali ushirikiajhi malombosi kwandabha jha injili sabhwa ni bhuweza bhwa K'yara.
ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRte duHkhasya sahabhAgI bhava|
9 Ndo K'yara jhaatuokwili ni kutukuta kwa bhwito bhutakatifu. Abhombilepi naha kulengana ni mahengu gha tete bali kulengana ni neema ni mpango bhwa muene. Atupelili mambo agha kwa Kristu Yesu kabla jha nyakati kubhuanja. (aiōnios g166)
so'smAn paritrANapAtrANi kRtavAn pavitreNAhvAnenAhUtavAMzca; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya ca kRte tat kRtavAn| sa prasAdaH sRSTeH pUrvvakAle khrISTena yIzunAsmabhyam adAyi, (aiōnios g166)
10 Lakini henu bhwokovu bhwa K'yara ufunulibhu kwa kuhida kwa mwokozi ghitu Yesu Kristu. Ndo Kristu jha aghakomisi mauti ni kuleta bhusima bhwabhubeli kukoma kwa nuru jha injili.
kintvadhunAsmAkaM paritrAtu ryIzoH khrISTasyAgamanena prAkAzata| khrISTo mRtyuM parAjitavAn susaMvAdena ca jIvanam amaratAJca prakAzitavAn|
11 Kwa ndabha ejhu nachagulibhu kujha muhubiri, mtume ni mwalimu.
tasya ghoSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyukto'smi|
12 Kwandabha ejhe niteseka kabhele, lakini nibhonalepi soni kwandabha nimmanyili muene jhanimalikun'kiera. Nijhe ni bhuhakika kujha muene ibhwesya kukitunza khela kyanikikabidhi kwa muene hata ligono lela.
tasmAt kAraNAt mamAyaM klezo bhavati tena mama lajjA na jAyate yato'haM yasmin vizvasitavAn tamavagato'smi mahAdinaM yAvat mamopanidhe rgopanasya zaktistasya vidyata iti nizcitaM jAnAmi|
13 Ukombokajhi mfanu bhwa ujumbe bhwa uaminifu bhwauupeliki kuhomela kwa nene, pamonga ni imani ni upendo bhwabhujhele mugati mwa Kristu Yesu.
hitadAyakAnAM vAkyAnAm AdarzarUpeNa mattaH zrutAH khrISTe yIzau vizvAsapremnoH kathA dhAraya|
14 Ghatunzajhi mambo manofu ghaakukabisi K'yara kup'etela Roho Mtakatifu jhaitama mugati mwa tete.
aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|
15 Umanyili kujha bhabhatama Asia bhanilekhili. Mulikundi e'le bhajhele Figelo ni Hemogene.
AziyAdezIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teSAM madhye phUgillo harmmaginizca vidyete|
16 Bwana airehemuajhi nyumba jha Onesiforo kwa kujha mara nyimehele aniburudisi na ajhibhonili lepi soni minyororo ghya nene.
prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn
17 Badala jhiake, bho ajhe Roma anilondili kwa bidii nesu ni kunikabha.
mama zRGkhalena na trapitvA romAnagare upasthitisamaye yatnena mAM mRgayitvA mamoddezaM prAptavAn|
18 K'yara an'tangatilayi kukabha rehema kuhoma kwa muene ligono lela. Kama kyaanitangatili bhonijhele Efeso, bhebhe umanyili kinofu.
ato vicAradine sa yathA prabhoH kRpAbhAjanaM bhavet tAdRzaM varaM prabhustasmai deyAt| iphiSanagare'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vetsi|

< 2 Timotheo 1 >