< Colossians 3 >

1 If then you were raised together with Christ, seek the things that are above, where Christ is, seated on the right hand of God.
yadi yuuya. m khrii. s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii. s.ta ii"svarasya dak. si. napaar"sve upavi. s.ta aaste tasyorddhvasthaanasya vi. sayaan ce. s.tadhva. m|
2 Set your mind on the things that are above, not on the things that are on the earth.
paarthivavi. saye. su na yatamaanaa uurddhvasthavi. saye. su yatadhva. m|
3 For you died, and your life is hidden with Christ in God.
yato yuuya. m m. rtavanto yu. smaaka. m jiivita nca khrii. s.tena saarddham ii"svare guptam asti|
4 When Christ, our life, is revealed, then you will also be revealed with him in glory.
asmaaka. m jiivanasvaruupa. h khrii. s.to yadaa prakaa"si. syate tadaa tena saarddha. m yuuyamapi vibhavena prakaa"si. syadhve|
5 Put to death therefore your members which are on the earth: sexual immorality, uncleanness, depraved passion, evil desire, and covetousness, which is idolatry.
ato ve"syaagamanam a"sucikriyaa raaga. h kutsitaabhilaa. so devapuujaatulyo lobha"scaitaani rpaathavapuru. sasyaa"ngaani yu. smaabhi rnihanyantaa. m|
6 For these things’ sake the wrath of God comes on the children of disobedience.
yata etebhya. h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|
7 You also once walked in those, when you lived in them,
puurvva. m yadaa yuuya. m taanyupaajiivata tadaa yuuyamapi taanyevaacarata;
8 but now you must put them all away: anger, wrath, malice, slander, and shameful speaking out of your mouth.
kintvidaanii. m krodho ro. so jihi. msi. saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa. ni duuriikurudhva. m|
9 Don’t lie to one another, seeing that you have put off the old man with his doings,
yuuya. m paraspara. m m. r.saakathaa. m na vadata yato yuuya. m svakarmmasahita. m puraatanapuru. sa. m tyaktavanta. h
10 and have put on the new man, who is being renewed in knowledge after the image of his Creator,
svasra. s.tu. h pratimuurtyaa tattvaj naanaaya nuutaniik. rta. m naviinapuru. sa. m parihitavanta"sca|
11 where there can’t be Greek and Jew, circumcision and uncircumcision, barbarian, Scythian, bondservant, or free person; but Christ is all, and in all.
tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko. api vi"se. so naasti kintu sarvve. su sarvva. h khrii. s.ta evaaste|
12 Put on therefore, as God’s chosen ones, holy and beloved, a heart of compassion, kindness, lowliness, humility, and perseverance;
ataeva yuuyam ii"svarasya manobhila. sitaa. h pavitraa. h priyaa"sca lokaa iva snehayuktaam anukampaa. m hitai. sitaa. m namrataa. m titik. saa. m sahi. s.nutaa nca paridhaddhva. m|
13 bearing with one another, and forgiving each other, if any man has a complaint against any; even as Christ forgave you, so you also do.
yuuyam ekaikasyaacara. na. m sahadhva. m yena ca yasya kimapyaparaadhyate tasya ta. m do. sa. m sa k. samataa. m, khrii. s.to yu. smaaka. m do. saan yadvad k. samitavaan yuuyamapi tadvat kurudhva. m|
14 Above all these things, walk in love, which is the bond of perfection.
vi"se. sata. h siddhijanakena premabandhanena baddhaa bhavata|
15 And let the peace of God rule in your hearts, to which also you were called in one body, and be thankful.
yasyaa. h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu. smaaka. m manaa. msyadhiti. s.thatu yuuya nca k. rtaj naa bhavata|
16 Let the word of Christ dwell in you richly; in all wisdom teaching and admonishing one another with psalms, hymns, and spiritual songs, singing with grace in your heart to the Lord.
khrii. s.tasya vaakya. m sarvvavidhaj naanaaya sampuur. naruupe. na yu. smadantare nivamatu, yuuya nca giitai rgaanai. h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug. rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|
17 Whatever you do, in word or in deed, do all in the name of the Lord Jesus, giving thanks to God the Father through him.
vaacaa karmma. naa vaa yad yat kuruta tat sarvva. m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara. m dhanya. m vadata ca|
18 Wives, be in subjection to your husbands, as is fitting in the Lord.
he yo. sita. h, yuuya. m svaaminaa. m va"syaa bhavata yatastadeva prabhave rocate|
19 Husbands, love your wives, and don’t be bitter against them.
he svaamina. h, yuuya. m bhaaryyaasu priiyadhva. m taa. h prati paru. saalaapa. m maa kurudhva. m|
20 Children, obey your parents in all things, for this pleases the Lord.
he baalaa. h, yuuya. m sarvvavi. saye pitroraaj naagraahi. no bhavata yatastadeva prabho. h santo. sajanaka. m|
21 Fathers, don’t provoke your children, so that they won’t be discouraged.
he pitara. h, yu. smaaka. m santaanaa yat kaataraa na bhaveyustadartha. m taan prati maa ro. sayata|
22 Servants, obey in all things those who are your masters according to the flesh, not just when they are looking, as men pleasers, but in singleness of heart, fearing God.
he daasaa. h, yuuya. m sarvvavi. saya aihikaprabhuunaam aaj naagraahi. no bhavata d. r.s. tigocariiyasevayaa maanavebhyo rocitu. m maa yatadhva. m kintu saralaanta. hkara. nai. h prabho rbhaatyaa kaaryya. m kurudhva. m|
23 And whatever you do, work heartily, as for the Lord and not for men,
yacca kurudhve tat maanu. samanuddi"sya prabhum uddi"sya praphullamanasaa kurudhva. m,
24 knowing that from the Lord you will receive the reward of the inheritance; for you serve the Lord Christ.
yato vaya. m prabhuta. h svargaadhikaararuupa. m phala. m lapsyaamaha iti yuuya. m jaaniitha yasmaad yuuya. m prabho. h khrii. s.tasya daasaa bhavatha|
25 But he who does wrong will receive again for the wrong that he has done, and there is no partiality.
kintu ya. h ka"scid anucita. m karmma karoti sa tasyaanucitakarmma. na. h phala. m lapsyate tatra ko. api pak. sapaato na bhavi. syati|

< Colossians 3 >