< Romans 11 >

1 I ask then, did God reject his people? May it never be! For I also am an Israelite, a descendant of Abraham, of the tribe of Benjamin.
ii"svare. na sviikiiyalokaa apasaaritaa aha. m kim iid. r"sa. m vaakya. m braviimi? tanna bhavatu yato. ahamapi binyaamiinagotriiya ibraahiimava. m"siiya israayeliiyaloko. asmi|
2 God didn’t reject his people, whom he foreknew. Or don’t you know what the Scripture says about Elijah? How he pleads with God against Israel:
ii"svare. na puurvva. m ye prad. r.s. taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya. m ki. m na jaaniitha?
3 “Lord, they have killed your prophets. They have broken down your altars. I am left alone, and they seek my life.”
he parame"svara lokaastvadiiyaa. h sarvvaa yaj navediirabha njan tathaa tava bhavi. syadvaadina. h sarvvaan aghnan kevala eko. aham ava"si. s.ta aase te mamaapi praa. naan naa"sayitu. m ce. s.tanate, etaa. m kathaam israayeliiyalokaanaa. m viruddham eliya ii"svaraaya nivedayaamaasa|
4 But how does God answer him? “I have reserved for myself seven thousand men who have not bowed the knee to Baal.”
tatasta. m pratii"svarasyottara. m ki. m jaata. m? baalnaamno devasya saak. saat yai rjaanuuni na paatitaani taad. r"saa. h sapta sahasraa. ni lokaa ava"se. sitaa mayaa|
5 Even so too at this present time also there is a remnant according to the election of grace.
tadvad etasmin varttamaanakaale. api anugrahe. naabhirucitaaste. saam ava"si. s.taa. h katipayaa lokaa. h santi|
6 And if by grace, then it is no longer of works; otherwise grace is no longer grace. But if it is of works, it is no longer grace; otherwise work is no longer work.
ataeva tad yadyanugrahe. na bhavati tarhi kriyayaa na bhavati no ced anugraho. ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe. na na bhavati no cet kriyaa kriyaiva na bhavati|
7 What then? That which Israel seeks for, that he didn’t obtain, but the chosen ones obtained it, and the rest were hardened.
tarhi ki. m? israayeliiyalokaa yad am. rgayanta tanna praapu. h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa. h|
8 According as it is written, “God gave them a spirit of stupor, eyes that they should not see, and ears that they should not hear, to this very day.”
yathaa likhitam aaste, ghoranidraalutaabhaava. m d. r.s. tihiine ca locane| kar. nau "srutivihiinau ca pradadau tebhya ii"svara. h||
9 David says, “Let their table be made a snare, a trap, a stumbling block, and a retribution to them.
etesmin daayuudapi likhitavaan yathaa, ato bhuktyaasana. m te. saam unmaathavad bhavi. syati| vaa va. m"sayantravad baadhaa da. n.davad vaa bhavi. syati||
10 Let their eyes be darkened, that they may not see. Always keep their backs bent.”
bhavi. syanti tathaandhaaste netrai. h pa"syanti no yathaa| vepathu. h ka. tide"sasya te. saa. m nitya. m bhavi. syati||
11 I ask then, did they stumble that they might fall? May it never be! But by their fall salvation has come to the Gentiles, to provoke them to jealousy.
patanaartha. m te skhalitavanta iti vaaca. m kimaha. m vadaami? tanna bhavatu kintu taan udyogina. h karttu. m te. saa. m patanaad itarade"siiyalokai. h paritraa. na. m praapta. m|
12 Now if their fall is the riches of the world, and their loss the riches of the Gentiles, how much more their fullness!
te. saa. m patana. m yadi jagato lokaanaa. m laabhajanakam abhavat te. saa. m hraaso. api yadi bhinnade"sinaa. m laabhajanako. abhavat tarhi te. saa. m v. rddhi. h kati laabhajanikaa bhavi. syati?
13 For I speak to you who are Gentiles. Since then as I am an apostle to Gentiles, I glorify my ministry,
ato he anyade"sino yu. smaan sambodhya kathayaami nijaanaa. m j naatibandhuunaa. m mana. hsuudyoga. m janayan te. saa. m madhye kiyataa. m lokaanaa. m yathaa paritraa. na. m saadhayaami
14 if by any means I may provoke to jealousy those who are my flesh, and may save some of them.
tannimittam anyade"sinaa. m nika. te prerita. h san aha. m svapadasya mahimaana. m prakaa"sayaami|
15 For if the rejection of them is the reconciling of the world, what would their acceptance be, but life from the dead?
te. saa. m nigrahe. na yadii"svare. na saha jagato janaanaa. m melana. m jaata. m tarhi te. saam anug. rhiitatva. m m. rtadehe yathaa jiivanalaabhastadvat ki. m na bhavi. syati?
16 If the first fruit is holy, so is the lump. If the root is holy, so are the branches.
apara. m prathamajaata. m phala. m yadi pavitra. m bhavati tarhi sarvvameva phala. m pavitra. m bhavi. syati; tathaa muula. m yadi pavitra. m bhavati tarhi "saakhaa api tathaiva bhavi. syanti|
17 But if some of the branches were broken off, and you, being a wild olive, were grafted in among them and became partaker with them of the root and of the richness of the olive tree,
kiyatiinaa. m "saakhaanaa. m chedane k. rte tva. m vanyajitav. rk. sasya "saakhaa bhuutvaa yadi tacchaakhaanaa. m sthaane ropitaa sati jitav. rk. siiyamuulasya rasa. m bhu. mk. se,
18 don’t boast over the branches. But if you boast, remember that it is not you who support the root, but the root supports you.
tarhi taasaa. m bhinna"saakhaanaa. m viruddha. m maa. m garvvii. h; yadi garvvasi tarhi tva. m muula. m yanna dhaarayasi kintu muula. m tvaa. m dhaarayatiiti sa. msmara|
19 You will say then, “Branches were broken off, that I might be grafted in.”
apara nca yadi vadasi maa. m ropayitu. m taa. h "saakhaa vibhannaa abhavan;
20 True; by their unbelief they were broken off, and you stand by your faith. Don’t be conceited, but fear;
bhadram, apratyayakaara. naat te vibhinnaa jaataastathaa vi"svaasakaara. naat tva. m ropito jaatastasmaad aha"nkaaram ak. rtvaa sasaadhvaso bhava|
21 for if God didn’t spare the natural branches, neither will he spare you.
yata ii"svaro yadi svaabhaavikii. h "saakhaa na rak. sati tarhi saavadhaano bhava cet tvaamapi na sthaapayati|
22 See then the goodness and severity of God. Toward those who fell, severity; but toward you, goodness, if you continue in his goodness; otherwise you also will be cut off.
ityatre"svarasya yaad. r"sii k. rpaa taad. r"sa. m bhayaanakatvamapi tvayaa d. r"syataa. m; ye patitaastaan prati tasya bhayaanakatva. m d. r"syataa. m, tva nca yadi tatk. rpaa"sritasti. s.thasi tarhi tvaa. m prati k. rpaa drak. syate; no cet tvamapi tadvat chinno bhavi. syasi|
23 They also, if they don’t continue in their unbelief, will be grafted in, for God is able to graft them in again.
apara nca te yadyapratyaye na ti. s.thanti tarhi punarapi ropayi. syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste|
24 For if you were cut out of that which is by nature a wild olive tree, and were grafted contrary to nature into a good olive tree, how much more will these, which are the natural branches, be grafted into their own olive tree?
vanyajitav. rk. sasya "saakhaa san tva. m yadi tata"schinno riitivyatyayenottamajitav. rk. se ropito. abhavastarhi tasya v. rk. sasya sviiyaa yaa. h "saakhaastaa. h ki. m puna. h svav. rk. se sa. mlagitu. m na "saknuvanti?
25 For I don’t desire you to be ignorant, brothers, of this mystery, so that you won’t be wise in your own conceits, that a partial hardening has happened to Israel, until the fullness of the Gentiles has come in,
he bhraataro yu. smaakam aatmaabhimaano yanna jaayate tadartha. m mamed. r"sii vaa nchaa bhavati yuuya. m etanniguu. dhatattvam ajaananto yanna ti. s.thatha; vastuto yaavatkaala. m sampuur. naruupe. na bhinnade"sinaa. m sa. mgraho na bhavi. syati taavatkaalam a. m"satvena israayeliiyalokaanaam andhataa sthaasyati;
26 and so all Israel will be saved. Even as it is written, “There will come out of Zion the Deliverer, and he will turn away ungodliness from Jacob.
pa"scaat te sarvve paritraasyante; etaad. r"sa. m likhitamapyaaste, aagami. syati siiyonaad eko yastraa. nadaayaka. h| adharmma. m yaakubo va. m"saat sa tu duuriikari. syati|
27 This is my covenant with them, when I will take away their sins.”
tathaa duuriikari. syaami te. saa. m paapaanyaha. m yadaa| tadaa taireva saarddha. m me niyamo. aya. m bhavi. syati|
28 Concerning the Good News, they are enemies for your sake. But concerning the election, they are beloved for the fathers’ sake.
susa. mvaadaat te yu. smaaka. m vipak. saa abhavan kintvabhirucitatvaat te pit. rlokaanaa. m k. rte priyapaatraa. ni bhavanti|
29 For the gifts and the calling of God are irrevocable.
yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|
30 For as you in time past were disobedient to God, but now have obtained mercy by their disobedience,
ataeva puurvvam ii"svare. avi"svaasina. h santo. api yuuya. m yadvat samprati te. saam avi"svaasakaara. naad ii"svarasya k. rpaapaatraa. ni jaataastadvad
31 even so these also have now been disobedient, that by the mercy shown to you they may also obtain mercy.
idaanii. m te. avi"svaasina. h santi kintu yu. smaabhi rlabdhak. rpaakaara. naat tairapi k. rpaa lapsyate|
32 For God has bound all to disobedience, that he might have mercy on all. (eleēsē g1653)
ii"svara. h sarvvaan prati k. rpaa. m prakaa"sayitu. m sarvvaan avi"svaasitvena ga. nayati| (eleēsē g1653)
33 Oh the depth of the riches both of the wisdom and the knowledge of God! How unsearchable are his judgments, and his ways past tracing out!
aho ii"svarasya j naanabuddhiruupayo rdhanayo. h kiid. rk praacuryya. m| tasya raaja"saasanasya tattva. m kiid. rg apraapya. m| tasya maargaa"sca kiid. rg anupalak. syaa. h|
34 “For who has known the mind of the Lord? Or who has been his counselor?”
parame"svarasya sa"nkalpa. m ko j naatavaan? tasya mantrii vaa ko. abhavat?
35 “Or who has first given to him, and it will be repaid to him again?”
ko vaa tasyopakaarii bh. rtvaa tatk. rte tena pratyupakarttavya. h?
36 For of him and through him and to him are all things. To him be the glory for ever! Amen. (aiōn g165)
yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti| (aiōn g165)

< Romans 11 >