< 2 Corinthians 5 >

1 For we know that if the earthly house of our tent is dissolved, we have a building from God, a house not made with hands, eternal, in the heavens. (aiōnios g166)
aparam asmaakam etasmin paarthive duu. syaruupe ve"smani jiir. ne satii"svare. na nirmmitam akarak. rtam asmaakam anantakaalasthaayi ve"smaika. m svarge vidyata iti vaya. m jaaniima. h| (aiōnios g166)
2 For most certainly in this we groan, longing to be clothed with our habitation which is from heaven,
yato hetoretasmin ve"smani ti. s.thanto vaya. m ta. m svargiiya. m vaasa. m paridhaatum aakaa"nk. syamaa. naa ni. h"svasaama. h|
3 if indeed being clothed, we will not be found naked.
tathaapiidaaniimapi vaya. m tena na nagnaa. h kintu parihitavasanaa manyaamahe|
4 For indeed we who are in this tent do groan, being burdened, not that we desire to be unclothed, but that we desire to be clothed, that what is mortal may be swallowed up by life.
etasmin duu. sye ti. s.thanato vaya. m kli"syamaanaa ni. h"svasaama. h, yato vaya. m vaasa. m tyaktum icchaamastannahi kintu ta. m dvitiiya. m vaasa. m paridhaatum icchaama. h, yatastathaa k. rte jiivanena martya. m grasi. syate|
5 Now he who made us for this very thing is God, who also gave to us the down payment of the Spirit.
etadartha. m vaya. m yena s. r.s. taa. h sa ii"svara eva sa caasmabhya. m satya"nkaarasya pa. nasvaruupam aatmaana. m dattavaan|
6 Therefore we are always confident and know that while we are at home in the body, we are absent from the Lord;
ataeva vaya. m sarvvadotsukaa bhavaama. h ki nca "sariire yaavad asmaabhi rnyu. syate taavat prabhuto duure pro. syata iti jaaniima. h,
7 for we walk by faith, not by sight.
yato vaya. m d. r.s. timaarge na caraama. h kintu vi"svaasamaarge|
8 We are courageous, I say, and are willing rather to be absent from the body and to be at home with the Lord.
apara nca "sariiraad duure pravastu. m prabho. h sannidhau nivastu ncaakaa"nk. syamaa. naa utsukaa bhavaama. h|
9 Therefore also we make it our aim, whether at home or absent, to be well pleasing to him.
tasmaadeva kaara. naad vaya. m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu. m yataamahe|
10 For we must all be revealed before the judgment seat of Christ that each one may receive the things in the body according to what he has done, whether good or bad.
yasmaat "sariiraavasthaayaam ekaikena k. rtaanaa. m karmma. naa. m "subhaa"subhaphalapraaptaye sarvvaismaabhi. h khrii. s.tasya vicaaraasanasammukha upasthaatavya. m|
11 Knowing therefore the fear of the Lord, we persuade men, but we are revealed to God, and I hope that we are revealed also in your consciences.
ataeva prabho rbhayaanakatva. m vij naaya vaya. m manujaan anunayaama. h ki nce"svarasya gocare saprakaa"saa bhavaama. h, yu. smaaka. m sa. mvedagocare. api saprakaa"saa bhavaama ityaa"sa. msaamahe|
12 For we are not commending ourselves to you again, but speak as giving you occasion of boasting on our behalf, that you may have something to answer those who boast in appearance and not in heart.
anena vaya. m yu. smaaka. m sannidhau puna. h svaan pra"sa. msaama iti nahi kintu ye mano vinaa mukhai. h "slaaghante tebhya. h pratyuttaradaanaaya yuuya. m yathaasmaabhi. h "slaaghitu. m "saknutha taad. r"sam upaaya. m yu. smabhya. m vitaraama. h|
13 For if we are beside ourselves, it is for God. Or if we are of sober mind, it is for you.
yadi vaya. m hataj naanaa bhavaamastarhi tad ii"svaraarthaka. m yadi ca saj naanaa bhavaamastarhi tad yu. smadarthaka. m|
14 For the love of Christ compels us; because we judge thus: that one died for all, therefore all died.
vaya. m khrii. s.tasya premnaa samaak. r.syaamahe yata. h sarvve. saa. m vinimayena yadyeko jano. amriyata tarhi te sarvve m. rtaa ityaasmaabhi rbudhyate|
15 He died for all, that those who live should no longer live to themselves, but to him who for their sakes died and rose again.
apara nca ye jiivanti te yat svaartha. m na jiivanti kintu te. saa. m k. rte yo jano m. rta. h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve. saa. m k. rte m. rtavaan|
16 Therefore we know no one according to the flesh from now on. Even though we have known Christ according to the flesh, yet now we know him so no more.
ato hetorita. h para. m ko. apyasmaabhi rjaatito na pratij naatavya. h|yadyapi puurvva. m khrii. s.to jaatito. asmaabhi. h pratij naatastathaapiidaanii. m jaatita. h puna rna pratij naayate|
17 Therefore if anyone is in Christ, he is a new creation. The old things have passed away. Behold, all things have become new.
kenacit khrii. s.ta aa"srite nuutanaa s. r.s. ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|
18 But all things are of God, who reconciled us to himself through Jesus Christ, and gave to us the ministry of reconciliation;
sarvva ncaitad ii"svarasya karmma yato yii"sukhrii. s.tena sa evaasmaan svena saarddha. m sa. mhitavaan sandhaanasambandhiiyaa. m paricaryyaam asmaasu samarpitavaa. m"sca|
19 namely, that God was in Christ reconciling the world to himself, not reckoning to them their trespasses, and having committed to us the word of reconciliation.
yata. h ii"svara. h khrii. s.tam adhi. s.thaaya jagato janaanaam aagaa. msi te. saam. r.namiva na ga. nayan svena saarddha. m taan sa. mhitavaan sandhivaarttaam asmaasu samarpitavaa. m"sca|
20 We are therefore ambassadors on behalf of Christ, as though God were entreating by us: we beg you on behalf of Christ, be reconciled to God.
ato vaya. m khrii. s.tasya vinimayena dautya. m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu. smaan yaayaacyate tata. h khrii. s.tasya vinimayena vaya. m yu. smaan praarthayaamahe yuuyamii"svare. na sandhatta|
21 For him who knew no sin he made to be sin on our behalf, so that in him we might become the righteousness of God.
yato vaya. m tena yad ii"svariiyapu. nya. m bhavaamastadartha. m paapena saha yasya j naateya. m naasiit sa eva tenaasmaaka. m vinimayena paapa. h k. rta. h|

< 2 Corinthians 5 >