< 1 Wakorintho 3 >

1 Ni nene, kaka ni dada yangu, najobhili lepi ni muenga kama bhanu kiroho, lakini kama ni bhanu bha kimbhele. Kama ni bhana bhadebe mu Kristu.
he bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmme zizutulyaizca janairiva yuSmAbhiH saha samabhASe|
2 Nabhanywesili maziwa na si nyama, kwa ndabha mwayele lepi tayari kwa kulya nyama. Na hata henu muyelepi tayari.
yuSmAn kaThinabhakSyaM na bhojayan dugdham apAyayaM yato yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi na zaknutha, yato hetoradhunApi zArIrikAcAriNa Adhve|
3 Kwa ndabha muenga mwakhona ni bha mbele. kwa ndabha wivu ni majifuno ghabonikile miongoni mwenu. Je, hamuishi kulengana na mbhele, na je, mwigenda lepi kama kawaida ya kibinadamu?
yuSmanmadhye mAtsaryyavivAdabhedA bhavanti tataH kiM zArIrikAcAriNo nAdhve mAnuSikamArgeNa ca na caratha?
4 Kwa ndabha mmonga ijobha, “Nikamfuata Paulo” Yhongi ijobha “Nikamfuata Apolo,” muishu lepi kama bhanadamu?
paulasyAhamityApallorahamiti vA yadvAkyaM yuSmAkaM kaizcit kaizcit kathyate tasmAd yUyaM zArIrikAcAriNa na bhavatha?
5 Apolo ni niani? ni Paulo ni niani? bhatumishi bha yhola mwamini kwa khila ambayi Bwana ampelili jukumu.
paulaH kaH? Apallo rvA kaH? tau paricArakamAtrau tayorekaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayordvArA yUyaM vizvAsino jAtAH|
6 Nene napanda, Apolo akasopili masi, lakini K'yara akuzili.
ahaM ropitavAn Apallozca niSiktavAn IzvarazcAvarddhayat|
7 Henu, si ya kwelili wala yasopili masi ayele kyokyokhela. Lakini ni K'yara yaikuza.
ato ropayitRsektArAvasArau varddhayitezvara eva sAraH|
8 Henu yaipanda ni yasopili masi bhoa ni sawa, ni khila mmonga ilota kupokela ujira wake kulengana ni mbombo ya muene.
ropayitRsektArau ca samau tayorekaikazca svazramayogyaM svavetanaM lapsyate|
9 Kwa ndabha tete tu bhatitenda mbombo bha K'yara, muenga ni bustani ya K'yara lijengo la K'yara.
AvAmIzvareNa saha karmmakAriNau, Izvarasya yat kSetram Izvarasya yA nirmmitiH sA yUyameva|
10 Kutokana ni neema ya K'yara yanipelibhu kama mjenzi mbaha, naubhekili msingi, ni yhongi ijenga panani pa muene. Lakini munu ayele makini jinsi kaijenga panani pa muene.
Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jJAninA gRhakAriNeva mayA bhittimUlaM sthApitaM tadupari cAnyena nicIyate| kintu yena yannicIyate tat tena vivicyatAM|
11 Kwa ndabha ayelepi yaibhuesya kujenga msingi bhongi zaidi ya waijengibhu, ambabhu ni Yesu Kristu.
yato yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kenApi na zakyate|
12 Henu, kama mmonga wa yhomo ajengili panani pa muene kwa dhahabu, hela, maganga gha thamani, mabhehe, manyasi, au mathondo,
etadbhittimUlasyopari yadi kecit svarNarUpyamaNikASThatRNanalAn nicinvanti,
13 Mbombo ya muene yilota kufunulibhwa, kwa muanga wa pamusi wilota kudhihirishwa ni muoto. Muota wilota kujaribu ubora wa mbombo wa khila mmonga kyafuanyili.
tarhyekaikasya karmma prakAziSyate yataH sa divasastat prakAzayiSyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdRzametasya parIkSA bahninA bhaviSyati|
14 Kama kyokyokhela munu kyajengili kitabaki, muene ilokupoela zawadi.
yasya nicayanarUpaM karmma sthAsnu bhaviSyati sa vetanaM lapsyate|
15 Lakini kama mbombo ya munu ikiteketela kwa muoto, ilota kukabha hasara. Lakini muene ilota kuokolibhwa, kama fhela kuyepuka mu muoto.
yasya ca karmma dhakSyate tasya kSati rbhaviSyati kintu vahne rnirgatajana iva sa svayaM paritrANaM prApsyati|
16 Mumanyilepi kujha muenga ni hekalu lya K'yara ni ndabha roho gha K'yara itama mugati mwa yhomo?
yUyam Izvarasya mandiraM yuSmanmadhye cezvarasyAtmA nivasatIti kiM na jAnItha?
17 Tivai munu akaliharibu lihekalu lya K'yara, K'yara ilota kumharibu munu yhola. Kwandabha hekalu lya K'yara ni takatifu, na hwiyo ni muenga.
Izvarasya mandiraM yena vinAzyate so'pIzvareNa vinAzayiSyate yata Izvarasya mandiraM pavitrameva yUyaM tu tanmandiram Adhve|
18 Munu akalokhwidanganya tivai yeywoha yhale miongoni mwayhomo udhani ayele ni hekima katika nyakati ese, ayele tivai, “Mjinga” ndipo ilokuya ni hekima. (aiōn g165)
kopi svaM na vaJcayatAM| yuSmAkaM kazcana cedihalokasya jJAnena jJAnavAnahamiti budhyate tarhi sa yat jJAnI bhavet tadarthaM mUDho bhavatu| (aiōn g165)
19 Kwandabha hekima ya dunia eye ni ujinga palongolopa K'yara kwandabha ujandikibhu, “Bhakakamula bhabheyele ni hekima kwa hila sya bhene.”
yasmAdihalokasya jJAnam Izvarasya sAkSAt mUDhatvameva| etasmin likhitamapyAste, tIkSNA yA jJAninAM buddhistayA tAn dharatIzvaraH|
20 ni kabhele “Bwana imanya mawazo ya bhabhayele ni busara ni batili”
punazca| jJAninAM kalpanA vetti paramezo nirarthakAH|
21 Henu munu akolokwifuna bhanadamu! Kwandabha fhenu fyoha ni f'ayhomho.
ataeva ko'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkameva,
22 Tivai ni Paulo, au Apolo, au kefa, au dunia, au maisha au kifo au fhenu fafiyele, au fafilota kuya fyiha ni fayhomho.
paula vA Apallo rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyeva yuSmAkaM,
23 Ni muenga ni bha Kristu ni wa K'yara.
yUyaJca khrISTasya, khrISTazcezvarasya|

< 1 Wakorintho 3 >