< Romans 13 >

1 Let every soul be in subjection to the higher authorities, for there is no authority except from God, and those who exist are ordained by God.
yu. smaakam ekaikajana. h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa. nii"svare. na sthaapitaani; ii"svara. m vinaa padasthaapana. m na bhavati|
2 Therefore he who resists the authority withstands the ordinance of God; and those who withstand will receive to themselves judgment.
iti heto. h "saasanapadasya yat praatikuulya. m tad ii"svariiyaniruupa. nasya praatikuulyameva; apara. m ye praatikuulyam aacaranti te sve. saa. m samucita. m da. n.da. m svayameva gha. tayante|
3 For rulers are not a terror to the good work, but to the evil. Do you desire to have no fear of the authority? Do that which is good, and you will have praise from the authority,
"saastaa sadaacaari. naa. m bhayaprado nahi duraacaari. naameva bhayaprado bhavati; tva. m ki. m tasmaan nirbhayo bhavitum icchasi? tarhi satkarmmaacara, tasmaad ya"so lapsyase,
4 for he is a servant of God to you for good. But if you do that which is evil, be afraid, for he doesn’t bear the sword in vain; for he is a servant of God, an avenger for wrath to him who does evil.
yatastava sadaacara. naaya sa ii"svarasya bh. rtyo. asti| kintu yadi kukarmmaacarasi tarhi tva. m "sa"nkasva yata. h sa nirarthaka. m kha"nga. m na dhaarayati; kukarmmaacaari. na. m samucita. m da. n.dayitum sa ii"svarasya da. n.dadabh. rtya eva|
5 Therefore you need to be in subjection, not only because of the wrath, but also for conscience’ sake.
ataeva kevalada. n.dabhayaannahi kintu sadasadbodhaadapi tasya va"syena bhavitavya. m|
6 For this reason you also pay taxes, for they are servants of God’s service, continually doing this very thing.
etasmaad yu. smaaka. m raajakaradaanamapyucita. m yasmaad ye kara. m g. rhlanti ta ii"svarasya ki"nkaraa bhuutvaa satatam etasmin karmma. ni nivi. s.taasti. s.thanti|
7 Therefore give everyone what you owe: if you owe taxes, pay taxes; if customs, then customs; if respect, then respect; if honor, then honor.
asmaat karagraahi. ne kara. m datta, tathaa "sulkagraahi. ne "sulka. m datta, apara. m yasmaad bhetavya. m tasmaad bibhiita, ya"sca samaadara. niiyasta. m samaadriyadhvam; ittha. m yasya yat praapya. m tat tasmai datta|
8 Owe no one anything, except to love one another; for he who loves his neighbor has fulfilled the law.
yu. smaaka. m paraspara. m prema vinaa. anyat kimapi deyam. r.na. m na bhavatu, yato ya. h parasmin prema karoti tena vyavasthaa sidhyati|
9 For the commandments, “You shall not commit adultery,” “You shall not murder,” “You shall not steal,” “You shall not covet,” and whatever other commandments there are, are all summed up in this saying, namely, “You shall love your neighbor as yourself.”
vastuta. h paradaaraan maa gaccha, narahatyaa. m maa kaar. sii. h, cairyya. m maa kaar. sii. h, mithyaasaak. sya. m maa dehi, lobha. m maa kaar. sii. h, etaa. h sarvvaa aaj naa etaabhyo bhinnaa yaa kaacid aaj naasti saapi svasamiipavaasini svavat prema kurvvityanena vacanena veditaa|
10 Love doesn’t harm a neighbor. Love therefore is the fulfillment of the law.
yata. h prema samiipavaasino. a"subha. m na janayati tasmaat premnaa sarvvaa vyavasthaa paalyate|
11 Do this, knowing the time, that it is already time for you to awaken out of sleep, for salvation is now nearer to us than when we first believed.
pratyayiibhavanakaale. asmaaka. m paritraa. nasya saamiipyaad idaanii. m tasya saamiipyam avyavahita. m; ata. h samaya. m vivicyaasmaabhi. h saampratam ava"syameva nidraato jaagarttavya. m|
12 The night is far gone, and the day is near. Let’s therefore throw off the deeds of darkness, and let’s put on the armor of light.
bahutaraa yaaminii gataa prabhaata. m sannidhi. m praapta. m tasmaat taamasiiyaa. h kriyaa. h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|
13 Let’s walk properly, as in the day; not in reveling and drunkenness, not in sexual promiscuity and lustful acts, and not in strife and jealousy.
ato heto rvaya. m divaa vihita. m sadaacara. nam aacari. syaama. h| ra"ngaraso mattatva. m lampa. tatva. m kaamukatva. m vivaada iir. syaa caitaani parityak. syaama. h|
14 But put on the Lord Jesus Christ, and make no provision for the flesh, for its lusts.
yuuya. m prabhuyii"sukhrii. s.taruupa. m paricchada. m paridhaddhva. m sukhaabhilaa. sapuura. naaya "saariirikaacara. na. m maacarata|

< Romans 13 >