< John 12 >

1 Then, six days before the Passover, Jesus came to Bethany, where Lazarus was, who had been dead, whom he raised from the dead.
nistaarotsavaat puurvva. m dina. sa. tke sthite yii"su rya. m pramiitam iliyaasara. m "sma"saanaad udasthaaparat tasya nivaasasthaana. m baithaniyaagraamam aagacchat|
2 So they made him a supper there. Martha served, but Lazarus was one of those who sat at the table with him.
tatra tadartha. m rajanyaa. m bhojye k. rte marthaa paryyave. sayad iliyaasar ca tasya sa"ngibhi. h saarddha. m bhojanaasana upaavi"sat|
3 Therefore Mary took a pound of ointment of pure nard, very precious, and anointed Jesus’ feet and wiped his feet with her hair. The house was filled with the fragrance of the ointment.
tadaa mariyam arddhase. taka. m bahumuulya. m ja. taamaa. msiiya. m tailam aaniiya yii"so"scara. nayo rmarddayitvaa nijake"sa rmaar. s.tum aarabhata; tadaa tailasya parimalena g. rham aamoditam abhavat|
4 Then Judas Iscariot, Simon’s son, one of his disciples, who would betray him, said,
ya. h "simona. h putra ri. skariyotiiyo yihuudaanaamaa yii"su. m parakare. su samarpayi. syati sa "si. syastadaa kathitavaan,
5 “Why wasn’t this ointment sold for three hundred denarii and given to the poor?”
etattaila. m tribhi. h "satai rmudraapadai rvikriita. m sad daridrebhya. h kuto naadiiyata?
6 Now he said this, not because he cared for the poor, but because he was a thief, and having the money box, used to steal what was put into it.
sa daridralokaartham acintayad iti na, kintu sa caura eva. m tannika. te mudraasampu. takasthityaa tanmadhye yadati. s.that tadapaaharat tasmaat kaara. naad imaa. m kathaamakathayat|
7 But Jesus said, “Leave her alone. She has kept this for the day of my burial.
tadaa yii"surakathayad enaa. m maa vaaraya saa mama "sma"saanasthaapanadinaartha. m tadarak. sayat|
8 For you always have the poor with you, but you don’t always have me.”
daridraa yu. smaaka. m sannidhau sarvvadaa ti. s.thanti kintvaha. m sarvvadaa yu. smaaka. m sannidhau na ti. s.thaami|
9 A large crowd therefore of the Jews learned that he was there; and they came, not for Jesus’ sake only, but that they might see Lazarus also, whom he had raised from the dead.
tata. h para. m yii"sustatraastiiti vaarttaa. m "srutvaa bahavo yihuudiiyaasta. m "sma"saanaadutthaapitam iliyaasara nca dra. s.tu. m tat sthaanam aagacchana|
10 But the chief priests conspired to put Lazarus to death also,
tadaa pradhaanayaajakaastam iliyaasaramapi sa. mharttum amantrayan;
11 because on account of him many of the Jews went away and believed in Jesus.
yatastena bahavo yihuudiiyaa gatvaa yii"sau vya"svasan|
12 On the next day a great multitude had come to the feast. When they heard that Jesus was coming to Jerusalem,
anantara. m yii"su ryiruu"saalam nagaram aagacchatiiti vaarttaa. m "srutvaa pare. ahani utsavaagataa bahavo lokaa. h
13 they took the branches of the palm trees and went out to meet him, and cried out, “Hosanna! Blessed is he who comes in the name of the Lord, the King of Israel!”
kharjjuurapatraadyaaniiya ta. m saak. saat karttu. m bahiraagatya jaya jayeti vaaca. m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya. h|
14 Jesus, having found a young donkey, sat on it. As it is written,
tadaa "he siyona. h kanye maa bhai. sii. h pa"syaaya. m tava raajaa garddabha"saavakam aaruhyaagacchati"
15 “Don’t be afraid, daughter of Zion. Behold, your King comes, sitting on a donkey’s colt.”
iti "saastriiyavacanaanusaare. na yii"sureka. m yuvagarddabha. m praapya taduparyyaarohat|
16 His disciples didn’t understand these things at first, but when Jesus was glorified, then they remembered that these things were written about him, and that they had done these things to him.
asyaa. h gha. tanaayaastaatparyya. m "si. syaa. h prathama. m naabudhyanta, kintu yii"sau mahimaana. m praapte sati vaakyamida. m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm. rtavanta. h|
17 The multitude therefore that was with him when he called Lazarus out of the tomb and raised him from the dead was testifying about it.
sa iliyaasara. m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak. saad apa"syan te pramaa. na. m daatum aarabhanta|
18 For this cause also the multitude went and met him, because they heard that he had done this sign.
sa etaad. r"sam adbhuta. m karmmakarot tasya jana"srute rlokaasta. m saak. saat karttum aagacchan|
19 The Pharisees therefore said among themselves, “See how you accomplish nothing. Behold, the world has gone after him.”
tata. h phiruu"sina. h paraspara. m vaktum aarabhanta yu. smaaka. m sarvvaa"sce. s.taa v. rthaa jaataa. h, iti ki. m yuuya. m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|
20 Now there were certain Greeks among those who went up to worship at the feast.
bhajana. m karttum utsavaagataanaa. m lokaanaa. m katipayaa janaa anyade"siiyaa aasan,
21 Therefore, these came to Philip, who was from Bethsaida of Galilee, and asked him, saying, “Sir, we want to see Jesus.”
te gaaliiliiyabaitsaidaanivaasina. h philipasya samiipam aagatya vyaaharan he maheccha vaya. m yii"su. m dra. s.tum icchaama. h|
22 Philip came and told Andrew, and in turn, Andrew came with Philip, and they told Jesus.
tata. h philipo gatvaa aandriyam avadat pa"scaad aandriyaphilipau yii"save vaarttaam akathayataa. m|
23 Jesus answered them, “The time has come for the Son of Man to be glorified.
tadaa yii"su. h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita. h|
24 Most certainly I tell you, unless a grain of wheat falls into the earth and dies, it remains by itself alone. But if it dies, it bears much fruit.
aha. m yu. smaanatiyathaartha. m vadaami, dhaanyabiija. m m. rttikaayaa. m patitvaa yadi na m. ryate tarhyekaakii ti. s.thati kintu yadi m. ryate tarhi bahugu. na. m phala. m phalati|
25 He who loves his life will lose it. He who hates his life in this world will keep it to eternal life. (aiōnios g166)
yo jane nijapraa. naan priyaan jaanaati sa taan haarayi. syati kintu ye jana ihaloke nijapraa. naan apriyaan jaanaati senantaayu. h praaptu. m taan rak. si. syati| (aiōnios g166)
26 If anyone serves me, let him follow me. Where I am, there my servant will also be. If anyone serves me, the Father will honor him.
ka"scid yadi mama sevako bhavitu. m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha. m yatra ti. s.thaami mama sevakepi tatra sthaasyati; yo jano maa. m sevate mama pitaapi ta. m samma. msyate|
27 “Now my soul is troubled. What shall I say? ‘Father, save me from this time’? But I came to this time for this cause.
saamprata. m mama praa. naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa. m rak. sa, ityaha. m ki. m praarthayi. sye? kintvaham etatsamayaartham avatiir. navaan|
28 Father, glorify your name!” Then a voice came out of the sky, saying, “I have both glorified it and will glorify it again.”
he pita: svanaamno mahimaana. m prakaa"saya; tanaiva svanaamno mahimaanam aha. m praakaa"saya. m punarapi prakaa"sayi. syaami, e. saa gaga. niiyaa vaa. nii tasmin samaye. ajaayata|
29 Therefore the multitude who stood by and heard it said that it had thundered. Others said, “An angel has spoken to him.”
tac"srutvaa samiipasthalokaanaa. m kecid avadan megho. agarjiit, kecid avadan svargiiyaduuto. anena saha kathaamacakathat|
30 Jesus answered, “This voice hasn’t come for my sake, but for your sakes.
tadaa yii"su. h pratyavaadiit, madartha. m "sabdoya. m naabhuut yu. smadarthamevaabhuut|
31 Now is the judgment of this world. Now the prince of this world will be cast out.
adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo. syati|
32 And I, if I am lifted up from the earth, will draw all people to myself.”
yadyaii p. rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar. si. syaami|
33 But he said this, signifying by what kind of death he should die.
katha. m tasya m. rti rbhavi. syati, etad bodhayitu. m sa imaa. m kathaam akathayat|
34 The multitude answered him, “We have heard out of the law that the Christ remains forever. How do you say, ‘The Son of Man must be lifted up’? Who is this Son of Man?” (aiōn g165)
tadaa lokaa akathayan sobhi. sikta. h sarvvadaa ti. s.thatiiti vyavasthaagranthe "srutam asmaabhi. h, tarhi manu. syaputra. h protthaapito bhavi. syatiiti vaakya. m katha. m vadasi? manu. syaputroya. m ka. h? (aiōn g165)
35 Jesus therefore said to them, “Yet a little while the light is with you. Walk while you have the light, that darkness doesn’t overtake you. He who walks in the darkness doesn’t know where he is going.
tadaa yii"surakathaayad yu. smaabhi. h saarddham alpadinaani jyotiraaste, yathaa yu. smaan andhakaaro naacchaadayati tadartha. m yaavatkaala. m yu. smaabhi. h saarddha. m jyotisti. s.thati taavatkaala. m gacchata; yo jano. andhakaare gacchati sa kutra yaatiiti na jaanaati|
36 While you have the light, believe in the light, that you may become children of light.” Jesus said these things, and he departed and hid himself from them.
ataeva yaavatkaala. m yu. smaaka. m nika. te jyotiraaste taavatkaala. m jyotiiruupasantaanaa bhavitu. m jyoti. si vi"svasita; imaa. m kathaa. m kathayitvaa yii"su. h prasthaaya tebhya. h sva. m guptavaan|
37 But though he had done so many signs before them, yet they didn’t believe in him,
yadyapi yii"suste. saa. m samak. sam etaavadaa"scaryyakarmmaa. ni k. rtavaan tathaapi te tasmin na vya"svasan|
38 that the word of Isaiah the prophet might be fulfilled, which he spoke: “Lord, who has believed our report? To whom has the arm of the Lord been revealed?”
ataeva ka. h pratyeti susa. mvaada. m pare"saasmat pracaarita. m? prakaa"sate pare"sasya hasta. h kasya ca sannidhau? yi"sayiyabhavi. syadvaadinaa yadetad vaakyamukta. m tat saphalam abhavat|
39 For this cause they couldn’t believe, for Isaiah said again:
te pratyetu. m naa"sankuvan tasmin yi"sayiyabhavi. syadvaadi punaravaadiid,
40 “He has blinded their eyes and he hardened their heart, lest they should see with their eyes, and perceive with their heart, and would turn, and I would heal them.”
yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana. hsu parivarttite. su ca taanaha. m yathaa svasthaan na karomi tathaa sa te. saa. m locanaanyandhaani k. rtvaa te. saamanta. hkara. naani gaa. dhaani kari. syati|"
41 Isaiah said these things when he saw his glory, and spoke of him.
yi"sayiyo yadaa yii"so rmahimaana. m vilokya tasmin kathaamakathayat tadaa bhavi. syadvaakyam iid. r"sa. m prakaa"sayat|
42 Nevertheless, even many of the rulers believed in him, but because of the Pharisees they didn’t confess it, so that they wouldn’t be put out of the synagogue,
tathaapyadhipatinaa. m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag. rhaad duuriikurvvantiiti bhayaat te ta. m na sviik. rtavanta. h|
43 for they loved men’s praise more than God’s praise.
yata ii"svarasya pra"sa. msaato maanavaanaa. m pra"sa. msaayaa. m te. apriyanta|
44 Jesus cried out and said, “Whoever believes in me, believes not in me, but in him who sent me.
tadaa yii"suruccai. hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake. api vi"svasiti|
45 He who sees me sees him who sent me.
yo jano maa. m pa"syati sa matprerakamapi pa"syati|
46 I have come as a light into the world, that whoever believes in me may not remain in the darkness.
yo jano maa. m pratyeti sa yathaandhakaare na ti. s.thati tadartham aha. m jyoti. hsvaruupo bhuutvaa jagatyasmin avatiir. navaan|
47 If anyone listens to my sayings and doesn’t believe, I don’t judge him. For I came not to judge the world, but to save the world.
mama kathaa. m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha. m do. si. na. m na karomi, yato heto rjagato janaanaa. m do. saan ni"scitaan karttu. m naagatya taan paricaatum aagatosmi|
48 He who rejects me, and doesn’t receive my sayings, has one who judges him. The word that I spoke will judge him in the last day.
ya. h ka"scin maa. m na "sraddhaaya mama katha. m na g. rhlaati, anyasta. m do. si. na. m kari. syati vastutastu yaa. m kathaamaham acakatha. m saa kathaa carame. anhi ta. m do. si. na. m kari. syati|
49 For I spoke not from myself, but the Father who sent me gave me a commandment, what I should say and what I should speak.
yato hetoraha. m svata. h kimapi na kathayaami, ki. m ki. m mayaa kathayitavya. m ki. m samupade. s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|
50 I know that his commandment is eternal life. The things therefore which I speak, even as the Father has said to me, so I speak.” (aiōnios g166)
tasya saaj naa anantaayurityaha. m jaanaami, ataevaaha. m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham| (aiōnios g166)

< John 12 >