< John 15 >

1 “I am the true vine, and my Father is the farmer.
aha. m satyadraak. saalataasvaruupo mama pitaa tuudyaanaparicaarakasvaruupa nca|
2 Every branch in me that doesn’t bear fruit, he takes away. Every branch that bears fruit, he prunes, that it may bear more fruit.
mama yaasu "saakhaasu phalaani na bhavanti taa. h sa chinatti tathaa phalavatya. h "saakhaa yathaadhikaphalaani phalanti tadartha. m taa. h pari. skaroti|
3 You are already pruned clean because of the word which I have spoken to you.
idaanii. m mayoktopade"sena yuuya. m pari. sk. rtaa. h|
4 Remain in me, and I in you. As the branch can’t bear fruit by itself unless it remains in the vine, so neither can you, unless you remain in me.
ata. h kaara. naat mayi ti. s.thata tenaahamapi yu. smaasu ti. s.thaami, yato heto rdraak. saalataayaam asa. mlagnaa "saakhaa yathaa phalavatii bhavitu. m na "saknoti tathaa yuuyamapi mayyati. s.thanta. h phalavanto bhavitu. m na "saknutha|
5 I am the vine. You are the branches. He who remains in me and I in him bears much fruit, for apart from me you can do nothing.
aha. m draak. saalataasvaruupo yuuya nca "saakhaasvaruupo. h; yo jano mayi ti. s.thati yatra caaha. m ti. s.thaami, sa pracuuraphalai. h phalavaan bhavati, kintu maa. m vinaa yuuya. m kimapi karttu. m na "saknutha|
6 If a man doesn’t remain in me, he is thrown out as a branch and is withered; and they gather them, throw them into the fire, and they are burned.
ya. h ka"scin mayi na ti. s.thati sa "su. ska"saakheva bahi rnik. sipyate lokaa"sca taa aah. rtya vahnau nik. sipya daahayanti|
7 If you remain in me, and my words remain in you, you will ask whatever you desire, and it will be done for you.
yadi yuuya. m mayi ti. s.thatha mama kathaa ca yu. smaasu ti. s.thati tarhi yad vaa nchitvaa yaaci. syadhve yu. smaaka. m tadeva saphala. m bhavi. syati|
8 “In this my Father is glorified, that you bear much fruit; and so you will be my disciples.
yadi yuuya. m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si. syate tathaa yuuya. m mama "si. syaa iti parik. saayi. syadhve|
9 Even as the Father has loved me, I also have loved you. Remain in my love.
pitaa yathaa mayi priitavaan ahamapi yu. smaasu tathaa priitavaan ato heto ryuuya. m nirantara. m mama premapaatraa. ni bhuutvaa ti. s.thata|
10 If you keep my commandments, you will remain in my love, even as I have kept my Father’s commandments and remain in his love.
aha. m yathaa pituraaj naa g. rhiitvaa tasya premabhaajana. m ti. s.thaami tathaiva yuuyamapi yadi mamaaj naa guhliitha tarhi mama premabhaajanaani sthaasyatha|
11 I have spoken these things to you, that my joy may remain in you, and that your joy may be made full.
yu. smannimitta. m mama ya aahlaada. h sa yathaa cira. m ti. s.thati yu. smaakam aananda"sca yathaa puuryyate tadartha. m yu. smabhyam etaa. h kathaa atrakatham|
12 “This is my commandment, that you love one another, even as I have loved you.
aha. m yu. smaasu yathaa priiye yuuyamapi paraspara. m tathaa priiyadhvam e. saa mamaaj naa|
13 Greater love has no one than this, that someone lay down his life for his friends.
mitraa. naa. m kaara. naat svapraa. nadaanaparyyanta. m yat prema tasmaan mahaaprema kasyaapi naasti|
14 You are my friends if you do whatever I command you.
aha. m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa. ni|
15 No longer do I call you servants, for the servant doesn’t know what his lord does. But I have called you friends, for everything that I heard from my Father, I have made known to you.
adyaarabhya yu. smaan daasaan na vadi. syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu. h samiipe yadyad a"s. r.nava. m tat sarvva. m yuu. smaan aj naapayam tatkaara. naad yu. smaan mitraa. ni proktavaan|
16 You didn’t choose me, but I chose you and appointed you, that you should go and bear fruit, and that your fruit should remain; that whatever you will ask of the Father in my name, he may give it to you.
yuuya. m maa. m rocitavanta iti na, kintvahameva yu. smaan rocitavaan yuuya. m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak. sayaa. ni bhavanti, tadartha. m yu. smaan nyajunaja. m tasmaan mama naama procya pitara. m yat ki ncid yaaci. syadhve tadeva sa yu. smabhya. m daasyati|
17 “I command these things to you, that you may love one another.
yuuya. m paraspara. m priiyadhvam aham ityaaj naapayaami|
18 If the world hates you, you know that it has hated me before it hated you.
jagato lokai ryu. smaasu. rtiiyite. su te puurvva. m maamevaarttiiyanta iti yuuya. m jaaniitha|
19 If you were of the world, the world would love its own. But because you are not of the world, since I chose you out of the world, therefore the world hates you.
yadi yuuya. m jagato lokaa abhavi. syata tarhi jagato lokaa yu. smaan aatmiiyaan buddhvaapre. syanta; kintu yuuya. m jagato lokaa na bhavatha, aha. m yu. smaan asmaajjagato. arocayam etasmaat kaara. naajjagato lokaa yu. smaan. rtiiyante|
20 Remember the word that I said to you: ‘A servant is not greater than his lord.’ If they persecuted me, they will also persecute you. If they kept my word, they will also keep yours.
daasa. h prabho rmahaan na bhavati mamaitat puurvviiya. m vaakya. m smarata; te yadi maamevaataa. dayan tarhi yu. smaanapi taa. dayi. syanti, yadi mama vaakya. m g. rhlanti tarhi yu. smaakamapi vaakya. m grahii. syanti|
21 But they will do all these things to you for my name’s sake, because they don’t know him who sent me.
kintu te mama naamakaara. naad yu. smaan prati taad. r"sa. m vyavahari. syanti yato yo maa. m preritavaan ta. m te na jaananti|
22 If I had not come and spoken to them, they would not have had sin; but now they have no excuse for their sin.
te. saa. m sannidhim aagatya yadyaha. m naakathayi. sya. m tarhi te. saa. m paapa. m naabhavi. syat kintvadhunaa te. saa. m paapamaacchaadayitum upaayo naasti|
23 He who hates me, hates my Father also.
yo jano maam. rtiiyate sa mama pitaramapi. rtiiyate|
24 If I hadn’t done among them the works which no one else did, they wouldn’t have had sin. But now they have seen and also hated both me and my Father.
yaad. r"saani karmmaa. ni kenaapi kadaapi naakriyanta taad. r"saani karmmaa. ni yadi te. saa. m saak. saad aha. m naakari. sya. m tarhi te. saa. m paapa. m naabhavi. syat kintvadhunaa te d. r.s. tvaapi maa. m mama pitara ncaarttiiyanta|
25 But this happened so that the word may be fulfilled which was written in their law, ‘They hated me without a cause.’
tasmaat te. akaara. na. m maam. rtiiyante yadetad vacana. m te. saa. m "saastre likhitamaaste tat saphalam abhavat|
26 “When the Counselor has come, whom I will send to you from the Father, the Spirit of truth, who proceeds from the Father, he will testify about me.
kintu pitu rnirgata. m ya. m sahaayamarthaat satyamayam aatmaana. m pitu. h samiipaad yu. smaaka. m samiipe pre. sayi. syaami sa aagatya mayi pramaa. na. m daasyati|
27 You will also testify, because you have been with me from the beginning.
yuuya. m prathamamaarabhya mayaa saarddha. m ti. s.thatha tasmaaddheto ryuuyamapi pramaa. na. m daasyatha|

< John 15 >