< Romans 8 >

1 There is therefore now no condemnation to those who are in Christ Jesus, who don’t walk according to the flesh, but according to the Spirit.
ye janaa. h khrii. s.ta. m yii"sum aa"sritya "saariirika. m naacaranta aatmikamaacaranti te. adhunaa da. n.daarhaa na bhavanti|
2 For the law of the Spirit of life in Christ Jesus made me free from the law of sin and of death.
jiivanadaayakasyaatmano vyavasthaa khrii. s.tayii"sunaa paapamara. nayo rvyavasthaato maamamocayat|
3 For what the law couldn’t do, in that it was weak through the flesh, God did, sending his own Son in the likeness of sinful flesh and for sin, he condemned sin in the flesh,
yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra. m paapi"sariiraruupa. m paapanaa"sakabaliruupa nca pre. sya tasya "sariire paapasya da. n.da. m kurvvan tatkarmma saadhitavaan|
4 that the ordinance of the law might be fulfilled in us who don’t walk according to the flesh, but according to the Spirit.
tata. h "saariirika. m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi. s.taani pu. nyakarmmaa. ni sarvvaa. ni saadhyante|
5 For those who live according to the flesh set their minds on the things of the flesh, but those who live according to the Spirit, the things of the Spirit.
ye "saariirikaacaari. naste "saariirikaan vi. sayaan bhaavayanti ye caatmikaacaari. naste aatmano vi. sayaan bhaavayanti|
6 For the mind of the flesh is death, but the mind of the Spirit is life and peace;
"saariirikabhaavasya phala. m m. rtyu. h ki ncaatmikabhaavasya phale jiivana. m "saanti"sca|
7 because the mind of the flesh is hostile toward God, for it is not subject to God’s law, neither indeed can it be.
yata. h "saariirikabhaava ii"svarasya viruddha. h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|
8 Those who are in the flesh can’t please God.
etasmaat "saariirikaacaari. su to. s.tum ii"svare. na na "sakya. m|
9 But you are not in the flesh but in the Spirit, if it is so that the Spirit of God dwells in you. But if any man doesn’t have the Spirit of Christ, he is not his.
kintvii"svarasyaatmaa yadi yu. smaaka. m madhye vasati tarhi yuuya. m "saariirikaacaari. no na santa aatmikaacaari. no bhavatha. h| yasmin tu khrii. s.tasyaatmaa na vidyate sa tatsambhavo nahi|
10 If Christ is in you, the body is dead because of sin, but the spirit is alive because of righteousness.
yadi khrii. s.to yu. smaan adhiti. s.thati tarhi paapam uddi"sya "sariira. m m. rta. m kintu pu. nyamuddi"syaatmaa jiivati|
11 But if the Spirit of him who raised up Jesus from the dead dwells in you, he who raised up Christ Jesus from the dead will also give life to your mortal bodies through his Spirit who dwells in you.
m. rtaga. naad yii"su ryenotthaapitastasyaatmaa yadi yu. smanmadhye vasati tarhi m. rtaga. naat khrii. s.tasya sa utthaapayitaa yu. smanmadhyavaasinaa svakiiyaatmanaa yu. smaaka. m m. rtadehaanapi puna rjiivayi. syati|
12 So then, brothers, we are debtors, not to the flesh, to live after the flesh.
he bhraat. rga. na "sariirasya vayamadhamar. naa na bhavaamo. ata. h "saariirikaacaaro. asmaabhi rna karttavya. h|
13 For if you live after the flesh, you must die; but if by the Spirit you put to death the deeds of the body, you will live.
yadi yuuya. m "sariirikaacaari. no bhaveta tarhi yu. smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa. ni ghaatayeta tarhi jiivi. syatha|
14 For as many as are led by the Spirit of God, these are children of God.
yato yaavanto lokaa ii"svarasyaatmanaak. r.syante te sarvva ii"svarasya santaanaa bhavanti|
15 For you didn’t receive the spirit of bondage again to fear, but you received the Spirit of adoption, by whom we cry, “Abba! Father!”
yuuya. m punarapi bhayajanaka. m daasyabhaava. m na praaptaa. h kintu yena bhaavene"svara. m pita. h pitariti procya sambodhayatha taad. r"sa. m dattakaputratvabhaavam praapnuta|
16 The Spirit himself testifies with our spirit that we are children of God;
apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi. h saarddha. m pramaa. na. m dadaati|
17 and if children, then heirs—heirs of God and joint heirs with Christ, if indeed we suffer with him, that we may also be glorified with him.
ataeva vaya. m yadi santaanaastarhyadhikaari. na. h, arthaad ii"svarasya svattvaadhikaari. na. h khrii. s.tena sahaadhikaari. na"sca bhavaama. h; apara. m tena saarddha. m yadi du. hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi. syaama. h|
18 For I consider that the sufferings of this present time are not worthy to be compared with the glory which will be revealed toward us.
kintvasmaasu yo bhaaviivibhava. h prakaa"si. syate tasya samiipe varttamaanakaaliina. m du. hkhamaha. m t. r.naaya manye|
19 For the creation waits with eager expectation for the children of God to be revealed.
yata. h praa. niga. na ii"svarasya santaanaanaa. m vibhavapraaptim aakaa"nk. san nitaantam apek. sate|
20 For the creation was subjected to vanity, not of its own will, but because of him who subjected it, in hope
apara nca praa. niga. na. h svairam aliikataayaa va"siik. rto naabhavat
21 that the creation itself also will be delivered from the bondage of decay into the liberty of the glory of the children of God.
kintu praa. niga. no. api na"svarataadhiinatvaat mukta. h san ii"svarasya santaanaanaa. m paramamukti. m praapsyatiityabhipraaye. na va"siikartraa va"siicakre|
22 For we know that the whole creation groans and travails in pain together until now.
apara nca prasuuyamaanaavad vyathita. h san idaanii. m yaavat k. rtsna. h praa. niga. na aarttasvara. m karotiiti vaya. m jaaniima. h|
23 Not only so, but ourselves also, who have the first fruits of the Spirit, even we ourselves groan within ourselves, waiting for adoption, the redemption of our body.
kevala. h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana. m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti. m pratiik. samaa. naastadvad antaraarttaraava. m kurmma. h|
24 For we were saved in hope, but hope that is seen is not hope. For who hopes for that which he sees?
vaya. m pratyaa"sayaa traa. nam alabhaamahi kintu pratyak. savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu. syo yat samiik. sate tasya pratyaa"saa. m kuta. h kari. syati?
25 But if we hope for that which we don’t see, we wait for it with patience.
yad apratyak. sa. m tasya pratyaa"saa. m yadi vaya. m kurvviimahi tarhi dhairyyam avalambya pratiik. saamahe|
26 In the same way, the Spirit also helps our weaknesses, for we don’t know how to pray as we ought. But the Spirit himself makes intercession for us with groanings which can’t be uttered.
tata aatmaapi svayam asmaaka. m durbbalataayaa. h sahaayatva. m karoti; yata. h ki. m praarthitavya. m tad boddhu. m vaya. m na "saknuma. h, kintvaspa. s.tairaarttaraavairaatmaa svayam asmannimitta. m nivedayati|
27 He who searches the hearts knows what is on the Spirit’s mind, because he makes intercession for the saints according to God.
aparam ii"svaraabhimataruupe. na pavitralokaanaa. m k. rte nivedayati ya aatmaa tasyaabhipraayo. antaryyaaminaa j naayate|
28 We know that all things work together for good for those who love God, for those who are called according to his purpose.
aparam ii"svariiyaniruupa. naanusaare. naahuutaa. h santo ye tasmin priiyante sarvvaa. ni militvaa te. saa. m ma"ngala. m saadhayanti, etad vaya. m jaaniima. h|
29 For whom he foreknew, he also predestined to be conformed to the image of his Son, that he might be the firstborn among many brothers.
yata ii"svaro bahubhraat. r.naa. m madhye svaputra. m jye. s.tha. m karttum icchan yaan puurvva. m lak. syiik. rtavaan taan tasya pratimuurtyaa. h saad. r"syapraaptyartha. m nyayu. mkta|
30 Whom he predestined, those he also called. Whom he called, those he also justified. Whom he justified, those he also glorified.
apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu. nyiik. rtaa. h, ye ca tena sapu. nyiik. rtaaste vibhavayuktaa. h|
31 What then shall we say about these things? If God is for us, who can be against us?
ityatra vaya. m ki. m bruuma. h? ii"svaro yadyasmaaka. m sapak. so bhavati tarhi ko vipak. so. asmaaka. m?
32 He who didn’t spare his own Son, but delivered him up for us all, how would he not also with him freely give us all things?
aatmaputra. m na rak. sitvaa yo. asmaaka. m sarvve. saa. m k. rte ta. m pradattavaan sa ki. m tena sahaasmabhyam anyaani sarvvaa. ni na daasyati?
33 Who could bring a charge against God’s chosen ones? It is God who justifies.
ii"svarasyaabhirucite. su kena do. sa aaropayi. syate? ya ii"svarastaan pu. nyavata iva ga. nayati ki. m tena?
34 Who is he who condemns? It is Christ who died, yes rather, who was raised from the dead, who is at the right hand of God, who also makes intercession for us.
apara. m tebhyo da. n.dadaanaaj naa vaa kena kari. syate? yo. asmannimitta. m praa. naan tyaktavaan kevala. m tanna kintu m. rtaga. namadhyaad utthitavaan, api ce"svarasya dak. si. ne paar"sve ti. s.than adyaapyasmaaka. m nimitta. m praarthata evambhuuto ya. h khrii. s.ta. h ki. m tena?
35 Who shall separate us from the love of Christ? Could oppression, or anguish, or persecution, or famine, or nakedness, or peril, or sword?
asmaabhi. h saha khrii. s.tasya premaviccheda. m janayitu. m ka. h "saknoti? kle"so vyasana. m vaa taa. danaa vaa durbhik. sa. m vaa vastrahiinatva. m vaa praa. nasa. m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?
36 Even as it is written, “For your sake we are killed all day long. We were accounted as sheep for the slaughter.”
kintu likhitam aaste, yathaa, vaya. m tava nimitta. m smo m. rtyuvaktre. akhila. m dina. m| balirdeyo yathaa me. so vaya. m ga. nyaamahe tathaa|
37 No, in all these things we are more than conquerors through him who loved us.
apara. m yo. asmaasu priiyate tenaitaasu vipatsu vaya. m samyag vijayaamahe|
38 For I am persuaded that neither death, nor life, nor angels, nor principalities, nor things present, nor things to come, nor powers,
yato. asmaaka. m prabhunaa yii"sukhrii. s.tene"svarasya yat prema tasmaad asmaaka. m viccheda. m janayitu. m m. rtyu rjiivana. m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi. syan kaalo vaa uccapada. m vaa niicapada. m vaapara. m kimapi s. r.s. tavastu
39 nor height, nor depth, nor any other created thing will be able to separate us from God’s love which is in Christ Jesus our Lord.
vaite. saa. m kenaapi na "sakyamityasmin d. r.dhavi"svaaso mamaaste|

< Romans 8 >