< Romans 9 >

1 I tell the truth in Christ. I am not lying, my conscience testifying with me in the Holy Spirit
aha. m kaa ncid kalpitaa. m kathaa. m na kathayaami, khrii. s.tasya saak. saat satyameva braviimi pavitrasyaatmana. h saak. saan madiiya. m mana etat saak. sya. m dadaati|
2 that I have great sorrow and unceasing pain in my heart.
mamaantarati"sayadu. hkha. m nirantara. m kheda"sca
3 For I could wish that I myself were accursed from Christ for my brothers’ sake, my relatives according to the flesh
tasmaad aha. m svajaatiiyabhraat. r.naa. m nimittaat svaya. m khrii. s.taacchaapaakraanto bhavitum aiccham|
4 who are Israelites; whose is the adoption, the glory, the covenants, the giving of the law, the service, and the promises;
yatasta israayelasya va. m"saa api ca dattakaputratva. m tejo niyamo vyavasthaadaana. m mandire bhajana. m pratij naa. h pit. rpuru. saga. na"scaite. su sarvve. su te. saam adhikaaro. asti|
5 of whom are the fathers, and from whom is Christ as concerning the flesh, who is over all, God, blessed forever. Amen. (aiōn g165)
tat kevala. m nahi kintu sarvvaadhyak. sa. h sarvvadaa saccidaananda ii"svaro ya. h khrii. s.ta. h so. api "saariirikasambandhena te. saa. m va. m"sasambhava. h| (aiōn g165)
6 But it is not as though the word of God has come to nothing. For they are not all Israel that are of Israel.
ii"svarasya vaakya. m viphala. m jaatam iti nahi yatkaara. naad israayelo va. m"se ye jaataaste sarvve vastuta israayeliiyaa na bhavanti|
7 Neither, because they are Abraham’s offspring, are they all children. But, “your offspring will be accounted as from Isaac.”
aparam ibraahiimo va. m"se jaataa api sarvve tasyaiva santaanaa na bhavanti kintu ishaako naamnaa tava va. m"so vikhyaato bhavi. syati|
8 That is, it is not the children of the flesh who are children of God, but the children of the promise are counted as heirs.
arthaat "saariirikasa. msargaat jaataa. h santaanaa yaavantastaavanta eve"svarasya santaanaa na bhavanti kintu prati"srava. naad ye jaayante taeve"svarava. m"so ga. nyate|
9 For this is a word of promise: “At the appointed time I will come, and Sarah will have a son.”
yatastatprati"srute rvaakyametat, etaad. r"se samaye. aha. m punaraagami. syaami tatpuurvva. m saaraayaa. h putra eko jani. syate|
10 Not only so, but Rebekah also conceived by one, by our father Isaac.
aparamapi vadaami svamano. abhilaa. sata ii"svare. na yanniruupita. m tat karmmato nahi kintvaahvayitu rjaatametad yathaa siddhyati
11 For being not yet born, neither having done anything good or bad, that the purpose of God according to election might stand, not of works, but of him who calls,
tadartha. m ribkaanaamikayaa yo. sitaa janaikasmaad arthaad asmaakam ishaaka. h puurvvapuru. saad garbhe dh. rte tasyaa. h santaanayo. h prasavaat puurvva. m ki nca tayo. h "subhaa"subhakarmma. na. h kara. naat puurvva. m
12 it was said to her, “The elder will serve the younger.”
taa. m pratiida. m vaakyam ukta. m, jye. s.tha. h kani. s.tha. m sevi. syate,
13 Even as it is written, “Jacob I loved, but Esau I hated.”
yathaa likhitam aaste, tathaapye. saavi na priitvaa yaakuubi priitavaan aha. m|
14 What shall we say then? Is there unrighteousness with God? May it never be!
tarhi vaya. m ki. m bruuma. h? ii"svara. h kim anyaayakaarii? tathaa na bhavatu|
15 For he said to Moses, “I will have mercy on whom I have mercy, and I will have compassion on whom I have compassion.”
yata. h sa svaya. m muusaam avadat; aha. m yasmin anugraha. m cikiir. saami tamevaanug. rhlaami, ya nca dayitum icchaami tameva daye|
16 So then it is not of him who wills, nor of him who runs, but of God who has mercy.
ataevecchataa yatamaanena vaa maanavena tanna saadhyate dayaakaari. ne"svare. naiva saadhyate|
17 For the Scripture says to Pharaoh, “For this very purpose I caused you to be raised up, that I might show in you my power, and that my name might be proclaimed in all the earth.”
phirau. ni "saastre likhati, aha. m tvaddvaaraa matparaakrama. m dar"sayitu. m sarvvap. rthivyaa. m nijanaama prakaa"sayitu nca tvaa. m sthaapitavaan|
18 So then, he has mercy on whom he desires, and he hardens whom he desires.
ata. h sa yam anugrahiitum icchati tamevaanug. rhlaati, ya nca nigrahiitum icchati ta. m nig. rhlaati|
19 You will say then to me, “Why does he still find fault? For who withstands his will?”
yadi vadasi tarhi sa do. sa. m kuto g. rhlaati? tadiiyecchaayaa. h pratibandhakatva. m kartta. m kasya saamarthya. m vidyate?
20 But indeed, O man, who are you to reply against God? Will the thing formed ask him who formed it, “Why did you make me like this?”
he ii"svarasya pratipak. sa martya tva. m ka. h? etaad. r"sa. m maa. m kuta. h s. r.s. tavaan? iti kathaa. m s. r.s. tavastu sra. s.tre ki. m kathayi. syati?
21 Or hasn’t the potter a right over the clay, from the same lump to make one part a vessel for honor, and another for dishonor?
ekasmaan m. rtpi. n.daad utk. r.s. taapak. r.s. tau dvividhau kala"sau karttu. m ki. m kulaalasya saamarthya. m naasti?
22 What if God, willing to show his wrath and to make his power known, endured with much patience vessels of wrath prepared for destruction,
ii"svara. h kopa. m prakaa"sayitu. m nija"sakti. m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala. m diirghasahi. s.nutaam aa"srayati;
23 and that he might make known the riches of his glory on vessels of mercy, which he prepared beforehand for glory—
apara nca vibhavapraaptyartha. m puurvva. m niyuktaanyanugrahapaatraa. ni prati nijavibhavasya baahulya. m prakaa"sayitu. m kevalayihuudinaa. m nahi bhinnade"sinaamapi madhyaad
24 us, whom he also called, not from the Jews only, but also from the Gentiles?
asmaaniva taanyaahvayati tatra tava ki. m?
25 As he says also in Hosea, “I will call them ‘my people,’ which were not my people; and her ‘beloved,’ who was not beloved.”
ho"seyagranthe yathaa likhitam aaste, yo loko mama naasiit ta. m vadi. syaami madiiyaka. m| yaa jaati rme. apriyaa caasiit taa. m vadi. syaamyaha. m priyaa. m|
26 “It will be that in the place where it was said to them, ‘You are not my people,’ there they will be called ‘children of the living God.’”
yuuya. m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|
27 Isaiah cries concerning Israel, “If the number of the children of Israel are as the sand of the sea, it is the remnant who will be saved;
israayeliiyaloke. su yi"saayiyo. api vaacametaa. m praacaarayat, israayeliiyava. m"saanaa. m yaa sa. mkhyaa saa tu ni"scita. m| samudrasikataasa. mkhyaasamaanaa yadi jaayate| tathaapi kevala. m lokairalpaistraa. na. m vraji. syate|
28 for he will finish the work and cut it short in righteousness, because the Lord will make a short work upon the earth.”
yato nyaayena sva. m karmma pare"sa. h saadhayi. syati| de"se saeva sa. mk. sepaannija. m karmma kari. syati|
29 As Isaiah has said before, “Unless the Lord of Armies had left us a seed, we would have become like Sodom, and would have been made like Gomorrah.”
yi"saayiyo. aparamapi kathayaamaasa, sainyaadhyak. sapare"sena cet ki ncinnoda"si. syata| tadaa vaya. m sidomevaabhavi. syaama vini"scita. m| yadvaa vayam amoraayaa agami. syaama tulyataa. m|
30 What shall we say then? That the Gentiles, who didn’t follow after righteousness, attained to righteousness, even the righteousness which is of faith;
tarhi vaya. m ki. m vak. syaama. h? itarade"siiyaa lokaa api pu. nyaartham ayatamaanaa vi"svaasena pu. nyam alabhanta;
31 but Israel, following after a law of righteousness, didn’t arrive at the law of righteousness.
kintvisraayellokaa vyavasthaapaalanena pu. nyaartha. m yatamaanaastan naalabhanta|
32 Why? Because they didn’t seek it by faith, but as it were by works of the law. They stumbled over the stumbling stone,
tasya ki. m kaara. na. m? te vi"svaasena nahi kintu vyavasthaayaa. h kriyayaa ce. s.titvaa tasmin skhalanajanake paa. saa. ne paadaskhalana. m praaptaa. h|
33 even as it is written, “Behold, I lay in Zion a stumbling stone and a rock of offense; and no one who believes in him will be disappointed.”
likhita. m yaad. r"sam aaste, pa"sya paadaskhalaartha. m hi siiyoni prastarantathaa| baadhaakaara nca paa. saa. na. m paristhaapitavaanaham| vi"svasi. syati yastatra sa jano na trapi. syate|

< Romans 9 >