< Matthew 2 >

1 Now when Jesus was born in Bethlehem of Judea in the days of King Herod, behold, wise men from the east came to Jerusalem, saying,
anantara. m herod sa. mj nake raaj ni raajya. m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda. h puurvvasyaa di"so yiruu"saalamnagara. m sametya kathayamaasu. h,
2 “Where is he who is born King of the Jews? For we saw his star in the east, and have come to worship him.”
yo yihuudiiyaanaa. m raajaa jaatavaan, sa kutraaste? vaya. m puurvvasyaa. m di"si ti. s.thantastadiiyaa. m taarakaam apa"syaama tasmaat ta. m pra. nantum agamaama|
3 When King Herod heard it, he was troubled, and all Jerusalem with him.
tadaa herod raajaa kathaametaa. m ni"samya yiruu"saalamnagarasthitai. h sarvvamaanavai. h saarddham udvijya
4 Gathering together all the chief priests and scribes of the people, he asked them where the Christ would be born.
sarvvaan pradhaanayaajakaan adhyaapakaa. m"sca samaahuuyaaniiya papraccha, khrii. s.ta. h kutra jani. syate?
5 They said to him, “In Bethlehem of Judea, for this is written through the prophet,
tadaa te kathayaamaasu. h, yihuudiiyade"sasya baitlehami nagare, yato bhavi. syadvaadinaa ittha. m likhitamaaste,
6 ‘You Bethlehem, land of Judah, are in no way least among the princes of Judah; for out of you shall come a governor who shall shepherd my people, Israel.’”
sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv. rta. h| he yiihuudiiyade"sasye baitleham tva. m na caavaraa|israayeliiyalokaan me yato ya. h paalayi. syati| taad. rgeko mahaaraajastvanmadhya udbhavi. syatii||
7 Then Herod secretly called the wise men, and learned from them exactly what time the star appeared.
tadaanii. m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d. r.s. taabhavat, tad vini"scayaamaasa|
8 He sent them to Bethlehem, and said, “Go and search diligently for the young child. When you have found him, bring me word, so that I also may come and worship him.”
apara. m taan baitlehama. m prahiitya gaditavaan, yuuya. m yaata, yatnaat ta. m "si"sum anvi. sya tadudde"se praapte mahya. m vaarttaa. m daasyatha, tato mayaapi gatvaa sa pra. na. msyate|
9 They, having heard the king, went their way; and behold, the star, which they saw in the east, went before them until it came and stood over where the young child was.
tadaanii. m raaj na etaad. r"siim aaj naa. m praapya te pratasthire, tata. h puurvvarsyaa. m di"si sthitaistai ryaa taarakaa d. r.s. taa saa taarakaa te. saamagre gatvaa yatra sthaane "si"suuraaste, tasya sthaanasyopari sthagitaa tasyau|
10 When they saw the star, they rejoiced with exceedingly great joy.
tad d. r.s. tvaa te mahaananditaa babhuuvu. h,
11 They came into the house and saw the young child with Mary, his mother, and they fell down and worshiped him. Opening their treasures, they offered to him gifts: gold, frankincense, and myrrh.
tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha. m ta. m "si"su. m niriik. saya da. n.davad bhuutvaa pra. nemu. h, apara. m sve. saa. m ghanasampatti. m mocayitvaa suvar. na. m kunduru. m gandharama nca tasmai dar"saniiya. m dattavanta. h|
12 Being warned in a dream not to return to Herod, they went back to their own country another way.
pa"scaad herod raajasya samiipa. m punarapi gantu. m svapna ii"svare. na ni. siddhaa. h santo. anyena pathaa te nijade"sa. m prati pratasthire|
13 Now when they had departed, behold, an angel of the Lord appeared to Joseph in a dream, saying, “Arise and take the young child and his mother, and flee into Egypt, and stay there until I tell you, for Herod will seek the young child to destroy him.”
anantara. m te. su gatavatmu parame"svarasya duuto yuu. saphe svapne dar"sana. m datvaa jagaada, tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m palaayasva, apara. m yaavadaha. m tubhya. m vaarttaa. m na kathayi. syaami, taavat tatraiva nivasa, yato raajaa herod "si"su. m naa"sayitu. m m. rgayi. syate|
14 He arose and took the young child and his mother by night and departed into Egypt,
tadaanii. m yuu. saph utthaaya rajanyaa. m "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m prati pratasthe,
15 and was there until the death of Herod, that it might be fulfilled which was spoken by the Lord through the prophet, saying, “Out of Egypt I called my son.”
gatvaa ca herodo n. rpate rmara. naparyyanta. m tatra de"se nyuvaasa, tena misarde"saadaha. m putra. m svakiiya. m samupaahuuyam| yadetadvacanam ii"svare. na bhavi. syadvaadinaa kathita. m tat saphalamabhuut|
16 Then Herod, when he saw that he was mocked by the wise men, was exceedingly angry, and sent out and killed all the male children who were in Bethlehem and in all the surrounding countryside, from two years old and under, according to the exact time which he had learned from the wise men.
anantara. m herod jyotirvidbhiraatmaana. m prava ncita. m vij naaya bh. r"sa. m cukopa; apara. m jyotirvvidbhyastena vini"scita. m yad dina. m taddinaad ga. nayitvaa dvitiiyavatsara. m pravi. s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|
17 Then that which was spoken by Jeremiah the prophet was fulfilled, saying,
ata. h anekasya vilaapasya ninaada: krandanasya ca| "sokena k. rta"sabda"sca raamaayaa. m sa. mni"samyate| svabaalaga. nahetorvai raahel naarii tu rodinii| na manyate prabodhantu yataste naiva manti hi||
18 “A voice was heard in Ramah, lamentation, weeping and great mourning, Rachel weeping for her children; she wouldn’t be comforted, because they are no more.”
yadetad vacana. m yiriimiyanaamakabhavi. syadvaadinaa kathita. m tat tadaanii. m saphalam abhuut|
19 But when Herod was dead, behold, an angel of the Lord appeared in a dream to Joseph in Egypt, saying,
tadanantara. m heredi raajani m. rte parame"svarasya duuto misarde"se svapne dar"sana. m dattvaa yuu. saphe kathitavaan
20 “Arise and take the young child and his mother, and go into the land of Israel, for those who sought the young child’s life are dead.”
tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa punarapiisraayelo de"sa. m yaahii, ye janaa. h "si"su. m naa"sayitum am. rgayanta, te m. rtavanta. h|
21 He arose and took the young child and his mother, and came into the land of Israel.
tadaanii. m sa utthaaya "si"su. m tanmaatara nca g. rhlan israayelde"sam aajagaama|
22 But when he heard that Archelaus was reigning over Judea in the place of his father, Herod, he was afraid to go there. Being warned in a dream, he withdrew into the region of Galilee,
kintu yihuudiiyade"se arkhilaayanaama raajakumaaro nijapitu rheroda. h pada. m praapya raajatva. m karotiiti ni"samya tat sthaana. m yaatu. m "sa"nkitavaan, pa"scaat svapna ii"svaraat prabodha. m praapya gaaliilde"sasya prade"saika. m prasthaaya naasarannaama nagara. m gatvaa tatra nyu. sitavaan,
23 and came and lived in a city called Nazareth; that it might be fulfilled which was spoken through the prophets that he will be called a Nazarene.
tena ta. m naasaratiiya. m kathayi. syanti, yadetadvaakya. m bhavi. syadvaadibhiruktta. m tat saphalamabhavat|

< Matthew 2 >