< John 14 >

1 “Don’t let your heart be troubled. Believe in God. Believe also in me.
manodu. hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita|
2 In my Father’s house are many homes. If it weren’t so, I would have told you. I am going to prepare a place for you.
mama pitu g. rhe bahuuni vaasasthaani santi no cet puurvva. m yu. smaan aj naapayi. sya. m yu. smadartha. m sthaana. m sajjayitu. m gacchaami|
3 If I go and prepare a place for you, I will come again and will receive you to myself; that where I am, you may be there also.
yadi gatvaaha. m yu. smannimitta. m sthaana. m sajjayaami tarhi panaraagatya yu. smaan svasamiipa. m ne. syaami, tato yatraaha. m ti. s.thaami tatra yuuyamapi sthaasyatha|
4 You know where I go, and you know the way.”
aha. m yatsthaana. m brajaami tatsthaana. m yuuya. m jaaniitha tasya panthaanamapi jaaniitha|
5 Thomas said to him, “Lord, we don’t know where you are going. How can we know the way?”
tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya. m na jaaniima. h, tarhi katha. m panthaana. m j naatu. m "saknuma. h?
6 Jesus said to him, “I am the way, the truth, and the life. No one comes to the Father, except through me.
yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu. h samiipa. m gantu. m na "saknoti|
7 If you had known me, you would have known my Father also. From now on, you know him and have seen him.”
yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta. m jaaniitha pa"syatha ca|
8 Philip said to him, “Lord, show us the Father, and that will be enough for us.”
tadaa philipa. h kathitavaan, he prabho pitara. m dar"saya tasmaadasmaaka. m yathe. s.ta. m bhavi. syati|
9 Jesus said to him, “Have I been with you such a long time, and do you not know me, Philip? He who has seen me has seen the Father. How do you say, ‘Show us the Father’?
tato yii"su. h pratyaavaadiit, he philipa yu. smaabhi. h saarddham etaavaddinaani sthitamapi maa. m ki. m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa. m katha. m kathayasi?
10 Don’t you believe that I am in the Father, and the Father in me? The words that I tell you, I speak not from myself; but the Father who lives in me does his works.
aha. m pitari ti. s.thaami pitaa mayi ti. s.thatiiti ki. m tva. m na pratya. si? aha. m yadvaakya. m vadaami tat svato na vadaami kintu ya. h pitaa mayi viraajate sa eva sarvvakarmmaa. ni karaati|
11 Believe me that I am in the Father, and the Father in me; or else believe me for the very works’ sake.
ataeva pitaryyaha. m ti. s.thaami pitaa ca mayi ti. s.thati mamaasyaa. m kathaayaa. m pratyaya. m kuruta, no cet karmmaheto. h pratyaya. m kuruta|
12 Most certainly I tell you, he who believes in me, the works that I do, he will do also; and he will do greater works than these, because I am going to my Father.
aha. m yu. smaanatiyathaartha. m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa. ni kari. syati vara. m tatopi mahaakarmmaa. ni kari. syati yato hetoraha. m pitu. h samiipa. m gacchaami|
13 Whatever you will ask in my name, I will do it, that the Father may be glorified in the Son.
yathaa putre. na pitu rmahimaa prakaa"sate tadartha. m mama naama procya yat praarthayi. syadhve tat saphala. m kari. syaami|
14 If you will ask anything in my name, I will do it.
yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha. m saadhayi. syaami|
15 If you love me, keep my commandments.
yadi mayi priiyadhve tarhi mamaaj naa. h samaacarata|
16 I will pray to the Father, and he will give you another Counselor, that he may be with you forever: (aiōn g165)
tato mayaa pitu. h samiipe praarthite pitaa nirantara. m yu. smaabhi. h saarddha. m sthaatum itarameka. m sahaayam arthaat satyamayam aatmaana. m yu. smaaka. m nika. ta. m pre. sayi. syati| (aiōn g165)
17 the Spirit of truth, whom the world can’t receive, for it doesn’t see him and doesn’t know him. You know him, for he lives with you and will be in you.
etajjagato lokaasta. m grahiitu. m na "saknuvanti yataste ta. m naapa"syan naajana. m"sca kintu yuuya. m jaaniitha yato heto. h sa yu. smaakamanta rnivasati yu. smaaka. m madhye sthaasyati ca|
18 I will not leave you orphans. I will come to you.
aha. m yu. smaan anaathaan k. rtvaa na yaasyaami punarapi yu. smaaka. m samiipam aagami. syaami|
19 Yet a little while, and the world will see me no more; but you will see me. Because I live, you will live also.
kiyatkaalarat param asya jagato lokaa maa. m puna rna drak. syanti kintu yuuya. m drak. syatha; aha. m jiivi. syaami tasmaat kaara. naad yuuyamapi jiivi. syatha|
20 In that day you will know that I am in my Father, and you in me, and I in you.
pitaryyahamasmi mayi ca yuuya. m stha, tathaaha. m yu. smaasvasmi tadapi tadaa j naasyatha|
21 One who has my commandments and keeps them, that person is one who loves me. One who loves me will be loved by my Father, and I will love him, and will reveal myself to him.”
yo jano mamaaj naa g. rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu. h priyapaatra. m bhavi. syati, tathaahamapi tasmin priitvaa tasmai sva. m prakaa"sayi. syaami|
22 Judas (not Iscariot) said to him, “Lord, what has happened that you are about to reveal yourself to us, and not to the world?”
tadaa ii. skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa. m sannidhau prakaa"sito na bhuutvaasmaaka. m sannidhau kuta. h prakaa"sito bhavi. syati?
23 Jesus answered him, “If a man loves me, he will keep my word. My Father will love him, and we will come to him and make our home with him.
tato yii"su. h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g. rhlaati, tena mama pitaapi tasmin pre. syate, aavaa nca tannika. tamaagatya tena saha nivatsyaava. h|
24 He who doesn’t love me doesn’t keep my words. The word which you hear isn’t mine, but the Father’s who sent me.
yo jano mayi na priiyate sa mama kathaa api na g. rhlaati puna"sca yaamimaa. m kathaa. m yuuya. m "s. r.nutha saa kathaa kevalasya mama na kintu mama prerako ya. h pitaa tasyaapi kathaa|
25 “I have said these things to you while still living with you.
idaanii. m yu. smaaka. m nika. te vidyamaanoham etaa. h sakalaa. h kathaa. h kathayaami|
26 But the Counselor, the Holy Spirit, whom the Father will send in my name, will teach you all things, and will remind you of all that I said to you.
kintvita. h para. m pitraa ya. h sahaayo. arthaat pavitra aatmaa mama naamni prerayi. syati sa sarvva. m "sik. sayitvaa mayoktaa. h samastaa. h kathaa yu. smaan smaarayi. syati|
27 Peace I leave with you. My peace I give to you; not as the world gives, I give to you. Don’t let your heart be troubled, neither let it be fearful.
aha. m yu. smaaka. m nika. te "saanti. m sthaapayitvaa yaami, nijaa. m "saanti. m yu. smabhya. m dadaami, jagato lokaa yathaa dadaati tathaaha. m na dadaami; yu. smaakam anta. hkara. naani du. hkhitaani bhiitaani ca na bhavantu|
28 You heard how I told you, ‘I am going away, and I will come back to you.’ If you loved me, you would have rejoiced because I said ‘I am going to my Father;’ for the Father is greater than I.
aha. m gatvaa punarapi yu. smaaka. m samiipam aagami. syaami mayokta. m vaakyamida. m yuuyam a"srau. s.ta; yadi mayyapre. syadhva. m tarhyaha. m pitu. h samiipa. m gacchaami mamaasyaa. m kathaayaa. m yuuyam ahlaadi. syadhva. m yato mama pitaa mattopi mahaan|
29 Now I have told you before it happens so that when it happens, you may believe.
tasyaa gha. tanaayaa. h samaye yathaa yu. smaaka. m "sraddhaa jaayate tadartham aha. m tasyaa gha. tanaayaa. h puurvvam idaanii. m yu. smaan etaa. m vaarttaa. m vadaami|
30 I will no more speak much with you, for the prince of the world comes, and he has nothing in me.
ita. h para. m yu. smaabhi. h saha mama bahava aalaapaa na bhavi. syanti yata. h kaara. naad etasya jagata. h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|
31 But that the world may know that I love the Father, and as the Father commanded me, even so I do. Arise, let’s go from here.
aha. m pitari prema karomi tathaa pitu rvidhivat karmmaa. ni karomiiti yena jagato lokaa jaananti tadartham utti. s.thata vaya. m sthaanaadasmaad gacchaama|

< John 14 >