< Matthew 4 >

1 Then Jesus was led up by the Spirit into the wilderness to be tempted by the devil.
tata. h para. m yii"su. h prataarake. na pariik. sito bhavitum aatmanaa praantaram aak. r.s. ta. h
2 When he had fasted forty days and forty nights, he was hungry afterward.
san catvaari. m"sadahoraatraan anaahaarasti. s.than k. sudhito babhuuva|
3 The tempter came and said to him, “If you are the Son of God, command that these stones become bread.”
tadaanii. m pariik. sitaa tatsamiipam aagatya vyaah. rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa. saa. naanetaan puupaan vidhehi|
4 But he answered, “It is written, ‘Man shall not live by bread alone, but by every word that proceeds out of God’s mouth.’”
tata. h sa pratyabraviit, ittha. m likhitamaaste, "manuja. h kevalapuupena na jiivi. syati, kintvii"svarasya vadanaad yaani yaani vacaa. msi ni. hsaranti taireva jiivi. syati|"
5 Then the devil took him into the holy city. He set him on the pinnacle of the temple,
tadaa prataarakasta. m pu. nyanagara. m niitvaa mandirasya cuu. dopari nidhaaya gaditavaan,
6 and said to him, “If you are the Son of God, throw yourself down, for it is written, ‘He will command his angels concerning you,’ and, ‘On their hands they will bear you up, so that you don’t dash your foot against a stone.’”
tva. m yadi"svarasya tanayo bhavestarhiito. adha. h pata, yata ittha. m likhitamaaste, aadek. syati nijaan duutaan rak. situ. m tvaa. m parame"svara. h| yathaa sarvve. su maarge. su tvadiiyacara. nadvaye| na laget prastaraaghaatastvaa. m ghari. syanti te karai. h||
7 Jesus said to him, “Again, it is written, ‘You shall not test the Lord, your God.’”
tadaanii. m yii"sustasmai kathitavaan etadapi likhitamaaste, "tva. m nijaprabhu. m parame"svara. m maa pariik. sasva|"
8 Again, the devil took him to an exceedingly high mountain, and showed him all the kingdoms of the world and their glory.
anantara. m prataaraka. h punarapi tam atyu ncadharaadharopari niitvaa jagata. h sakalaraajyaani tadai"svaryyaa. ni ca dar"sayaa"scakaara kathayaa ncakaara ca,
9 He said to him, “I will give you all of these things, if you will fall down and worship me.”
yadi tva. m da. n.davad bhavan maa. m pra. namestarhyaham etaani tubhya. m pradaasyaami|
10 Then Jesus said to him, “Get behind me, Satan! For it is written, ‘You shall worship the Lord your God, and you shall serve him only.’”
tadaanii. m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija. h prabhu. h parame"svara. h pra. namya. h kevala. h sa sevya"sca|"
11 Then the devil left him, and behold, angels came and served him.
tata. h prataarake. na sa paryyatyaaji, tadaa svargiiyaduutairaagatya sa si. seve|
12 Now when Jesus heard that John was delivered up, he withdrew into Galilee.
tadanantara. m yohan kaaraayaa. m babandhe, tadvaarttaa. m ni"samya yii"sunaa gaaliil praasthiiyata|
13 Leaving Nazareth, he came and lived in Capernaum, which is by the sea, in the region of Zebulun and Naphtali,
tata. h para. m sa naasarannagara. m vihaaya jalaghesta. te sibuuluunnaptaalii etayoruvabhayo. h prade"sayo. h siimnormadhyavarttii ya: kapharnaahuum tannagaram itvaa nyavasat|
14 that it might be fulfilled which was spoken through Isaiah the prophet, saying,
tasmaat, anyaade"siiyagaaliili yarddanpaare. abdhirodhasi| naptaalisibuuluunde"sau yatra sthaane sthitau puraa|
15 “The land of Zebulun and the land of Naphtali, toward the sea, beyond the Jordan, Galilee of the Gentiles,
tatratyaa manujaa ye ye paryyabhraamyan tamisrake| tairjanairb. rhadaaloka. h paridar"si. syate tadaa| avasan ye janaa de"se m. rtyucchaayaasvaruupake| te. saamupari lokaanaamaaloka. h sa. mprakaa"sita. h||
16 the people who sat in darkness saw a great light; to those who sat in the region and shadow of death, to them light has dawned.”
yadetadvacana. m yi"sayiyabhavi. syadvaadinaa prokta. m, tat tadaa saphalam abhuut|
17 From that time, Jesus began to preach, and to say, “Repent! For the Kingdom of Heaven is at hand.”
anantara. m yii"su. h susa. mvaada. m pracaarayan etaa. m kathaa. m kathayitum aarebhe, manaa. msi paraavarttayata, svargiiyaraajatva. m savidhamabhavat|
18 Walking by the sea of Galilee, he saw two brothers: Simon, who is called Peter, and Andrew, his brother, casting a net into the sea; for they were fishermen.
tata. h para. m yii"su rgaaliilo jaladhesta. tena gacchan gacchan aandriyastasya bhraataa "simon arthato ya. m pitara. m vadanti etaavubhau jalaghau jaala. m k. sipantau dadar"sa, yatastau miinadhaari. naavaastaam|
19 He said to them, “Come after me, and I will make you fishers for men.”
tadaa sa taavaahuuya vyaajahaara, yuvaa. m mama pa"scaad aagacchata. m, yuvaamaha. m manujadhaari. nau kari. syaami|
20 They immediately left their nets and followed him.
tenaiva tau jaala. m vihaaya tasya pa"scaat aagacchataam|
21 Going on from there, he saw two other brothers, James the son of Zebedee, and John his brother, in the boat with Zebedee their father, mending their nets. He called them.
anantara. m tasmaat sthaanaat vrajan vrajan sivadiyasya sutau yaakuub yohannaamaanau dvau sahajau taatena saarddha. m naukopari jaalasya jiir. noddhaara. m kurvvantau viik. sya taavaahuutavaan|
22 They immediately left the boat and their father, and followed him.
tatk. sa. naat tau naava. m svataata nca vihaaya tasya pa"scaadgaaminau babhuuvatu. h|
23 Jesus went about in all Galilee, teaching in their synagogues, preaching the Good News of the Kingdom, and healing every disease and every sickness among the people.
anantara. m bhajanabhavane samupadi"san raajyasya susa. mvaada. m pracaarayan manujaanaa. m sarvvaprakaaraan rogaan sarvvaprakaarapii. daa"sca "samayan yii"su. h k. rtsna. m gaaliilde"sa. m bhramitum aarabhata|
24 The report about him went out into all Syria. They brought to him all who were sick, afflicted with various diseases and torments, possessed with demons, epileptics, and paralytics; and he healed them.
tena k. rtsnasuriyaade"sasya madhya. m tasya ya"so vyaapnot, apara. m bhuutagrastaa apasmaarargii. na. h pak. saadhaatiprabh. rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi. h kli. s.taa aasan, te. su sarvve. su tasya samiipam aaniite. su sa taan svasthaan cakaara|
25 Great multitudes from Galilee, Decapolis, Jerusalem, Judea, and from beyond the Jordan followed him.
etena gaaliil-dikaapani-yiruu"saalam-yihuudiiyade"sebhyo yarddana. h paaraa nca bahavo manujaastasya pa"scaad aagacchan|

< Matthew 4 >