< 2 Bhathesalonike 3 >

1 Ni henu, bhalongo, mutus'omelahi, kuj'ha lilobhi lya Bwana libhwesiayi kuyenela ni kutukusibhwa, kama kwaj'hayela pia kwa muenga.
he bhrAtaraH, zeSe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuSmAkaM madhye yathA tathaivAnyatrApi pracaret mAnyaJca bhavet;
2 Mus'omahi kuj'ha tubhwesyagha kuokolibhwa kuh'omela mu bhuovu ni bhanu bhaasi, kwa kuj'ha si bhoha bhaj'hele ni imani.
yacca vayam avivecakebhyo duSTebhyazca lokebhyo rakSAM prApnuyAma yataH sarvveSAM vizvAso na bhavati|
3 Lakini Bwana ndo mwaminifu, ambaj'he ibetakubhasindimalisya muenga ni kubhalenda kuh'oma kwa Bwana kwa j'hola muovu.
kintu prabhu rvizvAsyaH sa eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|
4 Tuj'hele ni bhusisya kwa Bwana kwa ndabha j'hinu; kuj'ha mwibhomba na mwibeta kuj'hendebela kubhomba mambo ambagho tu kabhalanghisya.
yUyam asmAbhi ryad Adizyadhve tat kurutha kariSyatha ceti vizvAso yuSmAnadhi prabhunAsmAkaM jAyate|
5 Bwana abhwesiyayi kulongosya mit'ema ghya muenga mu luganu ni mu bhuvumilivu bhwa Kristu.
Izvarasya premni khrISTasya sahiSNutAyAJca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|
6 Henu tukabhalaghisya, bhalongo, mu lihina lya Bwana Yesu Kristu, kuj'ha muyepai kila ndongo ambaghe iishi maisha gha uvivu na siyo kwa kuh'omela ni kutokana ni desturi ambasyo mwasipokili kuh'oma kwa tete.
he bhrAtaraH, asmatprabho ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmatto yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karoti tarhi yUyaM tasmAt pRthag bhavata|
7 Kwa kuj'ha muenga mwebhene mmanyili kuj'ha sawa kwa muenga kutuj'hesya tete. Twatamili lepi mgati mwa muenga kama bhala ambabho bhaj'heledumu ni litengulilu.
yato vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhye vayam avihitAcAriNo nAbhavAma,
8 Na twalilidumu kyakulya kya munu j'haj'hioha j'hola bila kukilep'hela. Badala j'hiake, Twabhombili mbombo pakilu ni pamusi kwa mbombo ngafu ni kwa mal'omb'osi ili tukata kuj'ha mzigo kwa j'hej'hioha Kati j'ha muenga.
vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu ko'pi yad asmAbhi rbhAragrasto na bhavet tadarthaM zrameNa klezena ca divAnizaM kAryyam akurmma|
9 Twabhombili nahasi kwandabha tudulili mamlaka. Badala yiake, twak'hetili naha ili tuj'helayi mfuano kwa muenga, ili mubhwesiahi kutuj'hesya tuenga.
atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|
10 Wakati tuj'hele pamonga namu twabhalaghisye, “ij'helayi mmonga Kati j'hinu ilondalepi kubhomba mbombo, na asilyi”.
yato yena kAryyaM na kriyate tenAhAro'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAle'pi yuSmAn AdizAma|
11 Kwa kuj'ha twep'heleka kuj'ha bhamana bhilota kwa bhutifu mugati mwinu. Bhibhomba lepi mbimbo lakini badala yiake ndo bhanu bhabhaye dumu ni bhutaratibu.
yuSmanmadhye 'vihitAcAriNaH ke'pi janA vidyante te ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyate|
12 Henu abhu ni bhene twikabhalanghisya ni kubhaasa kwa Bwana Yesu Kristu, kuj'ha lazima bhabhombagha mbombo kwa bhutulivu ni kulya kyakulya kya bhene.
tAdRzAn lokAn asmataprabho ryIzukhrISTasya nAmnA vayam idam AdizAma AjJApayAmazca, te zAntabhAvena kAryyaM kurvvantaH svakIyamannaM bhuJjatAM|
13 Lakini muenga, bhalongo, musisiriki n'tema mu kubhomba ghaghayele manofu.
aparaM he bhrAtaraH, yUyaM sadAcaraNe na klAmyata|
14 Ikaj'he laghe munu j'hoj'hioha ibela kutii lilobhi lyitu mu waraka obho, Muyelayi makini naku na mkatakuj'ha ni bhushirika pamonga nu muene, ili kuj'ha abhwesiagha kubhona Soni.
yadi ca kazcidetatpatre likhitAm asmAkam AjJAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tena sa trapiSyate|
15 Mkatayi kuntolela Kama adui, lakini mumwonyaghe kama ndongobhinu.
kintu taM na zatruM manyamAnA bhrAtaramiva cetayata|
16 Bwana bhwa amani muene abhapelayi amani bhwakati bhuoha mu nj'hela sioha. Bwana ayelayi namu mwebhoha.
zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM deyAt| prabhu ryuSmAkaM sarvveSAM saGgI bhUyAt|
17 E'j'he ndo salamu j'ha nenga, Paulo, kibhoko kyangu ne muene kila ambaho ndo alama mu kila bhwaraka. E'fe ndo kyanij'handika.
namaskAra eSa paulasya mama kareNa likhito'bhUt sarvvasmin patra etanmama cihnam etAdRzairakSarai rmayA likhyate|
18 Neema j'ha Bwana ghwitu Yesu Kristu j'hibhwesiagha kuj'ha namu mwebhoha.
asmAkaM prabho ryIzukhrISTasyAnugrahaH sarvveSu yuSmAsu bhUyAt| Amen|

< 2 Bhathesalonike 3 >