< 1 Wakorintho 4 >

1 Efe ndifyo munu atubhalangili tete, kama bhatumishi bha Kristu ni bhawakilishi bha siri sa ukueli sa K'yara.
lokA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|
2 Katika ele, kakilondeka kwa uwakili ni kwamba bhayele bha kutumainibhwa.
kiJca dhanAdhyakSeNa vizvasanIyena bhavitavyametadeva lokai ryAcyate|
3 Lakini kwanene nene ni khenu kidebe sana kuya nihukumiwa ni muenga au hukumu ya kibinadamu. Kwa ndabha nikihukumu lepi hata nene na muene.
ato vicArayadbhi ryuSmAbhiranyaiH kaizcin manujai rvA mama parIkSaNaM mayAtIva laghu manyate 'hamapyAtmAnaM na vicArayAmi|
4 Nihukumulepi nene na muene, eye iyelepi ni maana kuwa nene niyele ni haki. Ni Bwana yakanihukumu.
mayA kimapyaparAddhamityahaM na vedmi kintvetena mama niraparAdhatvaM na nizcIyate prabhureva mama vicArayitAsti|
5 Henu, mkolokutama hukumu juu ya lilyoha lhela kabla ya wakati, kabla ya kuhida kwa Bwana. ilotakuleta munuru mambo ghaghafihiki mugiza ni kufunula makusudi gha mioyo. Ndipo khila mmonga ilotakupokela sifa sa muene kuhomela kwa K'yara.
ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|
6 Henu, kaka ni dada yangu, nene na muene ni Apolo nitumili kanuni ese kwa ajili ya yhomo. Ili kwamba kuhoma kwatete mwibhuesya kujifunza maana gha lusumu, “Kolokulota zaidi ya kakiyandikibhu.” Eye ni kwamba kuyele mmonga wa yhomo yaki yakiunila juu ya yhongi.
he bhrAtaraH sarvvANyetAni mayAtmAnam ApallavaJcoddizya kathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramya mAnavam atIva nAdariSyadhba ItthaJcaikena vaiparItyAd apareNa na zlAghiSyadhba etAdRzIM zikSAmAvayordRSTAntAt lapsyadhve|
7 Maana ni niani yaibhona tofauti kati ya muenga ni yhongi? Ni kiki kauyenaku kawapokili bure? Kamaumalikupokela bure, kwandayakiki mwikifuna kama mwaketili naha?
aparAt kastvAM vizeSayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adatteneva dattena vastunA kutaH zlAghase?
8 Tayari myenafu fhoha ambafyo ngamwilonda! Tayari muyele ni utajiri! Muyandili kutawala - na kwamba mwimiliki zaidi ya tete tayhotho! Kueli, nikabhatakila umiliki unofu ili kwamba tumilikiai pamonga ni muenga.
idAnImeva yUyaM kiM tRptA labdhadhanA vA? asmAsvavidyamAneSu yUyaM kiM rAjatvapadaM prAptAH? yuSmAkaM rAjatvaM mayAbhilaSitaM yatastena yuSmAbhiH saha vayamapi rAjyAMzino bhaviSyAmaH|
9 Kwa henu nidhani K'yara atubhekili tete mitume kama atuvasiri wa muishu mu mustari wa maandamano ni kama bhanu bhabhahukumibhu kukhomibhwa. Tuyele kama tamasha kwa ulimwengu, kwa malaika na kwa bhanadamu.
preritA vayaM zeSA hantavyAzcevezvareNa nidarzitAH| yato vayaM sarvvalokAnAm arthataH svargIyadUtAnAM mAnavAnAJca kautukAspadAni jAtAH|
10 Tete ni bhajinga kwa ajili ya Kristu, lakini muenga ni bhabhayele ni hekima mu Kristu. Tu bhanyonge, lakinimuenga muyele ni nghofho. Mwiheshimibhwa, lakini tete tidharaulibhwa.
khrISTasya kRte vayaM mUDhAH kintu yUyaM khrISTena jJAninaH, vayaM durbbalA yUyaJca sabalAH, yUyaM sammAnitA vayaJcApamAnitAH|
11 Hata saa eye tuyele ni njala ni kiu, tuyelepi ni nghofho, tiyele ni mapigo, kabhele tiyelepi ni pakuishi.
vayamadyApi kSudhArttAstRSNArttA vastrahInAstADitA AzramarahitAzca santaH
12 Tifuanya mbombo kwa bidii, kwa mabhokho ghayhotho ka bhene. Pathidharaulibhwa, tibalikibhwa, Wakati ptitesibhwa, tivumilila.
karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyate dUrIkRtaiH sahyate ninditaiH prasAdyate|
13 Patilighibhwa, tikelebhusya kwa upole, tiyele, ni tukakhona tibhalangibhwa kuwa kama kutawala ni dunia ni takataka kwa mambo ghoha.
vayamadyApi jagataH sammArjanIyogyA avakarA iva sarvvai rmanyAmahe|
14 Nujandikilepi mambo agha kubhaaibisya muenga, lakini kubhakerebhukila muenga kama bhana bha nene yanibhaganili.
yuSmAn trapayitumahametAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabodhayAmi|
15 Hata kama muyele ni bhalim makumi elfu mu Kristu, bhayelepi bha dadi bhingi kwa ndabha nijele dadi yhinu mu Yesu Kristu kuphetela injili.
yataH khrISTadharmme yadyapi yuSmAkaM dazasahasrANi vinetAro bhavanti tathApi bahavo janakA na bhavanti yato'hameva susaMvAdena yIzukhrISTe yuSmAn ajanayaM|
16 Henu nikabhasihi mnigai nene.
ato yuSmAn vinaye'haM yUyaM madanugAmino bhavata|
17 Eyu ndiyo sababu namtumili kwa yhomo Timotheo, mpendwa wa nene ni muana mwaminifu mu Bwana. Ilotakubhakhombosya njela syangu mu Kristu, kama kanifundisya kila mahali ni khila kanisa.
ityarthaM sarvveSu dharmmasamAjeSu sarvvatra khrISTadharmmayogyA ye vidhayo mayopadizyante tAn yo yuSmAn smArayiSyatyevambhUtaM prabhoH kRte priyaM vizvAsinaJca madIyatanayaM tImathiyaM yuSmAkaM samIpaM preSitavAnahaM|
18 Henu baadhi ya muenga bhikisifu bhikikheta, kana kwamba nihida lepi kwa muenga.
aparamahaM yuSmAkaM samIpaM na gamiSyAmIti buddhvA yuSmAkaM kiyanto lokA garvvanti|
19 Lakini nilota kuhida kwa yhomo kitambo, kama Bwana akaganai. Ndipo nilotakumanya si malobhi gha bhene tu bhabhikisifu, lakini nilota kubhona nghofho sa bhene.
kintu yadi prabhericchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya teSAM darpadhmAtAnAM lokAnAM vAcaM jJAsyAmIti nahi sAmarthyameva jJAsyAmi|
20 Kwa ndabha Ufalme wa K'yara wiyalepi mu malobhi bali mu nghofho.
yasmAdIzvarasya rAjatvaM vAgyuktaM nahi kintu sAmarthyayuktaM|
21 Mwilonda kiki? Nihida kwa yhomo ni ndonga au kwa upendo ni katika roho ya upole?
yuSmAkaM kA vAJchA? yuSmatsamIpe mayA kiM daNDapANinA gantavyamuta premanamratAtmayuktena vA?

< 1 Wakorintho 4 >